पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १०.१ यत्त्वयोक्तं विनष्टानामहमथुप्रमार्जनम् ।। राक्षसानां करोमीति मिथ्या तदपि ते वचः ।। ४ ।। नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।। ५ ।। अद्य ते छिन्नकृण्ठस्य फेनबुदुदभूषितम् । विदारितस्य मद्धाणैर्मही पास्यति शोणितम् ॥ ६ ॥ पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।। स्वप्स्यसे गां सैमालिङ्गय दुलेभां प्रमदामिव ।। ७ ।। वृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ।। ८ ।। जनस्थाने हतस्थाने तव राक्षस मच्छरैः ॥ निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ।। ९ ।। अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पावदना दीना भयादन्यभयावहाः ।। १० ।। अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः । अनुरूपकुलाः पत्यो यासां त्वं पतिरीदृशः ।। ११ ।। नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकैण्टक । यत्कृते शङ्कितैरग्रौ मुनिभिः पात्यते हविः ॥ १२ ॥ तमेवमभिसंरब्धं बुवाणं राघवं रैणे ।। खरो निर्भत्र्सयामास रोषात्खरतरस्वनः ।। १३ ।। दृढं खल्ववलिप्तोसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥१४॥ कौलपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ॥ कार्यकार्य न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥ नी गद्दा ।। ३-४ । नीचस्य केवलवाचाटकत्वेन |भिज्ञा अपि अद्य शोकरसज्ञा: निरर्थकाः निर्गतका क्षुद्रस्य । क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य |मपुरुषार्थाः भविष्यन्ति ।। ११ । ईदृश इत्युक्तं असदृत्तस्य ।। ५ । फेनबुद्वदाभ्यां भूषितं अलङ्कतं । | विवृणोति-नृशंसेति । नृशंस घातुक । नीच वृत्त अनेन नूतनत्वमुक्तं । विदारितस्य विदारितोद्रस्य।॥६॥ | तोहीन । क्षुद्रात्मन् क्षुद्रबुद्धे । ब्राह्मणकण्टक ब्राह्म पांसुरूषितेति । रूषितं लिप्त । स्रस्तं यथा तथा भुवि | णशत्रो । मुनिभिः यत्कृते यन्निमित्तं । शङ्कितैः सद्भि न्यस्तं भुजद्वयं येन । गां भूमिं समालिङ्गयेत्यनेनावा- | अम्रौ हविः पात्यते हविर्दनसमयेपि किमेतदपहरि ग्भूतत्वमुच्यते ॥ ७ ॥ प्रवृद्धनिद्रे दीर्घनिद्रे । अशर- |ष्यन्तीति भीता भवन्तीत्यर्थः ।। १२-१३ । अव ण्यानां ऋष्यादीनामगतीनां । शरण्याः सुखावास- | लिप्तोसि गर्वितोसि । दृढं निश्चितं । ततः कारणात् । भूताः ।। ८ । हतस्थाने हतराक्षसावस्थानसन्निवेशे | भयेषु भयकारणेषु सत्स्वपि । निर्भयोसि वाच्यं ॥ ९ । पूर्वमन्यभयावह [ः राक्षस्यः अद्य मद्भयात् |चावाच्यं च वाच्यावाच्यं । * येषां च विरोधः जनस्थानात् विप्रसरिष्यन्ति पलायिष्यन्ते ॥ १० ॥ | शाश्वतिकः ? इति द्वन्द्वैकवद्भावः । तन्मृत्युवश्यः यासां त्वमीदृशाः पापी पतिः ताः पत्र्यः अनुरूप- | सन् न बुध्यस इति योजना ॥ १४ । उक्तमर्थ कुलाः त्वत्सदृशदुवृत्ता इत्यर्थः । इतः पूर्व शोकान- । विशिष्य दर्शयति-कालेति । परिक्षिप्ताः बद्धाः । ॥ ३ ॥ स० अमृतमित्यनेन खरदेहे सचेतनोस्तीति सूचितं ॥ ५ ॥ स० शयिते शायिते । ति० शरण्यानां तपोमहिन्ना सर्व जनशरण्यानां ॥ ८ ॥ स० हतस्थाने राक्षस तव मृतस्थानेसति । यद्वा तवजनस्थाने राक्षसानांमृतस्थानेसति ॥ २० भ यात् दीनाः अन्यभयावहाः अन्येषांखविकारेणभयावहाः ॥ ॥ ति० शङ्कितैः खद्रटेभ्यः । यद्यपि भगवतईदृशेषुक्षुद्रेष्वेवं १० वादोऽनुचितः । तथापि निरयस्थमिति खोक्ति सल्यांकर्तु मरणकाले क्रोधजनकतमोगुणोद्रेकस्य तामसगुणगतिसंपादकस्योद्रवा येतिबोध्यम् ॥ १२ ॥ ती० वस्तुतस्तु एवंबुवाणंरामं मृत्युवश्यः खरः हेराम त्वं वाच्यावाच्यंनबुध्यसइति दृढमवलिप्तोसीतिव निर्भत्र्सयामासेतिसंबन्ध ॥ १३-१४ ॥ एवंनिर्भत्र्सनेहेतुमाह-कालपाशेति । लोकेकालपाशपरिक्षिप्ताः पुरुषाः महात्मा नमपि निर्भत्सयन्त्येवेतिभावः । ति० मृत्युकाले स्फुरितभगवदूपश्लेषेणखाविनयक्षमापयतिच-कालेति । अतस्खया मदुक्त यः क्षन्तव्याइति व्यङ्गयमित्यन्ये । तेषां निरयस्थमितिभगवदुक्तरसंगतिस्पष्व । शि० मनसोपीन्द्रियत्वमितिमतेन मनसः प्रधा [ पा० ] १ क. ख. ग. महमास्र. ड-झ. ट. मिदमश्रु. २ क. च. छ. ज. अ. राक्षस. ३ क.-ट. भिन्नकण्ठस्य ४ च. छ. अ. दूषितं. ख. ग. रूषितं. घ. शोभितं. ५ क. ग. ड ट. समाश्लिष्य. ६ क. ख. चव. ज. प्रबद्ध. ७ ड. झ ट. भविष्यन्तिशरण्यानां. घ. प्रभवन्त्यशरण्यानां. ८ क. ग. नयनाः. ९ क. च. ज. निशाचर. १० क. ग. ड.- ट नृशंसशील. ११ क. ग. कण्टक १२ क. ग. ड. झ. ट. खत्कृते. १३ ड. झ. ट. वने. १४ ङ. च. झ. ट. खर १५ ख. प्रयाहि. १६ ख. धुवंकालपरिक्षिप्ता. १७ ख. वाच्यावाच्यं