पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सन्मा ततस्तु तं राक्षससङ्कमर्दनं संभाज्यमानं मुदितैर्महर्षिभिः पुनः पारष्वज्य शाशप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ ४१ ॥ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिंशः सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ अकंपननान्नाराक्षसेनलङ्कामेत्यरावणंप्रतिश्रीरामेणखरादिसकलराक्षसक्षपणनिवेदनम् ॥ १ ॥ तथारामवधप्रतिज्ञानेन जनस्थानप्रस्थानोन्मुखंदशमुखंप्रतिराममहिमानुवर्णनेनतस्यसर्वावध्यत्वकथनपूर्वकंसीतापहारस्यतद्वधोपायत्वकथनम् ॥ २ ॥ रावणेनमारीचाश्रममेत्यतंप्रतिरामेणखरादिनिधननेिचेदनपूर्वकंसीतापहरणेसाहाय्यकरणप्रार्थना ॥ ३ ॥ मारीचेनरावणंप्रति रामप्रभावप्रतिपादनपूर्वकंतस्याजय्यत्वकथनेनतस्यपुनर्लङ्कांप्रतिनिवर्तनम् ॥ ४ ॥ त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ।। १ ।। जनस्थानस्थिता राजत्राक्षसा बहवो हताः ॥ खरश्च निहतः सङ्खये कथंचिदहमागतः ।। २ ।। एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः ॥ अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ।। ३ ।। विशदं दर्शयति द्वाभ्यां-मृदेत्यादि ।॥४० -४१ ॥ | पुरुषकारसान्निध्यमुच्यते । किष्किन्धाकाण्डेन नारा इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |यणपदार्थभूतं वात्सल्यं । सुन्दरकाण्डेन चरणशब्दो अारण यकाण्डव्याख्याने त्रिंशः | क्त दिव्यमङ्गलविग्रहवैशिष्टयं इत्यादिना तथोक्तः । युद्धकाण्डे शरणागतिः । उत्तर काण्डे प्रपन्नचर्येति बोध्यं । एवमानुषङ्गिकमुनिज एवं शरणागतिमत्रविवरणरूपे श्रीरामायणे इयता |नशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वे ग्रन्थसंदर्भण उत्तरखण्डार्थो विवृतः। अनुष्ठानदशायां | नोक्त्वा अथ त न्निमित्तभूतसीतापहाररूपबीजमुपक्षि हि प्रथमखण्डार्थस्य प्राथम्यं व्युत्पत्तिदशायां तूत्तर- | पति-त्वरमाण इत्यादिना । संहृत्य सकलं लोकं खण्डार्थस्य फलानुसारेरणोपायप्रवृत्तेः । अतो द्वितीय- | पुनः स्रष्टुं च यः क्षमः । तमहं शिरसा वन्दे जान खण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदा- | कीप्राणनायकम् । त्वरमाणः शूर्पणखागमनापेक्षयेति थैभूतपुरुषकारयोगो दर्शितः । अयोध्याकाण्डे द्विती- |शेषः । अकम्पनो रावणचारः । त्वरमाणो गत्वा वे यपदार्थभूतसौलभ्यादिगुणयोग । आरण्यकाण्डे शू-|गेनाब्रवीदित्यन्वयः ।। १ । कथंचिदिति स्रीवेषधा र्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुथ्र्यर्थभूता किंक- | रणेनेति भावः । अतएव शशूर्पणखा वक्ष्यति । “एका रवृत्तिरुक्ता । ततः खरवधान्तवृत्तान्तेन चरमपंदार्थ- | कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमा भूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डाथै उच्यते |नेन राघवेण महात्मना’ इति ॥ २ । कुद्धत्वं शास्रशेषेण । तत्र चारण्यकाण्डशेषेण विभीषणस्य | नारोपितमितिज्ञापयितुं संरक्तलोचन इत्युक्तं कोपा ति० हर्षातिशयात्पुनरालिङ्गनं । इदंयुद्धप्रायशिशिराधे ४१ ॥ टीका० सर्गफलंस्कान्दे–“श्रुत्वा श्रीरामविजयं प बन्धात्प्रमुच्यते । तथैव श्रृङ्खलाबन्धादृणबन्धाद्विमुच्यते । श्रुत्वा पुष्पवतीनारी तनयं वंशवर्धनं । लभते राघवेन्द्रस्य प्रसादा त्कीर्तिवर्धनम् । इति ॥ इतित्रिंशस्सर्गः ॥ ३० ॥ स० जनस्थानात् तदन्तर्गतगोदावरीतीरात् । गखा शूर्पणखागमनात्पूर्वमितिशेषः ॥ १ ॥ स० कथंचित् पलायनादिना । ति० कथंचित् केवलंप्रेक्षकतया स्थितत्वाद्रामबाणाविषयीकृतइत्याशयः ॥ तनि० लङ्काया जनस्थानं पुरद्वारसदृशंखलु । लङ्का याराज्यं जनपदग्रामादिसंकुलंकिंचिदपि नास्तिखलु । एकालङ्का तस्यारक्षाभूतं जनस्थानमेकं तस्य नाशाहलङ्कायाअपा वृतंद्वारंसंवृतं राजंस्तवैव सत्ताहानिःखलु । राक्षसाः राक्षसराजस्य तव । तन्नाशेराजवंनाशितंकिल । बहवः एकद्वित्रिनाशेपि हानिर्भवत्येव किमुत बहूनांनाशे । हृताः मारिताः । नतु सप्राणाः । सर्वराक्षसनाशे खरेणकिंकृतमित्यत्राह-खरश्श्रेति । चकारेण [पा०] १ड, झ. ट, संपूज्यमानं. २ ड, झ. ट. र्महात्मभिः. ३ ङ, झ. ट. मुदान्वितानना, ४ ड -ट, तेजसा वा, रा. १ ०१ १०५ (४