पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ११७ यदि तस्यामभिप्रायो भार्यार्थे तव जायते ॥ शीघ्रमुद्रियतां पादो जयार्थमिह दक्षिणः ॥ ॥ २२ कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ॥ वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ २३ ॥ तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ॥ हैतनाथां सुखं सीतां यथावदुपभोक्ष्यसि । रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर । क्रियतां निर्विशङ्केन वचनं मम रावण ॥ २५ ॥ विज्ञायेहात्मशक्ति च हितामबला बलात् । सीता सर्वानवद्याङ्गी भार्यार्थे रौक्षसेश्वर ॥ २६ ॥ निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् । खरं च बुद्वा निहतं च दूं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुस्त्रिंशः सर्गः ।। ३४ ।। पञ्चत्रिंशः सर्गः ॥ ३५ ॥ रावणेनसीतापहरणनिर्धारणेनरथाधिरोहिणा समुद्रानूपचारिणा मध्येमार्गमप्सरोविमानाद्यञ्डुतावलोकिनाचसता पुन स्सागरोत्तरतीरेमारीचाश्रममेत्यतदवलोकनम् ॥ १ ॥ ततः शूर्पणखावाक्यं तच्छुत्वा रोमहर्षणम्। सचिवानभ्यनुज्ञाय कैौर्य बुद्धा जैगाम सः ॥ १ ॥ तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।। दोषाणां च गुणानां च संप्रधार्य बलाबलम् ॥ २ ॥ तव चेत्यन्वयः ।। २०-२४ । ते तुभ्यं । “रुच्य- | तानभ्यनुज्ञाय विस्मृज्य ।। १ । तदित्यादिश्लोकद्वयमे थानांप्रीयमाण ? इति चतुर्थी । निर्विशङ्कन त्वयेति | कान्वयं । अनुगम्य स्खयमनुसंधाय पर्यालोच्येत्यर्थः । शेषः ।। २५ । आत्मशक्ति स्वबलं । “शक्तिर्बले प्र- | थावदुपलभ्य इदमित्थमिति निश्चित्य । पुनरपि भावादौ' इति विश्वः । विज्ञाय पर्यालोच्य । बलात् | दाढ्यय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तां निर्ण पौरुषेण । सीता भार्यार्थे ह्रियतां ।। २६ । उक्तमर्थ | यान्तां दर्शयति-दोषाणां चेति । इदमत्र संप्रधार्य सर्गान्ते पुनः संगृह्णाति-निशम्येति । प्रतिपत्तुं ज्ञातुं |खेन चिकीर्षितं सीतापहारलक्षणं कार्य किं पौरुषण ॥ २७ । इति श्रीगोविन्द्राजविरचिते श्रीमद्रामाय-|सुकरं आहोस्विचौर्येण कर्तव्यमिति । कतरस्मिन्पक्षे णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने |दोषाल्पत्वं गुणभूयस्त्वमिति । तत्रपौरुषेण कर्तुम चतुत्रिंशः सर्गः ॥ ३४ ॥ शक्यं । खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुत त्वात् । उपायपरिकल्पितचौर्याश्रयणेतादात्विकदोषा यद्वाहनस्य माहात्म्यं सर्वेषां विस्मयावहम् । अव -|न लक्ष्यन्ते । सीतारहितेनतळद्यसनिना रामेण कापि तीर्ण रघोर्वशे तमहं विष्णुमाश्रये ।। रोमहर्षणं भयो- | हानिर्न संभाव्यते । तस्माद्यमेव पक्षः सम्यगित्येवं त्पादकत्वेन रोमाञ्चकरं । सचिवमुखेन कार्य बुद्धा | निश्चित्य प्रावर्ततेत्यर्थः । स्थिरबुद्धिः निश्चलबुद्धिः । स० भार्यात्वे भार्यात्वेनादाने । ति० भार्यात्वे भार्यात्वेनसंपादने ॥ २२ ॥ ति० एषां रामादीनां । अशाक्तिं । तेषां राज्याद्यभावात् । चकारात्तवशक्तिच । विज्ञाय सीतातवभार्यात्वेक्रियतां । भार्यात्वे तद्यवहारेयथाविषयोभवति तथाक्रियतां यत्यतामित्यर्थः ॥ २६ ॥ इतिचतुस्त्रिंशस्सर्गः ॥ ३४ ॥ ती० शूर्प शोणितभाजनं तेनयज्ञादिसत्क्रियां नखयति विदूषयतीति शूर्पणखा । नखविदूषणइतिधातुः ॥ ति० शूर्पणखा वाक्यस्य कामविकारजनकतयारोमाञ्चकरवं ॥ १ ॥ ति० तत्कायै सीतापहरकार्य । अन्तः वित्ते । अनुगम्य उद्दिश्य ॥ २ ॥ [ पा० ] १ ड. झ. ट. भार्यात्वे. २ ख. भते. ३ २३-२४ एतच्छोकद्वयं, झ. टं. पुस्तकयोर्नदृश्यते. ४ च. छ. ज अ, रामस्यबनवासिन ५ ग. महाबलं. ६ ख. सीतामानीयलङ्कांखंयथावदुपसेवसे. ७ क. ग. घ. च. छ. ज. अ. भोक्ष्यसे ८ ड. झ. ट. विज्ञायैषामशक्ति. ख. विचार्येहात्म. ९ ड. झ. ट. क्रियतांचमहाबल . १० क-ट. तवानवद्याङ्गी. ११ ख ड. झ. ट. भार्यात्वे. १२ ग. राक्षसाधिप. १३ ड. झ. ट. दृष्टा. १४ क. ख. ड-ट. खमद्य. १५ ख. राक्षसाधिपः १६ ग. ड. कार्यबुध्द्या. १७ क-च. ज. ट. जगामह. १८ क. मुपगम्याथ. ड, झ. ट. मनुगम्यान्तर्यथा