पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तावर्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले || रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥ अधस्ताद्वजतस्तस्याः सुरराज्ञो महात्मनः ॥ बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥ इन्द्रोप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् || सुरभिं मन्यते दृष्ट्वा भूयसीं तो सुरेश्वरः ॥ १८ ॥ निरीक्षमाणः शक्रस्तां ददर्श सुरभि स्थिताम् || आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम् ॥ १९॥ तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम् || इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ॥ २० ॥ भयं कच्चिंन्न चास्मासु कुतचिद्विद्यते महत् ॥ कुतोनिमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ॥ २१ ॥ एवमुक्ता तु सुरभिः सुरराजेन धीमता ॥ प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदम् ॥ २२ ॥ शान्तं पापं न वः किञ्चित्कुचिमराधिप || अहं तु मो शोचामि खपुत्रौ विषमे स्थितौ ॥ २३ ॥ तो दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापितौ ॥ अर्धमानौ बलीवदर्दो कर्षकेण सुराधिप ॥ २४ ॥ मम यात्प्रसूतौ हि दुःखितौ मारपीडितौ || 'यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ २५॥ यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् || तान्दृष्ट्वा रुदतीं शत्रो न सुतान्मन्यते परम् ॥ २६॥ ॥ २९१ । किलेयैतिह्ये । तथावदन्तिकिलेत्यर्थः । धर्मज्ञा कर्षण- | द्भयंनविद्यतेकञ्चित् । प्रायशस्त्वदश्रुमोचनस्यभयसू- कालधर्मज्ञा । सुरभिः कामधेनु: । सुरसंमता देवपू- चकत्वादितिभावः । कुतोनिमित्तइत्यत्र आद्यादित्वात् जिता । वहमानौ हलमितिशेष: । विगतचेतसौ प्रथमान्तविहिततसि तस्यकुतश्शब्दस्य निमित्तशब्दे- मूर्छितावित्यर्थः । पुत्रौ साक्षात्पुत्रौ । किञ्चिन्निमि- नसमानाधिकरणेनबहुव्रीहिः । किंनिमित्तकइत्यर्थः। त्तवशाद्भूमिंगतौ । यद्वा पुत्रौ स्ववंश्यत्वेनपुत्रव्यप- यद्वा । सार्वविभक्तिकस्तसिरित्यनुशासनादत्रप्रथमार्थे- देश्यौ ॥ १५ ॥ अर्धदिवसे दिवसस्यार्धे मध्याह्नइत्य- | तसिप्रत्ययः ॥ २१ - २२ । शान्तंपापं प्रतिहतमम- र्थः । अर्धदिवसमितिपाठे “ कालाध्वनोरत्यन्तस्रं- योगे " इतिद्वितीया । सर्वथाएकदेशिसमासः । म - ध्याह्नपर्यन्तमित्यर्थः ॥ १६ ॥ सुरराज्ञः सुरराजस्य | समासान्तविधरेनित्यत्वाट्टजभावः ॥ १७ ॥ इन्द्रोपि स्वगात्रे पुण्यगन्धिनं रम्यगन्धं । अश्रुनिपातं अश्रु- पातं । दृष्ट्वा तांसुरभिं भूयसीं श्रेष्ठां । अमन्यत - ममेति । यौदृष्ट्वा अहंपरितप्ये तौ ममकायात्प्रसूतौ । ॥ १८ ॥ निरीक्षमाणः उपरिनिरीक्षमाणः ॥ १९ - प्रसूतत्वंपरम्परया तस्मात्पुत्रसमः प्रियोनास्तीतियोज- ||२०|| अस्मासु सुरेषुमध्ये | कुतश्चिदपिभूतात् मह- ना ॥ २५ ॥ कविराह – यस्याइति । मन्यते अमन्य- ती० पुत्रौ स्ववंश्यत्वेन पुत्रत्वेनव्यपदेशः । ति० अर्धदिवसं दिवसस्या | व्याप्य वहनेनश्रान्तौ । पुत्रौखाङ्गजौ कुतोपिहेतोर्भुव॑गतौ । वक्ष्यतिच ममकायात्प्रसूताविति ॥ १६ ॥ स० पुण्यगन्धिनं अश्रुनिपातंदृष्ट्वा आघ्राय इह लोके । भूयसीं उत्तमांमन्यते अमन्य- त । तदपेक्षयासौरभ्यमन्यत्रनास्तीतिज्ञातवानितिभावः ॥१८॥ ति० किंचिदपिभयंकुतोपिहेतोर्युष्माकंनास्ति शान्तंपापमित्यादिकं अनुचितश्रवणजदोषनिवर्तको वचन विशेषोयुष्म दुःख जनकंपापंशान्तमित्यर्थकः । स० वः युष्माकं शान्तं सुखनाशकं किंचित्पापं कुतश्चिदपिनास्ति । शि० पापं पापाचरणशीलंरक्षोजातं । शान्तं कालवशेनशान्तिप्राप्तं । अतः कुतश्चिदपि वः युष्माकंदेवानां । किंचिद्भयंनास्ति ॥ २३ ॥ स० ममकायात्प्रसूतावित्यनेन कामधेनुपुत्रयोरेव केन चिन्निमित्तेन भुविजन्मेतिज्ञायते । अन्यथा तद्वंश- भवबलीवर्दानांसर्वत्रविद्यमानत्वेनकयोश्चिद्विषयेशोकायोगेनासांगत्यापत्तेः ॥ २५ ॥ स० व्याप्तं परंपरग्रा । सुतात् औरसात् ङ्गलमित्यादिकमनुचितंप्रसङ्गश्रवणदोषनिवर्तकवचन- विशेषः । वः युष्माकंमध्ये | कुञ्चिदपिपुरुषात्किंचि ट्र्यंनास्ति किंतु मनौ दुःखमग्नौ । विषमेसंकटेस्थितौ स्वपुत्रौप्रतिशोचामि ॥ २३ ॥ एतौदृष्ट्वेतिश्लोकस्यपू- र्वश्लोकस्योत्तरार्धेनान्वयः ॥ २४ ॥ पुत्रंविशेषयति ६ क. ख. ङ. च. छ. झ ञ ट निरीक्ष [ पा० ] १ क. ख. ध – छ. झ ञ ट तावर्धदिवसं २ क – ट. दृष्ट्वापुत्रौ ३ ङ. छ. झ. पर्याकुलेक्षणं. ४ अयं श्लोकः क. ख. ङ. छ. झ. ट. ञ. पुस्तकेतु. यस्याः पुत्रसहस्रैस्त्वितिश्लोकात्परं सदाऽप्रतिमवृत्तायाइतिश्लोकात्पूर्वदृश्यते. ख. ङ. छ. झ ञ ट इन्द्राह्यश्रु. ५ ङ. छ. झ ञ ट तामिहेश्वरः. घ. च. तामिवेश्वरः माणस्तांशक्रो. ७ ट. आकाशेऽधिष्ठितां. ८ ट. संतप्तो. ९ क. घ. ङ. च. सर्वे. ११ घ. सादेवी. १२ क. ख. च. ज. किल. १३ क. ख. ग. च. ततो. दुरात्मना. १६ ख. ग. गात्रातू. १७ क. च. परिपीडितौ. १८ घ. यदृष्ट्वा. ञ किंचिन्त्र ङ. क्वचिन्त्र. १० क. ग. ट. ज १४ क – ट. वध्यमानौ. १५ ङ. छ. झ. द.