पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३४ ] श्रीमद्भोविन्दराजीयव्याख्यांसमलंकृतम् । इति खदोषान्परिकीर्तितांस्तया समीक्ष्य बुद्धया क्षणदाचरेश्वरः । धनेन दर्पण बलेन चान्वितो विचिन्तयामास चिरं स रावणः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ ११५ रावणेनशूर्पणखांप्रतिरामगुणविषयकप्रश्नपूर्वकतेनतद्वैरूप्यकरणकारणप्रश्न ॥ १ ॥ शूर्पणखयारामलक्ष्मणसीतागुणानु वर्णनपूर्वकंरावणंप्रतिदर्थस्वेनसीतापहरणोद्यमस्यस्ववैरूप्यकरणकारणत्वोक्तयासीतापहारचोदना ॥ २ ॥ ततः शूर्पणखां कुद्धां बुर्वन्तीं परुषं वचः ॥ अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रॉवणः ॥ १ ॥ कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः । किमर्थ दण्डकारण्यं प्रविष्टः स दुरासदम् ॥ २ ॥ आयुधं किंच रामस्य निहता यन्न राक्षसाः ।। खरश्च निहतः संख्ये दूषणत्रिशिरास्तथा ॥ [ तत्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता ।। ३ ।।] इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिछता । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४ ॥ दीर्घबाहुर्विशालाक्षंधीरकृष्णाजिनाम्बरः । कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ ५ ॥ शक्रचापनिभं चापै विकृष्य कैनकाङ्गदम् ।। दीप्तान्क्षिपति नाराचान्सपनिव महाविषान् ।। ६ ।। नाददानं शरान्घोरैरॉन्न मुञ्चन्तं शिलीमुखान् । न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ।। ७ ।। हैंन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ॥ इन्द्रेणेवोत्तमं सस्यमाहतं त्वैश्मवृष्टिभिः ।। ८ ।। रक्षसां भीमैरूपाणां सहस्राणि चतुर्दश । निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ।। ९ ।। अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।। ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।। १० ।। त्वमिति शेषः ।। २३-२४ ।। इति श्रीगोविन्दराज- | तदीयमायुधं किं किंरूपं । इति परिपप्रच्छेति पूर्वेणा विरचिते श्रीमद्रामायणे रत्रमेखलाख्याने आरण्यका- | न्वयः ।। ३-४ । रामानुजपरवशहृद्यापि तद्ग्र ण्डव्याख्याने त्रयस्त्रिंशः सर्गः ।। ३३ ।। जकृतमहोन्मादहेतुभूतं रामलावण्यं संग्रहेणाभिधत्ते दीर्घबाहुरित्यादिना ।। ५ । कनकाङ्गदं कनकमय परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो | पट्टबन्धं ॥ ६ ॥ नाद्दानमिति अत्रादानमोचनविक यस्य सौमित्रिस्तमहं राममाश्रये ।। संक्रुद्धः शत्रुविष-|र्षणानि लक्ष्यन्ते । वेगातिशयेनादानादिकं नपश्यामि येऽतीव क्रोधवान् ॥ १॥ कथंवीर्यः कीदृशवीर्यः ॥२॥ | किंतु हननमेवेति भावः । अश्मवृष्टिभि: करकामय येन खरदूषणत्रिशिरःप्रभृतयो राक्षसा निहतास्तादृशं | वर्षेः ।। ७-९ । अर्धाधिकमुहूर्तेन घटिकात्र ती० विचिन्तयामासेति मारीवस्समरोमास्खितिबूते इयंभगिनीतु समरंप्रोत्साहयति किमत्रकर्तव्यमिति चिन्तयामासेत्यर्थ ॥ २४ ॥ इतित्रयस्त्रिंशस्सर्गः ॥ ३३ ॥ शि० हेमनोज्ञाङ्गि खं केनहेतुनाविरूपिता । तत् त्वंबूहि ॥ ३ ॥ स० विकर्षन्तंरामंनपश्यामीत्यस्य “ सविशेषणे [पा० | १ च. छ, ज. अ. ट. चिरेण. २ ड. झ. अ. ट. दृष्टा. चव. छ. घोरां. ३ ज. झ. ट. बुवतीं. ग. वदन्तीं ४ ख. च. छ. ज. राक्षसः. ५ क. खं. ग. ड- ट. प्रविष्टश्च . ६ ड. झ. ट. सुदुस्तरं. क. ग. च. छ. ज. अ. सुदुश्चरं. ७ ड. झ. ट. येनतेराक्षसाहताः. .८ ख. दूषण:संख्येहतस्त्रिशिरसासह. ९ इदमधे ड-ट. पुस्तकेषुदृश्यते. १० क. ग ड-ट. यथान्यायं. ११ ख. श्रीमाऊंशत्रुनिबर्हणः. १२ च. छ. ज. कनकाङ्कितं. १३ ड. झ. ट. घोरान्विमुञ्चन्तं. १४ क. ग ड-ट. महाबलं. १५ घ. दह्यमानंतुमत्सैन्यं. १६ च. ज. त्वतिवृष्टिभिः, १७ क. ग. ड. छ–ट. भीमवीर्याणां. १८ ख स्तीक्ष्णैरामेणाङ्किष्टकर्मणा