पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः ॥ स्थिरबुद्धिस्ततो रम्यां यानालां जगाम ह ॥ ३ ॥ यानंशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।। सूतं संचोदयामास रथः संयोज्यतामिति ।। ४ ।। एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । । रथं संयोजयामूस तस्याभिमतमुत्तमम् ।। ५ । । काञ्चनं रथमास्थाय कामगं रतभूषितम् । पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ।। ६ ।। मेघप्रतिमनादेन स तेन धनदानुजः ॥ राक्षसाधिपतिः श्रीमान्ययौ नदनदीपतिम् ।। ७ ।। स चेतवालव्यजनः श्वेतच्छत्रो दशाननः । स्निग्धवैडूर्यसंकाशस्तप्तकाञ्चनकुंण्डलः ॥ ८ ॥ विंशदुजो दशग्रीवो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रन्नो दैशशीर्ष इवाद्रिराट् ॥ ९ ॥ कामगं रथमास्थाय शुशुभे राक्षसेश्वरः । विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे ।। १० ।। सशैलं सागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैक्षेिरनुकीर्ण सहस्रशः ॥ ११ ॥ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ॥ विशालैराश्रमपदैर्वेदिमंद्रिः समावृतम् ॥ १२ ।। कदल्याढकिसंबाधं नालिकेरोपशोभितम् । सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्तृतम् ।। १३ ।। नैगैिः सुपणैर्गन्धवैः किन्नरैश्च सहस्रशः । अजैवैखानसैर्मापैर्वालखिल्यैर्मरीचिपैः ॥ १४ ॥ अत्यन्तनियताहारैः शोभितं परमर्षिभिः । जितकामैश्च सिद्वैश्च.चारणैरुपशोभितम् ।। १५ ।। दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडाँरैतिविधिज्ञाभिरप्सरोभिः सहस्रशः ।। १६ ।। सेवितं देवपलीभिः श्रीमतीभिः श्रिया वृतम् ।। देवदानवसडैश्च चरितं त्वमृताशिभिः ॥ १७ ॥ यानशालां अश्वशालां ।। २-३ ॥ प्रच्छन्न इति प्र-|सशैलं शैलसहितं । सागरानूपं समुद्रतीरं । ११ ॥ काशश्वद्वद्धा मन्दोदर्याद्यश्च वारयिष्यन्तीति भावः । |मङ्गलतोयाभिः शुभजलाभिः । पद्मिनीभिरिति समा यद्वा पौरुषं विहाय चौर्यमार्गश्रयणं लज्जावहमिति |वृतमित्यनुकर्ष ॥ १२ ॥ आढक्रिः सूपोपयुक्तधान्य प्रच्छन्नमार्गश्रयणं । यद्वा तत इत्यादि । सचिवान् | स्तम्बः ॥ १३ ॥ सुपर्णे: गरुडैः । अजैः अयोनिजै तदानीं सभास्थितान्। विसृज्य स्वयं कार्य बुद्धेत्यर्थः । वैखानसैः ब्रह्मनखजैः । “ये नखास्त वैखानसा अतएव सचिवैः पर्यालोचनाभावात्प्रच्छन्न इत्युक्तं । । इति श्रुतेः । माषैः माषगोत्रजैः । वालखिल्यैः ब्रह्म अतएव कुम्भकर्णादिभिरुच्यते । सचिवैरमन्त्रयित्वा | वालजै । “ये वालास्ते वालखिल्या ’ इति श्रुतेः । कृतस्य कथमिदानीं प्रतीकार इति । खरलक्षणं पूर्व-|मरीचिपैः रविकिरणपानव्रतनिधैः ।। १४-१६ ।। मुक्तं ।। ४-९ । विद्युत्स्थाने आभरणानि मेघ- | अमृताशिभिः देवैश्चेति शेष यद्वा स्थाने रावण : । बलाकास्थाने अलंकृतरथः ॥ १० ॥ | जीवेत'इत्युक्तायाचितलब्धाशिि :। “त्ररतमुञ्छशिलं ति० प्रच्छन्ने गूढं ॥४॥ ति० बलाकास्थाने छत्रं ॥ १० ॥ ति० शैलसहितसागरानूपं तत्कूलं । यैववर्णनंनानापुष्पैरित्यादिना । ११ ॥ ति० कदल्यटविः कदलीवनं तेनशोभावत् ॥१३॥ स० आजैः ब्रह्मपुत्रैर्योनिजैः । वैखानसैः अयोनिजब्रह्मपुत्रैः । माषैः तत्संज्ञिकैः । शि० आजैः अजस्यब्रह्मणइमे तैः । किंच शरीरसंबन्धेनोत्पत्तिरहितैः मानसैरित्यर्थः । आङीषदथे । किंच खसिष्ठद्याऽनेकशरीरधारिभिः । वालखिल्यैः ब्रह्मकेशजैः । तथाचश्रुतिः “येवालास्तेवालखिल्याः' इति ॥१४ ॥ स० जितकामै [ पा० ] १ च. छ. ज. अ. शालामुपागमत्. २ क. ग-ट. प्रच्छन्नं. ३ क. ख. ग. ड -ट. संयुज्यतामितेि. ४ ख घ. संचोदयामास. ५ क. ग. ड. छ. झ. ट. कनकभूषणैः. ख. शीघ्रजवैस्तदा. ६ क. ड ट, भूषण दशास्योविंशतिभुजो. ड. झ. दशग्रीवोविंशतिभुजो. ८ ख. चं. छ. ज. अ. दशशङ्गः, ९ क-ट. राक्षसाधिपः. १० च. छ, ज. अ. वेदिमद्रिर्विराजितं. ड. झ. ट. वेदिमद्रिरलंकृतं. ११ ड. झ. अ. ट. कदल्यटविसंशोभं. ग. कदल्यटविसंबाधं. घ कदलीवनसंबाधं. १२ क. ख. घ. ङ. झ. ट. तरुभिश्चसुपुष्पितैः. १३ नागैःसुपणैः. अजैवैखानसैः. अत्यन्तनियताहारैः जितकामैश्वेत्यर्धानि क-ट. पुस्तकेषु. अत्यन्तनियताहौरः. नागैस्सुपणैः. जितकामैश्च. अजैवैखानसैः इतिक्रमभेदेनदृश्यन्ते १४ ग. ड. झ. ट. चारणैश्चोप. १५ क. च. छ. ज. . विधिरसज्ञाभिः. ड. झ. रतविधिज्ञाभिः. ट, रसविधिज्ञाभिः. १६ क ख. श्रीमतीभिस्समावृतं. ड. झ. ट. श्रीमतीभिरुपासितं

  • *