पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । षट्त्रशः सर्गः ॥ ३६ ॥ रावणेनमारीचंप्रतिपुनर्जनस्थानवृत्तान्तकथनपूर्वकंस्वचिकीर्षितसीतापहरणेसाहाय्यप्रकारनिवेदनेनतत्करणप्रार्थना ॥ १ ॥ रामवार्ताश्रवणमात्रेणत्रस्तविषण्णचेतसामारीचेनरावणायहितोपदेशसमुद्यमः ॥ २ ॥ मारीच श्रूयतां तात वचनं मम भाषतः ॥ आतसि मम चार्तस्य भवान्हि परमा गतिः ॥ १ ॥ जानीषे त्वं जैनस्थाने यैथा भ्राता खरो मम ।। दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ २ ॥ त्रिशिराश्च महातेजा राक्षसः पिशिताशनः । अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ।। ३ ।। वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः । बाधमाना महारण्ये मुंनीन्वै धर्मचारिणः ।। ४ ।। । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ।। ते त्विदानीं जनस्थाने वसमाना महाबलाः ।। सगंगताः परमायत्ता रामेण सह संयुगे । नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ॥ ६ ॥ तेन संजातरोषेण रामेण रणमूर्धनि । अनुक्त्वा परुषं किंचिच्छरैव्यपारितं धनुः ।। ७ ।। चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् । निहतानि शेरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ ८ ॥ खरश्च निहतः संख्ये दूषणश्च निपैतिः ॥ हैंतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ ९ ॥ पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।। स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥१०॥ दुःशीलः कर्कशस्तीक्ष्णो मूख लुब्धोऽजितेन्द्रियः ॥ त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः॥११॥ महासमरमध्येपि गाम्भीर्य यस्य निश्चलम् । तमहं |॥ २–५ । वसमानाः ताच्छील्ये शानच् । संयुगे शिरसा वन्दे जानकीप्राणवलभम् । भाषत: भाषमा- | रामेण सह संगता: रामेण सह युद्धमकुर्वन्नित्यर्थः । णस्य ।। १ । कर्तव्यं वक्ष्यन्पूर्ववृत्तं स्मारयति – |परं अत्यन्तं । आयत्ताः सन्नद्धाः । प्रहरणं आयुधं ॥६॥ जानीष इत्यादिना । अनुवार्तिनामित्यन्तमेकं वाक्यं । | अनुक्त्वा परुषंकिंचिदित्यनेन गाम्भीर्य विवक्ष्यते । खराद्यश्चतुर्दशसहस्रराक्षसान्ताः जनस्थाने नित्यवासं | व्यापारितं संधानमोक्षणव्यापारविशिष्टं कृतं ।॥७-८॥ यथा तथा वसन्तीति जानीष इत्यन्वयः । रतिवास-| संख्ये युद्धे। *युद्धमायोधनं इत्यारभ्य मृधमास्कन्दनं मिति पाठे रत्या प्रीत्या वासो यस्मिन्कर्मणि तत्तथा | संख्यं' इत्यमरः ।। ९-१० । कर्कश: कठिनहृदय ति०तातेत्युपलालने ॥ १ ॥ ति० जानीषइति भ्रात्रादयो मन्नियोगाज्जनस्थानंप्राप्यवसन्तीति त्वंजांनीषेकिलेल्यन्वयः ॥२॥ ती० लब्धलक्षाः लब्धावसराः । प्राप्तयुद्धोत्साहाइतियावत् ॥३॥ ति० अथतत्रस्थित्वाक्रियमाणंवृत्तंच जानीषेइत्याह-अधि वासंचेति । मुनीन्बाधमानाः बाधहेतवे । हेतौशानच् । अधिवासंचकुर्वन्ति । मन्नियोगादितिशेषः । कतवक० । अधिवासः उपद्रवः ॥४॥ स० वसमानाः । आर्षश्शानच । व समानाइतिपदद्वयंवा । ममसमानाः सदृशाः मानेन मत्कृतमानेन सहितावा ॥ ६ ॥ ती० वस्तुतस्तु कुद्धेनपित्रानिरस्तः निष्कासितःकिं । किंतु कैकेयीवरदानमोहितेनपित्राप्रार्थितस्सन्वनमागतः । सभार्यः सभायामार्यः सभ्यः । क्षीणजीवितःकिं । किंतु तस्यखरस्यसैन्यस्यसंहर्ता। कुतः क्षत्रियपांसनः क्षत्रियान्पातीतिक्षत्रियपः । सञ्चासा वंसनश्च शत्रुनाशकः अंससमाघातइतिधातुः । अतएव अशीलःकिं किंतुसदृत्तः । तथापि कर्कशः कठिनः । शत्रुविषयइतिशेषः । तीक्ष्णः कार्येष्वनलसः । अतएव अमूर्खः अलुब्धः । जितेन्द्रियइतिच्छेदः । त्यक्तधर्मः त्यक्ताः विरुद्धाः धर्मायेनेति मध्यमपदलो पिसमासः । अतएवाधर्मात्माकिं किंतु धार्मिकएव । अतएव भूतानामहिते रतः सर्वभूतदयापरइत्यर्थः ॥ १०-११ ॥ [ पा० | १ ग. वत्स. २ क-ड. झ. अ. ट. जनस्थानं. ३ क-ट. भ्रातायत्र. ४ ड .-ट. महाबाहूरराक्षसः. ५ ग महाबलाः. ६ ग. ड. झ. अ. ट. अधिवासंच. ख. तन्निवासंच. क. च. कृतवासाश्च. घ. निवासंचैव. छ. ज. रतिवासाश्च ७ ड. झ. ट. मुनीन्ये. क. ग. मुनींस्तान्धर्म. ८ ख. वर्तमानाः. ९ २ख. संयताः. १० ड. झ. ट. शस्रप्रहरणाः. ११ ख रक्षसांभीमकर्मणां. १२ क. ग. ड-ज. ट. शरैदतैः. १३ ग. महाबलः. १४ च. छ. ज. अ. हखात्रिशिरसंचैव. क. ख गः ड. झ. ट. हृत्वात्रिशिरसंचापि . १५ क. ड-ट. अशीलः. १६ ख. घ. त्यक्त्वाधर्ममधर्मात्मा. ड. झ. ट. त्यक्तधर्मा खधर्मात्मा. क. च. छ. ज. अ. त्यक्तधर्मस्खधर्मात्मा वा. रा. . १०३