पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तंत्र त्रिपथगां दिव्यां शिंवतोयामशैवलाम् ॥ ददर्श राघवो गङ्गां पुण्यामृषिनिषेविताम् ॥ १२ ॥ आश्रमैरविदूरस्थैः श्रीमद्भिः समलङ्कृताम् || कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोहदां शिवाम् ॥ १३ ॥ देवदानवगन्धर्वैः किंनरैरुपशोभिताम् || नानागन्धर्वपत्नीभिः सेवितां सततं शिवाम् ॥ १४ ॥ देवाक्रीडाशताकीर्णो देवोद्यानशतायुताम् || देवार्थमाकाशर्गमां विख्यातां देवपद्मिनीम् ॥ १५ ॥ जलाघाताहासोग्रां फेननिर्मलहासिनीम् || कचिद्वेणीकृतजलां क्वचिदावर्तशोभिताम् ॥ १६ ॥ क्वचित्स्तिमितगम्भीरां क्वचिद्वेगंजलाकुलाम् || कचिद्गम्भीरनिर्घोषां कचिद्भैरवनिखनाम् ॥ १७ ॥ देवसंघाप्लुतजलां निर्मलोत्पलैशोभिताम् ॥ कचिदाभोगपुलिनां कचिन्निर्मलवालुकाम् ॥ १८ ॥ हंससारससंघुष्टां चक्रवाकोपकूजिताम् || सदा मत्तैश्च विहगैरभिसन्नादितान्तराम् || क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ॥ १९ ॥ कचित्फुल्लोत्पलच्छन्नां क्वचित्पद्मवनाकुलाम् || कचित्कुमुदषण्डैश्च कुँडमलैरुपशोभिताम् ॥ २० ॥ नाना पुष्परजोध्वस्तां समदामिव च क्वचित् ॥ व्यपेतमलसंघातां मणिनिर्मलदर्शनाम् ॥ २१ ॥ दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥ " देवोपवाद्यैश्च मुहुः सन्नादितवनान्तराम् ॥ २२ ॥ इति ॥ ११ ॥ तत्र कोसलाद्दक्षिणदेशे । त्रिभिः पथि- | र्मलहास: तद्वतीं । वेणीकृतजलां निम्नोन्नतशिलापतने- भिर्गच्छतीतित्रिपथगा तां स्वर्गमर्त्यपाताललोकगामि- नवेण्याकारतयाकृतजलां ॥ १६ ॥ क्वचिद्गाधस्थले नीमित्यर्थः । शिवतोयां अच्छतोयां ॥ १२ ॥ श्रीम- स्तिमितगम्भीरां निश्चलगम्भीरं गम्भीरनिर्घोषोमृद- द्भिः धर्मसमृद्धिमद्भिः । काले क्रीडाकाले उचितका- ङ्गादेरिव । भैरवोनिस्वनोऽशन्यादेरिव ॥ १७ ॥ लेवा । सेवितानिप्राप्तानिअम्भांसियेषांतादृशाहदाःय- आभोगपुलिनां परिपूर्णतायुक्त पुलिनां विशालसैक- स्यांसातां । शिवां क्रीडार्थसेवनेपिपावनां ॥ १३ ॥ तामित्यर्थः । “आभोगः परिपूर्णता" इत्यमरः । नानागन्धर्वपत्नीभिः गन्धर्वाणांनानात्वं देवगन्धर्वम- निर्मलवालुकां निर्मलसिकतां ॥ १८ ॥ सारसोहंस- नुष्यगन्धर्वभेदात् । सेवितां । शिवामिति पूर्ववत् । विशेषः । विहगैः हंसादिभिन्नैः पक्षिविशेषैः ॥ १९ ॥ सेवितृभेदेष्येकरूपपावनत्वकथनान्नानर्थक्यं ॥ १४ ॥ कचित् फुल्लोत्पलच्छन्नामितिपूर्वमुत्पलशोभोक्ता अत्र देवाक्रीडाः देवार्हक्रीडापर्वताः । देवोद्यानानि देवा- तच्छन्नत्वमितिविशेषः । कुड्यलैः कह्लारादिकुङ्यलैः र्होद्यानानि | देवार्थमाकाशगमां देवपूजनार्थमाका - ॥ २० ॥ नानापुष्परजोभिः ध्वस्तां वर्णान्तरंप्राप्ता- प्राप्तां । देवपद्मिनीं देवार्हाम्भोजयुक्तामित्यर्थः मित्यर्थः । एवंरक्तवर्णत्वात् समदामिवस्थितां । व्यपे- ॥ १५ ॥ गङ्गांस्त्रीत्वेनरूपयति – जलाघातेत्यादिना । जलाघात: शिलासुजलपतनं तेनतच्छन्दोलक्ष्यते । तमलसंघातां अतएवमणिनिर्मलदर्शनां वैडूर्यमणिव- सवाट्टहास : सघोषहासः । तेनोग्रां | फेनमेवनि - | न्निर्मलदर्शनां ॥ २१ ॥ वरवारणैः राजगजैः । देवो- तयासेवितान् । शि० गवांकुलैः गवादिभिः | गवामकुलैः गवयमहिष्यादिभिः | सेवितान् ॥ ९ ॥ शिo शिवां शिवसंबन्धिन ॥ १३ ॥ नागपत्नीभिर्गन्धर्वपत्नीभिश्च सेवितां | सततंशिवामित्यनेन महानिशायामपितस्यां स्नानाद्यधिकारस्सूचितः । तदुक्तंभा- रते “भुक्त्वावाय दिवाऽभुक्त्वारात्रौवाय दिवादिवा । नकालनियमः कश्चिङ्गांप्राप्यसरिद्वराम्" इति । शि० शिवां शिवप्रापिकां ॥ १४ ॥ शि० नदीं सर्वनदीमनोरथपूरिकां सर्वनदीखामिनीमित्यर्थः । देवार्थ क्रीडार्थे आकाशगमां शिलासंघहोत्थितजलकणि- काद्वारा आकाशगमनकर्त्री ॥ १५ ॥ शि० अनिन्दितां स्वजननिन्दानिवर्तिकां ॥ १९ ॥ शि० क्वचित् प्रयागादौ समदां [ पा० ] १ ग. घ. ज. ततः २ घ – छ. झ. ज. ट. शीत. ३ ग. ङ. च. छ. झ ञ ट रयां. ४ घ. महद्भिः. ५ क. ख. ध - ट. नागगन्धर्व ६ घ. शुभां. ७ क. ख. घ – छ. झ ञ ट युतांनदीं. ८ घ. झ. गतां. ९ क. ख. जलघात. १० ग. घ. च. छ. झ ञ ट समाकुलां. ११ क. गट. संकुलां. १२ ङ च छ. झ. न. ट. शोभितां. क. सेवितां. १३ क. ग. घ. मदैव. १४ ङ. च. झ. ट. रभिपन्नामनिन्दितां. १५ ग. ङ. च. झ. ज. ट. मलाभिरिव. ज. लताभिरुप. १६ ख. कुङ्मलैचोप. १७ ङ.. च. झ. ट. देवराजोपवायैश्च.