पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २९ ] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । प्राकृतात्राक्षसान्हत्वा युद्धे दशरथात्मज ॥ आत्मना कथमात्मानमप्रशस्यं प्रशंससि ।। १६ ।। विक्रान्ता बैलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित्तेजसा खेन गर्विताः ॥१७॥ प्राँकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ॥ निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ १८ ॥ कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति । मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ।। १९ ।। सैर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ॥ सुवर्णप्रतिरूपेण तैसेनेव कुशाग्निा ॥ २० ॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ॥ धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ।। २१ ।। पर्याप्तोहं गदापाणिर्हन्तुं प्राणात्रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२ ॥ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं गैच्छेद्धि सविता युद्धविन्नस्ततो भवेत् ॥२३॥ [अंग्रतस्संस्थितं दृष्टा त्वां मनो रुष्यते मम ।। रणे यस्य तु रुष्यामि मुहूर्त न स जीवति ॥ २४ ॥ मम कृत्वाऽप्रियं राम दुर्लभं तव जीवितम् । तोयवर्षमिवावर्षे तोयदस्य विनर्दतः ।। २५ ॥] चतुर्दश सहस्राणि राक्षसानां हैंतानि ते ॥ त्वद्विनाशात्कैरोम्येष तेषामैथुप्रमार्जनम् ॥ २६ ॥ यासोक्तिः ।। १४-१५ । आत्मना स्वयमेव ॥१६॥ | सद्यः शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः तेजसा प्रतापेन ।। १७ ॥ प्राकृताः क्षुद्राः । अकृ- | स्वकत्थनानुरूपं कार्यं न करोतीति सिद्धमिति ॥२०॥ तात्मानः अप्रतिष्ठितधृतय: । क्षत्रियपांसनाः क्षत्रि- | इह तव पुरत: तिष्ठन्तं निश्चलतया स्थितं । गदाधरं याधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विक- | शत्रुरक्तोक्षितगदावन्तं । मां सर्वनिर्वाहकं पर्वतमि त्थन्ते श्लाघन्ते ॥ १८ ॥ कुलं व्यपदिशन् आत्मनो | वाकम्प्यं न पश्यसि अतएवैवं कत्थस इति भाव महाकुलप्रसूतत्वं प्रकटयन्। को वीरः मृत्युकालेसंप्राप्त | ।। २१ । गदापाणिरहं पाशहस्तोन्तक इव तव अप्रस्तवे अनवसरे । स्वयं स्तवमभिधास्यतीत्यन्वयः | त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थे ॥ १९ ॥ ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्पष्ट-|इति योजना ॥ २२ । त्वयि आत्मश्लाघिनि विषये । मेव विदशितं यथा तसेन अतएव सुवर्णसदृशेन | कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न कुशामिना कुशदर्भमाश्रितेनाग्निा। लघुत्वं विदइर्यते | वक्ष्यामि । कुतः हि यस्मात् । सविता अस्तं गच्छेत्। तद्वत् । यथा तृणान्निः सुवर्णतुल्यतया भासमानोपि | ततः अस्तमयेन युद्धविन्नो भवेत् । यद्यपि स्वस्य ज्वलन्नप्युत्तरकाले दाहकार्यकरो न भवति । तथा |रात्रिर्बलायैव तथापि रात्र्यशक्तमनुष्यवधे स्वस्य न कत्थनेन वीरवद्भासमानोपि पुरुषः उत्तरकाले लघु- | कापि कीर्तिरिति खरहृदयं ।। २३-२५ ॥ ते रेव भविष्यतीत्यर्थः । शीघ्र ज्वलन् तृणान्निः यथा | त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्वन्धूनामि कुरु । अनवधानतयाहृतोस्मीति न वक्तव्यमितितात्पर्ये ॥ १४ ॥ स० अप्रस्तवे अप्रस्तावे ॥ १९ ॥ ती० सुवर्णप्रतिरूपेण सुवर्णसदृशेन । अन्निना अनिवर्णेन । अश्मना पाषाणेन । नतप्यते वस्त्वितिशेषः । सुवर्णवर्णमश्मानंदृष्टा अयमङ्गारइति स्तुत्या व्यपदिशन्ति तथापि तेनाग्निावस्तु न तप्यते । किं तु मुख्येनैवान्निना तप्यतइत्यर्थ । एतदुक्तंभवति । अन्निबुद्याऽन्निवर्णम इमार्नस्पृशते पुरुषायानुपलभ्यमानोष्णस्पर्शनात्मनाऽऽत्मनोऽनमित्वंनाम लघुत्वं यथाविदर्शितं भवति तथा ते त्वया । त्वांवी रैमन्वानायमह्य कत्थनेन आत्मप्रशंसया अवीरत्वेनामात्मनोलघुत्वंविदर्शितमित्यपेक्षितपदाध्याहारेणयोजना । तसेनेवकुशानि नेतिपाठेत्वयमर्थः । कुशान्निना सुवर्णशोधकान्निना तसेन सुवर्णप्रतिरूपेणारकूटेन । लघुत्वं काष्प्यैरूपं यथाविदर्शितंभवति तथा ते त्वया । कत्थनेनात्मप्रशंसयालघुत्वमशूरत्वं प्रदर्शितंभवतीति ॥ ति० कत्थनेन प्राकृतेन । ते त्वया सर्वथैवात्मनोलघुत्वंद् शैितं । यथा सुवर्णप्रतिरूपेण खर्णतुल्यरूपणपित्तलेन । कुशामिना खर्णादिशोधनाझिना तसेन यथा खस्यकृष्णवर्णखरूपं लाघवं दशितंभवति तद्वत्तापात्पूर्वेहि तत्र खर्णताबुद्धिः सा तापयथानश्यति तथा खयाखस्मिन्स्थिता प्राक्छ्रखबुद्धिः कत्थनेनापह्म तेत्यर्थः । तुषान्निनेतिपाठान्तरं ॥ २० ॥ ती० प्राकृतानिलवादीनांवास्तवार्थस्तु आत्मानंप्रशंससि । इह महात्मनस्तवैतन्नयुक्त [पा०] १ ग. बलवन्तोहि. २ क. ग. भवन्तीह. ध. येनिहन्ति. ३ ख. प्राकृताविकृतात्मानो. ४ अ. कोविधास्यति ५ ड.-ट. कालेतु६ क. ख. ग. ड. झ. ट. सर्वथातु. ७ च. तसेनेवाश्मनाग्निना. ग. तसेनेवतुषान्निना. ८ ख धातुमण्डितं. ९ ङ. झ. ट. प्राप्तोति. १० इदंश्लोकद्वयं. क. ख. पाठयोर्टश्यते. ११ ख. हृतानिवै. १२ ड.-ट, त्करोम्यद्य त्करिष्यामि. १३ क