पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १०३ स विमुक्तो महावाणो निर्धातसमनिखनः ।। रामेण धनुरायम्य खरस्योरसि चापतत् ॥ २६ ॥ स पपात खरो भूमौ दह्यमानः शराग्निा ।। रुद्रेणेव विनिर्दग्धः चेतारण्ये यैथान्तकः ॥ २७ ॥ स वृत्र इव वत्रेण फेनेन नमुचिर्यथा ॥ बँलो वेन्द्राशनिहतो निपपात हतः खरः ॥ २८ ततो राजर्षयः सर्वे संगेताः परमर्षयः ॥ सर्भज्य मुदिता मिमिदं वचनमबुवन् ॥ २९ ॥ एतदर्थं महातेजा महेन्द्रः पाकशासनः । शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः ॥ ३० ॥ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः । एषां वधार्थ कूराणां रक्षसां पापकर्मणाम् ।। ३१ ।। तदिदं नः कृतं कार्य त्वया दशरथात्मज ॥ सुखं धर्म चरिष्यन्ति दण्डकेषु महर्षयः ।। ३२ ।। एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः ॥ दुन्दुभींश्चाभिनिन्नन्तः पुष्पवर्ष समन्ततः ॥ रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा ।। ३३ ।। अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।। चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥ ३४ ॥ खरदूषणमुख्यानां निहतानि महाहवे । अहो बत महत्कर्म रामस्य विदितात्मनः ॥ ३५ ॥ अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते । इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥ ३६ ॥ एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया । 'गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३७ ॥ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः । प्रैविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ।। ३८ ।। तं दृष्ट्रा शत्रुहन्तारं महर्षीणां सुखावहम् ॥ बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३९ ॥ ॥ २५ । रामेण धनुरायम्य आकृष्य । विमुक्त | एतदर्थ एतद्वधाय ॥ ३० ॥ इदमुपपादयति इत्यन्वयः ।। २६ । स खरः शराग्निना दुह्यमानः | आनीत इति । उपांयेन तत्तदाश्रमदर्शनव्याजेन सन् रुद्रेण रुद्रनेत्रान्निना । दग्धेोन्तक इव श्वेता -|॥३१- ३२ ॥ एतस्मिन्नित्याद्यर्धत्रयमेकान्वयं ॥३३॥ रण्येयथा श्वेतारण्य इव । भूमौ पपात ।। ॥ | रामं स्तुवन्ति-अर्धेत्यादिना । २७ अर्धाधिकमुहूर्तेन सः रामबाणेन हतः खर: । बाणहृतत्वज्ञापन्नाय | घटिकात्रयेण ।। ३४-३५ । दाक्ष्यं सर्वसंहारवा प्रथमो दृष्टान्तः । लीलया हतत्वज्ञापनाय द्वितीयः । तुर्यम् ॥ ३६ ॥ अन्तरे अवसरे । गिरिदुर्गात् गिरि समर्थाधिष्ठितत्वज्ञापनाय तृतीयः। आद्रौच्छुष्काञ्चाव- |दुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसंतोष ध्यत्वं नमुचेर्लब्धं तदर्थ फेनेन हतः । बलो वेति वा- | वान् ।। ३७-३८ ॥ चतुर्दशसहस्ररक्षोभिरयमे शब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव हतं ॥ ॥ | काकी किं करिष्यतीत्युद्विग्रा सीता रामेण जिते २८ परमर्षयः ब्रह्मर्षयः । सभाज्य संपूज्य ॥ ॥ | वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिषस्वज २९ ति० श्वतारण्येयथान्धकः अन्धकासुरः श्वतारण्ये रुद्रेणहतइति पुराणप्रसिद्धं । रुद्रेणेवेतीवशब्दो वाक्यालङ्कारे । श्वतारण्येयथा न्तकइति प्रचुरः पाठः । तत्र कावेरीतीरवर्तिनिश्रेतारण्ये मार्कण्डेयचिरजीविलायान्तकसंहारो रुद्रेणकृतइति तन्माहात्म्येप्रसिद्धिः । कौर्मेतूत्तरखण्डे-वेतस्यराजर्षेः परमशैवस्य कालञ्जरेपर्वते तपस्यभिरतस्य मारणायागतस्यान्तकस्य शिवेन वामपादप्रहारेण संहारः कृतइति षट्त्रंशेऽध्यायेउक्तं ॥ २७ ॥ ति० फेनेन तदाच्छादितवत्रेण । एवंचान्तकादिवधस्य रुद्रेन्द्रातिरिक्तासाध्यखव . त्खरवधस्य रामातिरिक्तासाध्यत्वं प्रकाशितंकविना ॥ २८ ॥ स० विदितात्मनः विख्यातखरूपस्य विष्णोरिवेत्यन्वयः । “खट्ट छान्तोहरेर्भवेत्' इतिऋग्भाष्यं ॥ ३५ ॥ ती० “तेतुयावन्तएवाजौ तावांस्तु ददृशेसतैः” इत्युक्तरीत्या तात्कालिकखेच्छागृहीत [पा०] १ क. स्योरस्यवापतत्. २ घ. रुद्रेणपरिनिर्दग्धः. ३ ग. च. झ. ल. यथान्धकः. ४ ग. बलोवज्राशनिहतो. ख. बलोवज्राभिनिहतो. च. छ. ज. बलोयथाऽशनिहतो. ५ च. छ. ज. आ. संगताश्वमहर्षयः. ६ घ. समेत्य. ७ ङ. झ. ट सागस्त्याइदमब्रुवन्. ८ ड• झ. टः शत्रूणां. क• च. छ.ज. ज. शूराणां. ९ घ. क्रूरकर्मणां. १० ड. झ. ट. खधर्मप्रचरिष्यन्ति ११ एतस्मिन्नन्तरेदेवाश्चारणैरित्यारभ्य. ययुर्देवायथागतमित्यन्तं विद्यमानाश्चत्वारःश्लोकाः ड. झ. ट. पुस्तकेषु ततो राजर्षयः सर्वे इति लोकात्पूर्वं समुपलभ्यन्ते. १२ क. ग. ड-ट. कामरूपिणां. १३ क. ग. ड-ट. महामृधे. १४ ख. यथासुखं १५ ख. गिरिकुञ्जात. १६ च. छ, ज. सुखं. १७ क. ग, घ. प्रविवेशाश्रमपदं. १८ क. च, छ, ज, ज, वादितः. ग, वन्दितः,