पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । S. [ अयोध्याकाण्डम् २ अष्टत्रिंशः सर्गः ॥ ३८ ॥ ॥ १ ॥ तदुद्दीपितदुःखेनराज्ञाकैकेय्युपालंभः ॥ २ ॥ गमनोद्यतेनरामेणदशरथं सीतयाचीरधारणेसर्वैर्दुःखादाक्रोशनम् प्रतिसादरंकौसल्यारक्षणप्रार्थना ॥ ३ ॥ तस्यां चीरं वसानायां नाथवत्यामनाथवत् || प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं विति ॥ १ ॥ तेन तत्र प्रणादेन दुःखितः स महीपतिः ॥ चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २ ॥ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् ॥ कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ ३ ॥ सुकुमारी च वाला च सततं च सुखोचिता ॥ नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ ४ ॥ इयं हि कस्यापकरोति किंचित्तपस्विनी राजवरस्य केन्या || या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५ ॥ चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा ॥ यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरः ॥ ६ ॥ अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् ॥ त्वया हि बाल्यात्प्रतिपन्नमेतत्तन्मां दहेद्वेणुमिवात्मपुष्पम् ॥ ७ ॥ रामेण यदि ते पापे किंचित्कृतमशोभनम् || अपकारः क इह ते वैदेह्या दर्शितोथ मे ॥ ८ ॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी | अपकारं कॅमिह ते करोति जनकात्मजा ॥ ९ ॥ ननु पर्याप्तमेतत्ते पापे रामविवासनम् || किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ १० ॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता || रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ ११ ॥ - त्वांधिगिति दशरथंचक्रोशेत्यर्थः ॥ १॥ श्रद्धां आदरं | बालिशत्वात् । एतत् प्रतिज्ञानं । नियमेन भरताभि- ॥ २– ४ ॥ तपस्विनी पातिव्रत्यतपोयुक्ता । विसं - षेकरामविवासनरूप विषयव्यवस्थया । प्रतिपन्नं नि- ज्ञा मुग्धा | श्रमणीव तपस्विनीव । श्रमु तपसिखेदे | श्चितं । तत् मत्कृतप्रतिज्ञानं । आत्मपुष्पंवेणुमिव मांद- चेतिधातुः ॥ ५ ॥ अपास्यात् त्यजतु । इयंप्रतिज्ञा हेदितियोजना ॥ ७ ॥ कोपेरामापराधमभ्युपेत्याह- सीतायाश्चीरधारणपूर्वकवनगमनरूपप्रतिज्ञा । मम | रामेणेति । अशोभनं अपराधः । इह विवासे । द- मया । तृतीयाथर्षेष्ठी । समग्रा वस्त्रालङ्कारसंपूर्णा । र्शितः संपादितइतियावत् ॥ ८ ॥ मृगीवोत्फुल्लनयने- सर्वरत्नैः सर्वश्रेष्ठवस्तुभिः॥ ६ ॥ अजीवनार्हेण जीव- त्यनेन मौग्ध्यमुक्तं | मृदुशीलेत्यनेन अपराधभीरुत्वमु- नानर्हेण आसन्नमरणेनेतियावत् । मया नृशंसा क्रूरा | क्तम् ॥ ९ ॥ पर्याप्तं यावदात्मभाविनरकानुभवाया- प्रतिज्ञा त्वत्प्रार्थितंकरिष्यामीतिशपथपूर्विकाप्रतिज्ञा । | लम् ॥ १०॥ अभिषेकाय इहागतंरामंत्वंयनवी: "स- तावत् प्रथमं । कृता । त्वयाहिदत्तवरद्वयया बाल्यात् तसप्तचवर्षाणिदण्डकारण्यमाश्रितः । अभिषेकमिमं तद्वरानन्तर्गतायामीदृशमनिष्टव्यवहारमनिवारयंस्तूष्णींतिष्ठतीतिजनाक्रोशः । शि० त्वां सर्वसंमतिविलक्षणसंमतिदातृ- त्वेनसर्वतोभिन्नांमन्थरां । धिक् इतिसर्वोजनः दशरथं अनाथवत्प्रचुक्रोश कथयामास । अयमन्यपर्यायोऽदन्तस्त्वशब्दः ॥ १ ॥ ति० वनस्य वनगमनयोग्यचीरस्य ॥ ४ ॥ शि० किंचित् अनिष्टमितिशेषः । ति० कस्यापिकिंचित्करोति काकुः । अपितुनैत्यर्थः ॥ ५ ॥ स० समग्रा रामार्धाङ्गत्वाद्रा मेणसहवनगमनेसमग्रत्वंसेत्स्यति ॥६॥ ति० नृशंसा अतिक्रूरा | प्रतिज्ञा रामवनवासविषया । नियमेन शपथपूर्वं । सातावत्कृता । यदेतद्धियतोधिकं सीताचीर महणं त्वया प्रतिपन्नं आरब्धं । तत् बाल्यात् अज्ञानादेव । नात्रते सामर्थ्य । तस्माद्वेणुमात्मपुष्पमिव त्वत्कृतातिप्रवृत्तिस्त्वां मादहेत् मानाशयतु । यद्वा एषा तवप्रवृत्तिः तववैधव्यप्राप्तये मा मां दहेत् नाशयेत् ॥ ७ ॥ ती० भूयोप्यधिकं ते त्वया | कृतैः अनुष्ठीयमानैः । कृपणैः अनिर्वाच्यदुःखप्रदैः । एभिः सीताप्रव्राजना- [ पां० ] १ ङ. छ. ज. झ. ट. कस्यापि २ङ - ट. पुत्री. ३ ङ. छ. झ. ट. जाता. ४ क. नृशंसे. ५ झ. न. तन्मा. ६ ग. ङ – ट. दर्शितोऽघमे, ७. क. ग. ङ – ट. मनस्विनी. घ. यशखिनी ८ ख. ङ. छ –ञ, कमिव. ग. घ. च. किमिच. ९ ङ. छ. झ. ट. मेव॑ते. ख. ग. घ. ज. मेकंते. ति०