पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमद्वाल्मीकिरामायणम् । सुखसुप्तस्य ते राजन्ग्रहृतं केन मूर्धनि ।। ४५ ।। विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः ।। उँदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ।। ४६ ।। असौ रेणान्तस्थितिसन्धिवाली विदग्धरक्षेोमृगहा नृसिंहः । सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ।। ४७ ।। चापावहारे भुजवेगपङ्के शरोर्मिमॉले सुमहाहवौघे । न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥ ४८ ।। प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां सन्नो भव साधु गच्छ ॥ त्वं स्खेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥ ४९ ॥ [ आरण्यकाण्डम् ३ [पा०] १ घ. आवीक्षितुं. च. छ. ज. , उद्वीक्षितुं. ५ ग, जाले, ख. मालेतु. ६ ग, प्रपन्नो णकर्मणा। कापथं कुमार्ग। 'ऋक्पूरब्धूःपथामनक्ष ? | दशायां मध्योपरिप्रदेशे वर्तत इति प्रसिद्धिः । तस्य इति समासान्तोऽप्रत्ययः । प्रतिपादितः उपदिष्टोसि । | मृगाणां गर्वहेतुत्वेन रणाग्रस्थितिसाम्यं । विदग्धानि कर्मणा केनेति पाठे केन पुरुषेण केन कर्मणा केनो-|पटूनि रक्षांस्येव मृगाः तान् हन्तीति तथा । ब्रह्मादि पायेन । कापथं प्रतिपादितोसीत्यन्वयः । मू िकेन | व्यतिरिक्तप्युपपदे प्रयोगानुसारात् किपू। शराङ्गपूर्ण प्रहृतं केन प्रहारः कृतः । वृथैव केन दुःखमुत्पादि-|शरा एवाङ्गानि नखाद्यवयवाः तैः पूर्ण: । निशिता तमित्यर्थः ।। ४४-४५ । रामे कं गुणं दृष्टैवं वद्- | सिरेव दंष्ट्रे यस्य स तथा । नृसिंहो नरश्रेष्ठः । सिंह सीत्यांशङ्कयाह-विशुद्धेति । अनेन रामस्य मत्तगज-|इत्यपि ध्वन्यते । यद्वा नृसिंह एव सिंह इत्येकशेषः । समाधिरुच्यते । विशुद्धवंशे अभिजन: अभिजननं | यद्वा विद्वन्मानसहंस इतिवत् श्लिष्टं रूपकं । यद्वा तदेवाग्रहस्तो यस्य स तथा । द्वयोरौन्नत्यकरत्वसाम्या- | नृसिंहो रामः पुरुषसिंह इति व्यङ्गयं ।। ४७ । सिं द्वपकं.निरूढं । तेजोमदः तेज:प्रताप एव मदो यस्य | हाभिमुखगमनेपि दैवादृष्टिवैषम्यान्निवार्तितुं शक्यं न धैर्षताहेतुत्वसाम्यादूपकोपपत्तिः । | तु रामाहवगमन इत्याशयेन रामस्य 'पातालसाम्य उपरितनपदे संस्थितत्वसाम्यादूपकं । संस्थितौ समी- | माह-चापेति । चाप एवावहारो ग्राहो यस्मिन् स चीनसंस्थानवन्तौ दोषौ बाहू एव विषाणे यस्य सः । | तथा । “प्राहोवहारः' इत्यमरः । पतनकाल अन्नन्न राघव एव गन्धहस्ती मद्गज: । यस्य गन्धमात्रेणान्ये |एव ग्रहणसामध्युक्ता । शरमोक्षणवेगः स भुजवेगः गजाः पलायन्ते स गन्धहस्तीत्युच्यते । उदीक्षि क्षतुमाप | एव पङ्को यस्य स तथा । अनेन मज्जने निर्गमायो इह अस्मिन्देशे काले च न युक्तः ।। ४६ ॥ पुनरप्य ग्यतोक्ता । शरा एवोर्मिमाला तरङ्गपङ्किर्यस्य तिशयं वक्तुं रामस्य सिंहसाम्यमाह--असाविति । रणान्तो रणाग्रं तत्र स्थितिनसीरावस्थानं सैव संधि- | तथा । अनेन मजनसामयुक्ता । सुमहानाहव एव वालो यस्य स तथा । संदधातीति संधिः । “उपसर्गे | ओघो जलपूरो यस्य स तथा । अनेन दुस्तरत्वमुक्तं । घोः केिः”इति किः । साधभूतः लामसघभूत इत्यर्थः। | अतिघोरे राम एव पातालं महाबिलं तस्य मुखे वालो लाङ्गलं । यद्वा संधिर्मध्य: तद्दतो वाली ला - | मध्ये । प्रस्कन्दितुं पतितुं न युक्तं ४८ । एवं

  • ङ्गल यस्य स तथेति वा । सिंहस्य लाङ्गलं क्रोध- | वस्तुस्थितिमुक्त्वा प्रेमातिशयेन पुनः पुनः सान्त्वयति

विषाणोत्कर्षयोरपि इति िवश्वः ॥ ४३ ॥ ती० सुप्तः परद्रोहविमुखतयाऽवस्थानमेव सुप्तखंरामपक्षेद्रष्टव्यं । शि० सुप्तः खद पकारविषयकोद्योगरहितः ॥ ४७ ॥ इत्येकत्रिंशस्सर्गः ॥ ३१ ॥ | १ ख. रणाग्रस्थिति. ३ ङ. झ. ट. शक्यः. ४ ग. वेगनागे ।