पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ एवमुक्त्वा ततो रामं संरुध्य भुकुटीं ततः ।। स ददर्श महासालमविदूरे निशाचरः । रणे प्रहरणस्यार्थे सर्वतोह्यवलोकयन् ।। १६ ।। स तमुत्पाटयामास संदश्य दशनच्छदम् ॥ १७ ॥ तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ।। राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥१८॥ तमापतन्तं बाणौधैछित्त्वा रामः प्रतापवान् ।। रोषमाहारयत्तीत्रं निहन्तुं समरे खरम् ॥ १९ ॥ जातखेदस्ततो रामो रोषाद्रक्तान्तलोचनः ॥ निर्बिभेद सहस्रण बाणानां समरे खरम् ॥ २० ॥ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् । गिरेः स्रवणस्येव तोयधारांपैरिस्रवः ।। २१ ।। विह्वलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवैभ्यद्रवदुतम् ।। २२ ।। तमापतन्तं संरैब्धं कृतास्रो रुधिराप्लुतम् ॥ अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः ॥ २३ ॥ ततः पावकसंकाशं वधाय समरे शरम् ।। खरस्य रामो जग्राह ब्रह्मदण्डमिवैपरम् ॥ २४ ॥ सै तं दत्तं मघवता सुरराजेन धीमता ॥ संदधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ २५ ॥ निरस्तषडेिन्द्रियाः निरस्तषडिन्द्रियव्यापारा ॥१५ ॥ | ।। २२ । संरब्धं संभ्रान्तं । प्रतिपदं अस्रमोचनप्र झुकुटीं संरुध्य कृत्वेत्यर्थः । प्रहरणस्यार्थे आयु- | तिकूलं तं खरं किंचिदपासर्पत् पश्चादागतः तस्माद्पा धार्थ । सर्वतोवलोकयन्सन्नपि दूरे महासालं ददर्श- | सर्पदित्यर्थः । अपसर्पणनिमित्तमाह-कृतास्र इति । त्यन्वयः ।। १६ ॥ दशनच्छदं अधरं । संदश्य | संहितास्रत्वात् अस्रमोचनावकाशलाभायापासर्पदिति निपीड्य । अनेन सालस्य दुप्रैहत्वमुक्तं ।॥ १७ ॥ |भावः । निमित्तान्तरमाह-रुधिराप्लुतमिति । तत्स्प बाहुभ्यामित्यनेन सालस्थौल्यमुक्तं । विनद्येत्यादिना |इबीभत्सनापसर्पणमित्यर्थः । यद्यपि किंचिदपसर्पणं जयाशोच्यते ।। १८ । रोषमिति सर्वसामग्रीविरहे | शूरस्यायुक्तं तथापि “ सर्वतो बलवती ह्यन्यथानु प्यानुकूल्यलेशाभावादिति भावः ।। १९ । रोषाज्जा पपत्तिः ? इति न्यायेनापसर्पणं विना तत्संहारहत्व तखेदः नतु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ॥ २० ॥ बाणान्तरात् बाणक्षतविवरात् । फेनिलं लाभादपसर्पणं न दोष इति हृदयम् ॥ २३ ॥ तत : फेनवत् । प्रस्रवणस्य प्रस्रवणाख्यस्य । परिस्रवः प्रवाहः | बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापं ॥ २४ ॥ ॥ २१ ॥ विह्वलः विकुवः । रुधिरगन्धेनोपलक्षितः | धीमता भावज्ञेन दत्तं अगस्त्यमुखेनेति शेषः नत्वेनचेन्द्रियाणांषट्लखमिति नानुपपतिः॥१५॥ ति० जातस्वेदः रोषादितिशेषः । नतुश्रमादिति । अयंरोषोपि भगवताऽऽरोपित एव नठवत् । नतु वास्तवोमानुषखस्थिरीकरणायेतिबोध्यं । स० जातस्वेदइव ॥२०॥ ति० विकलः परवशः कृतः । नतु मृत इत्यर्थः ॥ २२ ॥ तनि० संरब्धं अतिक्रुद्धं । आपतन्तं आयुधप्रसारणानवकाशतयाऽतिसन्निकृष्टमागच्छन्तं । तत्रहेतुः त्व रितविक्रमइति । शस्रसन्धानावकाशार्थ खरितविक्रमतया किंचिदपासर्पदित्यर्थः । हेत्वन्तरमाह-रुधिराठुतमिति । तद्देहरुधिरस्य खस्मिन्संश्लेषोभवेदिति जुगुप्सयेत्यर्थः । इदमेवाभिप्रेत्य वेदान्ताचायैरुत्तं कचिदतिसंकटविषये सुभटानामभिम तोऽयमपसर्पइति । शि० कृतास्रः कृतानि छिन्नानि अस्राणि खरायुधानियेनसः। ति० आपतन्तं बाणक्षेपावकाशोयथानभवति तथोपर्यापतन्तंखरंदृष्ट्रा अत्यासतैौधनुव्र्यापारो नस्यादिति खशरीरे तदुधिरपातभियाच द्वित्रीणिपदानिलखरितपदन्यासोबाणसंदध देव पृष्ठतोपासर्पत । अनेन महाबलखंखरस्योक्तं । नह्यन्यथा रामधनुश्छेदोऽनन्तद्वाणसहनंवा सुशकं । अतएवाग्रे तद्वधाय विशिष्यखशक्तिरूपवैष्णवबाणग्रहणं ॥ २३ ॥ स० सधर्मात्मा धर्मे आत्मा मनः धर्मात्मा तेनसहितः सधर्मात्मा ॥ ॥ २५ [ पा०] १ क. ग. व्यवलोकयन् २ ड. श. अ. ट. सदष्टदशनच्छद ट. विनर्दिखा. ४ ख. महाबलं ५ घ. स्तथा. क. ख. स्तदा. ६ ड. झ. ट. रोषरक्तान्त. ७ ग. बिभेदच. क. ख. तं बिभेद. ८ क. च. छ. तस्मिन्बाणान्तरे रक्तं. ग. तत्र बाणान्तररत्तं. ९ क. प्रस्रवतोयद्वत्. १० ड. झ. ट. धाराणां च परिस्रवः. ११ ड. झ. ट. विकलः, १२ चवः छ. ज. अ. मेवाभ्यपतत्. क. तमेवाभ्यागमत्तू . १३ क. ग. ड. झ. ट. संकुद्धं. च. छ. ज. अ. संप्रेक्ष्य . १४ क. गा रुधिरौघपरिसुतं. १५ ड. झ. अपासर्पद्वित्रिपदं. १६ क. ग. मिवोद्यतं. १७ घ. च. छ. ज. अ. सतुदत्तं. ड. झ. ट. सतद्दत्तं १८ क. ग. ड.-ट. चसधर्मात्मा. १९ ख. समुमोच