पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ११९ हंसक्रौञ्चप्तवाकीर्ण सारसैः संप्रैणादितम् । वैडूर्यप्रस्तरं रम्यं स्रिग्धं सागरतेजसा ॥ १८ ॥ पाण्डराणि विशालानि दिव्यमाल्ययुतानि च ॥ तूर्यगीताभिर्जुष्टानि विमानानि समन्ततः ॥१९॥ तपसा जितलोकानां कामगान्यभिसंपतन् । गन्धर्वाप्सरसचैव ददर्श धनदानुजः ॥ २० ॥ निर्यासरसमूलानां चन्दनानां सहस्रशः वनानि पश्यन्सौम्यानि घ्राणतृप्तिकराणि च ॥ २१ ॥ ऑगरूणांच मुख्यानां वनान्युपवनानि च ॥ तकोलानां च जात्यानां फैलानां च सुगन्धिनाम् ॥२२॥ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ॥ मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥२३॥ शैङ्कानां प्रस्तरं चैव प्रवालनिचयं तथा ।। काञ्चनानि च शैलानि राजतानि च सर्वशः ॥ २४ ॥ प्रस्रवाणि मनोज्ञानि प्रसन्नानि हृदानि च ॥ धनधान्योपपन्नानि स्त्रीरतैः शोभितानि च ॥२५ ।। हस्त्यश्वरथगाढानि नैगराण्यवलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ।। अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ॥ २६ ॥ तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभितम् । समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।। २७ ।। यस्य हस्तिनमादाय महाकायं च कच्छपम् । भक्षार्थ गरुडः शाखामाजगाम महाबलः ॥ २८ ॥ तस्य तां सहसा शाखां भारेण पतगोत्तमः ॥ सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ॥ २९ ॥ तत्र वैखानसा माषा वालखिल्या मरीचिपाः । अजा बभूवुधूम्राश्च संगताः परमर्षयः ॥ ३० ॥ प्रोक्तममृतं स्याद्याचितं” इति मनुः ।। १७ । एवाः | जातिफलानामित्यर्थः। सुगन्धिनां उपवनानीत्यन्वय । जलकुकुटाः । मण्डूका इत्यष्याहुः । वैडूर्यप्रस्तरं |गुल्मानि स्तम्बान् । मरिचस्य मरीचस्य। समूहानीति वैडूर्यमयाः प्रस्तराः शिलाः यस्मिन् तं । “पाषाणग्र- | नपुंसकत्वमाषे । शुष्यमाणानि चिरसङ्गतत्वेनानाद्र स्तरग्रावोपलाश्मानः शिलादृषत्' इत्यमरः ॥ १८ ॥ |णीत्यर्थः । तीरतः तीरे । शैलानीति नपुंसकत्वमार्ष । तपसा जितलोकानां पुरुषाणां विमानानीत्यन्वय । तथा प्रस्रवहृदशब्दयोः । प्रस्तरं समूहं । निचयं अभिसंपतन् मार्गवशात् प्राप्तवन् । सशैलं नानापु-|समूहं । प्रस्रवाणि प्रस्रवणानि निझेरानेित्यर्थः । ष्पफलैर्तृझैरनुकीर्णमित्यारभ्य सागरतेजसा रुिन्नग्धमि- | गाढानि निबिडानि । एवं बहुधा सागरानूपवर्णनं त्यन्तविशेषणविशिष्टं सागरानूपमवलोकयन् पाण्डुर-|पुनर्बहुदूरमार्गगमनप्रयासेनमारीचोपदेशानिवत्र्याध्य त्वादिविशेषणविशिष्टानि तपसाजितलोकानांविमाना- | वसायविशेषं व्यञ्जयितुं ॥ २१-२६ । यस्य वाह न्यभिसंपतन् गन्धर्वाप्सरसो दशेत्यन्वयः ।। १९- |नप्रभावोप्यपरिच्छेद्यस्तेन रामेण विरुणद्धि रावणो २० । निर्यासरसमूलानामित्यादिसार्धश्ोकषट्टमे- | मूढ इति परिहसन्नाह--तत्रापश्यदित्यादिना । ता कान्वयं । निर्यासरसमूलानां हिङ्गुरूपनिर्यासरसयु-|प्रसिद्धाः । । २७ । गरुडः महाकायं महाप्रमाणं । क्तमूलानां मूलाख्यौषधीविशेषाणां । मूलाख्यौषधीमू- | हस्तिनं गजं । कच्छपं चादाय यस्य शाखामाजगामे लाद्धिङ्गुरूपनिर्यासा उत्पद्यन्त इति प्रसिद्धिः । वनानि | त्यन्वयः ।। । भारेण बभञ्ज नतु यन्नेनेत्यर्थः । २८ अकृत्रिमाणि । उपवनानि कृत्रिमाणि । तकोलानां | महागजकच्छपवहनात् भारेण शाखा भग्राभूदित्यर्थः गन्धद्रव्याणां । जात्यानां जातिभवानां । फलानां | ।। २९ । तत्र शाखाया अध:प्रदेशे ये सङ्गताः मरी प्राप्तमनोरथैः पराजितमन्मथैर्वा ॥ १५ ॥ ति० सागरतेजसा सागरोर्मिवैभवेन । न्निग्धं सान्द्रशीतलं ॥ १८ ॥ स० शोभन श्वासौगन्धश्च सोस्तियेषांतेषां ॥ २२ ॥ ति० शैलानि शिलासमूहान् ॥ २४ ॥ ति० समं समभूतलंदेशं ॥ २६ ॥ [ पा० ] १ ङ. झ. ट. प्रसादितं. २ च. छ. ज. अ. दिव्यं. ड. झ. ट. निग्धंसान्द्रं. ३ क. घुष्टांनि. ४ च. छ. ज अ. ट. अंकोलानांच. ५ च. छ. ज. ज. पलाशानां. ६ ख. मलयस्य-व. ७ ड. झ. ट. शैलानिप्रवरांश्चैवप्रवालनिचयांस्तथा ८ च. प्रकरं. ९ ड. ट. शृङ्गाणि. १० ड. झ. ट. तथैवच. घ. सहस्रशः. ११ व-झ. प्रसन्नान्यदुतानिच. १२ क. ख ग. ड-ट. रत्रैरावृतानिच. १३ ड. झ, ट. नगराणिविलोकयन, १४ झ. अनूपे. १५ ड -ट. न्यग्रोधंमुनिभिः. १६ क.ख.