पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इदं त्विदानीं संपश्य केनोपायेन मन्थरे ॥ भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ३ ॥ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी || रामार्थ मुँपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ॥ यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥५॥ किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे || यदुच्यमानमात्मार्थ मैत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥ मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि ॥ श्रूयतामभिधास्यामि श्रुत्वां चापि विमृश्यताम् ॥ ७॥ श्रुत्वेदं वचनं तस्या मन्थरायास्तु कैकयी || किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥ कैथय त्वं ममोपायं केनोपायेन मन्थरे ॥ भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन ॥ ९ ॥ एवमुक्ता तैया देव्या मन्थरा पापदर्शिनी || रामार्थमुपहिंसन्ती कुँन्जा वचनमब्रवीत् ॥ १० ॥ तर्वै दैवासुरे युद्धे सह राजर्षिभिः पतिः ॥ ॲगच्छत्वामुपादाय देवराजस्य साह्यकृत् ॥ ११ ॥ दिशमास्थाय वै देवि दक्षिणां दण्डकान्प्रति ॥ वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ १२ ॥ स शंबर इति ख्यातः शतमायो महासुरः || ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः ॥ १३ ॥ तस्मिन्महति संग्रामे पुरुषान्क्षतविक्षतान् || रात्रौ प्रसुप्तान्मन्तिस्म तैरसाऽसाद्य राक्षसाः ॥ १४ ॥ pj सतीमन्थरावचनमनुमोदितवतीत्याह — एवमित्यादि । | शय्यादोष इत्याशयेनाह – स्वास्तीर्णादिति ॥ ८॥ कथं- कोपेन दास्यप्राप्तिश्रवणजकोपेन ॥ १-२॥ मन्थराया यत्वंममोपायमित्यस्यविवरणं – केनेत्यादि ।। ९-१०॥ अतिकुशलबुद्धियोगंदृष्ट्वा तामेवोपायंपृच्छति - इदमि- वरंस्मारयितुंपूर्वकथामाह । तवेत्यादिश्लोकद्वयमेकान्व- ति। इदं प्रस्तुतकार्योपयोगिसाधनं | संपश्य संचिन्तय यं । हेकैकेय दैवासुरे देवासुरसंबन्धिनियुद्धे तवषतिः || ३ || रामार्थ रामाभिषेकरूपप्रयोजनं ॥ ४ ॥ देवराजस्य साह्यकृत् साहाय्यकृत्सन् राजर्षिभिः हन्तशब्दोहर्षेवर्तते । स्वाभिमतरामविवासनपूर्वकभ- स्वाश्रितैः सह त्वांचोपादाय दण्डकान्प्रति दक्षिणदिशं रताभिषेकोपायप्रश्ननिबन्धनोत्रहर्ष: । वरस्मरणहेतु- | आस्थाय प्राप्य | यत्र तिमिध्वजोवर्तते तद्वैजयन्ताख्यं कोवा । मे मत्तः । केवलंराज्यं कृत्स्नंराज्यं । “निर्णीतेके पुरमगच्छदितिसंबन्धः ॥ ११–१२ ॥ कस्तिमिध्व- वलमितित्रिलिङ्गंत्वेककृत्स्नयोः” इत्यमरः ॥ ५ ॥ जः सकीदृशः सुकमपराधंकृतवानित्यत्राह —सइति । हेकैकेयि त्वं उच्यमानं त्वयाबहुशः कथ्यमानं । आत्मा देवसङ्घैःअनिर्जितः देवसङ्घान्पराभूय शक्राययुद्धंदा- र्थं आत्मप्रयोजनं । मत्तः श्रोतुमिच्छसीतियत् अतस्त- वित्यर्थः ॥ १३ ॥ क्षताः बाणशूलादिभिः संजातन्त्र- न्नस्मरसिकिं। स्मरन्तीवानिगूहसे किमितियोजना ॥६॥ णाः । विक्षताः खड्गपरशुपट्टसादिभिर्विविधंप्रहृताः । छन्दः अभिलाषः। “छ्न्द : पद्येभिलाषेच" इत्यमरः तान् रात्रौप्रसुप्तान् नन्तिस्मेत्यभिधानात् पुरुषाणां - ॥ ७ ॥ किंचिदुत्थानमादरातिशयात् । उत्थानहेतुर्न- तविक्षतत्वं दिवायुद्धकृतमित्यवगम्यते । राक्षसाः अ- प्रार्थनयादेवकार्यार्थरामप्रादुर्भूतिरितिकै केय्यास्मृत मितिध्वनितम् | तुशब्दएवार्थे ॥ १ ॥ वि० प्रपश्य आलोचयेत्यर्थः । तदुपा- यापरिज्ञानेपि मे मत्तः श्रूयतां ॥ ५ ॥ ती० महोपायं अमोघोपायं ॥ ८ ॥ ति० अपास्य आस्तरणादाकृष्य | शि० राक्षसाः राक्षस कर्मवत्त्वेनतत्त्वंप्राप्ताः । असुरसाहाय्यार्थमागताराक्षसजातयोवा ॥ १४ ॥ [ पा० ] १ ङ. छ. झ. पायेनसाधये २ क. ख. ङ. च. छ. झ. ज. ट. मुक्तातुसादेव्या ३ ख. छ. हिंसन्तीं. ४. ग. ङ. छ. झ. ञ. प्रपश्यत्वं. ५ झ ट श्रूयतांवचः ६ ग. यथामे. ख. यथाहि ७ ज. र्थमतस्त्वंश्रोतु. ८ क. श्रोतुंज्ञात्वावि- लासिनि. ९ ङ. छ. झ. ञ ट . श्रुत्वाचैतद्विधीयताम्. १० ङ. छ. झ. ञ. श्रुलैवंवचनं. ११ ङ. – झ. ट. कथयखममो- पायं. छ. कथयत्वंमहोपायं. • १२ क. ख. ङ. च. छ. झ ञ ट तदादेव्या. १३ च. न. कुब्जावाक्यमथाब्रवीत्. ङ. छ. झ. ट.. कैकेयीमिदमब्रवीत्. १४. ङ. झ. ज. पुरादेवासुरेयुद्धे. क. ख. घ. ज. तवदेवासुरे. १५ छ. झ. आगच्छत्वा. १६ ख. ङ. छ. झ. ट. मास्थायकैकेय. १७ ङ. च. झ.. ज. रनिन्द्रितः १८ ङ. छ. झ ञ ट तरसापास्य. च. तरसावेऽत्र. बा. रा. ३८