पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ क्षेप्तारं पैवैतेन्द्राणां सुराणां च प्रमर्दनम् । उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् । सर्वदिव्यास्रयोक्तारं यज्ञविन्नकरं सदा ॥ १२ ॥ पुरीं भोगवतीं प्रौप्य पराजित्य च वासुकिम् ॥ तक्षकस्य प्रियां भायं पराजित्य जहार यः ॥१३॥ कैलेंासपर्बतं गत्वा विजित्य नरवाहनम् ॥ विमानं पुष्पकं तस्य कामगं वै जहार यः ॥ १४ ॥ वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम् । विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ॥ १५॥ चन्द्रसूयौ महाभागावुत्तिष्ठन्तौ परंतपौ । निवारयति बाहुभ्यां यः शैलशिखरोपमः ॥ १६ ॥ दशवर्षसहस्राणि तपस्तप्वा महावने । पुरा खयंभुवे धीरैः शिरांस्युपजहार यः ।। १७ ।। देवदानवगन्धर्वपिशाचपतगोरगैः ॥ अभयं यैस्य संग्रामे मृत्युतो मानुषादृते ॥ १८ ॥ मत्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः । हविर्धानेषु यः सोममुपहन्ति महाबलः । ऑप्तयज्ञहरं क्रूरं ब्रह्म दुष्टचारिणम्। कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ॥ २० ॥ रावणं सैर्वभूतानां सैर्वलोकभयावहम् ।। रौक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ।। तं दिव्यवस्राभरणं दिव्यमाल्योपशोभितम् । आसने सूपविष्टं च कॉलकालमिवोद्यतम् ॥२२ ।। राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ।। रौवणं शत्रुहन्तारं मत्रिभिः परिवारितम् । अभिगम्यान्नवीद्वाक्यं राक्षसी भयविह्वला ।। २३ ।। तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भैयमोहमूच्छिता । क्षोभकर्तारं ॥ ११ । योक्तारं प्रयोक्तारं । यज्ञेति । यागेषु । हविर्धानेषु सोमाभिषवशालासु । मत्रैः उच्छेत्तारमित्यत्र उच्छास्रवर्तित्वमुक्तं । अत्र परयज्ञ-|प्रातरनुवाकग्रावस्तोत्रादिभिः करणै: । द्विजातिभि ध्वंसकत्वं ।। १२ । भोगवतीं सर्पनगरीं । पराजित्य | कर्तृभिः । अभिषुतं क्षरितं । सोमं उपहन्ति होमकाले बलात्कृत्येति यावत् ।। १३ । नरवाहनं कुबेरं ।॥१४॥ | नाशयतीत्यर्थे ।। १९ ॥ आप्तयज्ञहरं आप्तान् दक्षिः नलिनीं कुबेरस्य पुष्करिणीं । नन्दनं वनं इन्द्रोद्यानं । | णाकालं प्राप्तान् यज्ञान् हरतीति तथा । कर्कशं नि देवोद्यानानि नन्दनवनाद्न्यानि ॥ १५ ॥ उत्तिष्ठन्तौ | दक्षिण्यं । निरनुक्रोशं निर्दयं । २० ॥ रावणं रा उद्यन्तौ ।। १६ ॥ उपजहार पूजोपकरणानि च-|वकं । सा ददर्शमहाबलमित्युपसंहारः । अतो न स कार ।। १७ । देवदानवेति देवादिभि: कर्तृभि : । | गर्गादिस्थेन द्दशेति पदेन पौनरुक्तयं ।। २१ । काल मृत्युत: मृत्योः । षष्ठयर्थे तसिः । अभयं भयाभावः । | कालं मृत्योरपि मृत्युं । उद्यतं उद्युक्तं ।। २२ ॥ पौल अस्तीति गम्यमानत्वादप्रयोगः । मनुष्याद्यते मनुष्यं | स्यानां कुलं नन्दयतीति तथा ॥ २३ ॥ पुनः सर्गान्ते विना मनुष्यातु भयमस्तीत्यर्थः ।। १८ । अध्वरेषु | संग्रहश्लोकः-तमिति । प्रदर्शयित्वा स्वकं वैरूप्य शि० मानुषात् नित्यनराकृतिपरमात्मनः । मृत्युतोमरणात् यस्याभयं । अतएवदेवादिभ्यश्चाभयं ॥ स० देवदा नवादिभिस्सहमृत्युतोऽभयं । तत्रापवादमाह-मानुषादृते भक्ष्यत्वेनालक्ष्यत्वात्ततोऽवध्यत्वाप्रार्थनादितिभाव ॥ १८ ॥ ति० काले प्रलयकाले ॥ २२ ॥ शि० भयलोभमोहिता भयेनराक्षसविनाशजनितभीत्या लोभेन अतिसुन्दररामविषयकप्राप्यु त्कटेच्छयाच मोहिता कर्तव्यविषयकाविवेकंप्राप्ता ॥ २४ ॥ इतिद्वात्रिंशस्सर्गः ॥ ३२ ॥ [ पा० ] १ ड-ट. पर्वताग्राणां. २ ग. परेषांच. क. परेषांपुरमर्दनं. घ. परचक्रप्रमर्दनं. ३ क-ट. गत्वा. ४ क ग-ट. कैलासंपर्वतं. ५ क. ग. कुद्धोदेवोद्यानानि. ६ घ. महावेगावुत्तिष्ठन्तैौ. ७ ख. घ. वीरः. ८ घ. देवर्षिपतगो. ९ ख सर्वभूतेभ्यो. १० ड-ट. प्राप्तयज्ञहरंदुष्ट. ख. सर्वयज्ञहरं. ११ ड. झ. ट. क्रूरकारिणं . १२ ख. च. ज. उल. सर्वलोकानां १३ च. अ. सर्वभूत. क. ग. सर्वभूतभयंकरं १४ क. राक्षसं १५ क. ग. ड. छ-ट. क्रूरं १६ क. सादिव्य १७ ख-ट. सूपविष्टंतं. १८ क. ख. ग. ड. च. छ, झ. अ. ट. कालेकाल. १९ रावणंशत्रुहन्तारं. अभिगम्याब्रवीद्वाक्यं इत्यनयोरर्धयोःपौर्वापर्ये ङ. झ. ट. पाठेषुदृश्यते. २० डु, झ. ट. उपगम्य. २१ च. छ. ज़. भयशोकमोहिता. ड. झ. ज, ट भयलोभमोहिता. क. भयशोकमूच्छिता