पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ राममार्गाप रिज्ञानात्मत्या वृत्तैर्भर्त्रादि भी रामवृत्तान्तंनिवेदिताभिः पौरस्त्रीभिःरामगुणानुवर्णन कैकेय्युपालंभपूर्वकंबहुधापरि- देवनम् ॥ १ ॥ [ अयोध्याकाण्डम् २ तेषामेव विषण्णानां पीडितानामतीव च ॥ बाष्पविष्लतनेत्राणां सशोकानां मुमूर्षया ॥ १ ॥ अनुगम्य निवृत्तानां रामं नगरवासिनाम् || उगतानीव सत्वानि बभूवुरमनस्विनाम् ॥ २ ॥ स्वंस्वं निलयमागम्य पुत्रदारैः समावृताः ॥ अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ॥ ३ ॥ न चाहृष्यत्र चामोदन्वणिजो न प्रसारयन् ॥ न चाशोभन्त पुण्यानि नापचन्गृहमेधिनः ॥ ४ ॥ नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् ॥ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ५ ॥ गृहेगृहे रुदन्त्यश्च भर्तारं गृहमागतम् || व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ ६ ॥ किंनु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ॥ पुत्रैर्वा किं सुखैर्वाऽपि ये न पश्यन्ति राघवम् ||७|| एकः सत्पुरुषो लोके लक्ष्मण : सह सीतया || योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ॥ ८ ॥ आपगा: कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च ॥ येषु स्त्रास्थति काकुत्स्थो विगाह्य सलिलं शुचि ||९|| शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ॥ आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ १० ॥ काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ॥ प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनचितुम् ॥११ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ॥ राघवं दर्शयिष्यन्ति नगा अमरशालिनः ॥ १२ ॥ अकाले चापि मुख्यानि पुष्पाणि च फलानि च ॥ दर्शयिष्यन्त्यनुक्रोशागिरयो राममागतम् ॥ १३॥ ॥ १९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- ॥ ५ ॥ रुदन्त्यः सर्वाः स्त्रियः भर्तारं स्वस्वभर्तारं । णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने व्यगर्हयन्त । किमर्थंभवद्भिरागतमित्येवंनिन्दन्तिस्म । सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ तोत्रैः अङ्कुशैः । गौविशद यति - किंन्वित्यादिलो- केन । इतिव्यगर्हयन्तेत्यन्वयः ॥ ६-७ ॥ सीतया मुमूर्षया मर्तुमिच्छयोपलक्षितानां ॥ १ ॥ सत्वानि सहरामं सीतासहितंराममित्यर्थः ॥ ८–९ ॥ रम्य- प्राणाः । “द्रव्यासुव्यवसायेषुसत्वं " इत्यमरः । उद्ग- काननाः तत्रतत्ररम्यवृक्षराजियुक्ताः । महानूपाः तानीवबभूवुः मुमूर्धुरित्यर्थः । अमनस्विनां धैर्यहीनानां रम्यकच्छप्रदेशाः । “जलप्रायमनूपस्यात्पुंसिक- ॥ २ - ३ || नचाहृष्यन् सुहृद्दर्शनेनापिहर्षनप्रापुः । नचामोदन् । अपूर्ववस्तुलाभेपिमोदनप्रापुः । प्रसारयन् च्छः” इत्यमरः ॥ १० ॥ नैन॑शक्ष्यन्त्यनर्चितुं अर्चि- प्रासारयन् । पण्यानीतिशेष: । पुण्यानि पुण्यफलभू- तुंशक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥ विचित्रकुसुमापीडा: तपुत्रकलत्रादीनि । नापचन्निति । गृहमेधिनः गृहस्थाः । विचित्रपुष्पशेखराः । मञ्जरीत्यत्रछान्दसोह्रस्वः । तेषांपचिक्रियासंबन्धस्त्वर्धशरीरभूतपत्नीद्वारा ॥ ४ ॥ दर्शयिष्यन्ति आत्मानमितिशेष: । नगाः वृक्षाः नष्टं चिरकालनष्टं रत्नादिकं । धनागमं निध्यादिलाभं | || १२ || दर्शयिष्यन्ति वृक्षलतादिद्वारेतिभावः । स० आमोदन्नितिपदव्यत्यासेन रामपदव्यत्यासेनायंखेदइतिद्योतयति ॥ ४ ॥ स० गृहमागतरामं विहायेतिशेषः । ति० व्यगर्हयन्त राघवमप्रतिनिवर्त्य किमर्थेयूयमागताइत्येवंवाग्रूपैःतोत्रैरङ्कुशैः ॥ ६ ॥ स० आपगाःनयः । कीदृश्यः पद्मिन्यः सर्पवत्यः । 6 [ पा० ] १ ङ. छ. झ ञ. ट. अभिगम्य. २ ख. मागत्य. ३ क. समागताः ४ क. ख. ङ- ट. पण्यानि. ५ ग. ङ. छ. झ. ट. नाप्यनन्दत. ६ ङ. छ. झ. ट. वपि. ७ ङ. च. झ ञ ट. यास्यति. क. ख. घ. पास्यति. ८ क. लोभयिष्यन्ति ९ ज, ङ. च. छ. झ ट रामोनु. १० क. पिच. ज. वापि ११ ख तरवः पुष्पाणि. ज. पुष्पाणिमुख्यानि.