पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ वञ्चितं पितरं दृष्टा कैकेय्या सत्यवादिनम् ॥ करिष्यामीति धर्मात्मा तात व्रजितो वनम् ॥१०॥ कैकेयाः प्रियकामार्थं पितुर्दशरथस्य च । हित्वा राज्यं च भोगैांश्च प्रविष्टो दण्डकावनम् ॥११॥ नै रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः । अनृतं दुःश्रुतं चैव नैवै त्वं वतुमर्हसि ।। १२ ।। रॉमो विग्रहवान्धर्मः साधुः सत्यपराक्रमः ।। राजा सर्वस्य लोकस्य देवानां मघवानिव ।। १३ ।। कैथं त्वं तस्य वैदेहीं रक्षितां खेन तेजसा ।। ईच्छसि प्रसभं हर्तु प्रभामिव विवस्वतः ॥ १४ ॥ शरार्चिषमनाधृष्यं चापर्खङ्गेन्धनं रणे ।। रामा िसहसा दीप्त न प्रवेष्टुं त्वमहंसि ।। १५ ।। धनुव्र्यादितदीप्तास्यं शैरार्चिषममैषेणम् । चोपपाशधरं वीरं शत्रुसैन्यैप्रहारिणम् ॥ १६ ॥ राज्यं सुखं च सैत्यज्य जीवितं चेष्टमात्मनः ॥ नात्यासादयितुं ताँत रामान्तकमिहार्हसि ।। १७ ।। अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा । न त्वं समर्थस्तां हर्तु रामचपाश्रयां वने ॥ १८ ॥ तैस्य सा नरासिंहस्य सिंहोरस्कस्य भामिनी । प्राणेभ्योपि प्रियतरा भार्या नित्यमनुव्रता ॥ १९ ॥ न सा धर्षयितुं शक्या मैथिल्योजखिनः प्रिया । दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ २० ॥ किंमुद्यममिमं व्यर्थ कृत्वा ते राक्षसाधिप ।। दृष्टश्चेत्वं रणे तेन तदन्तं तव जीवितम् ॥ २१ ॥ जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदीच्छसि "चिरं भोतुं मा कृथा रामविप्रियम् ॥२२॥ धातुभ्य इन्’ इति इन् ।। ९ । कैकेया वञ्चितं | साहसेन ।। १५ । धनुरित्यादिश्लोकद्वयमेकान्वयं । पितरं दृष्टा तं सत्यवादिनं करिष्यामीति स्वयं प्रत्र- |धनुरेव व्यादितदीप्तास्यं । व्यादितं विवृतं । अत्यासा जितः गत: । तातेति सान्त्वोक्तिः ॥ १० ॥ वनगमने | दयितुं अत्यन्तमासन्नो भवितुं ।। १६-१७ । जन हेत्वन्तरमाह-कैकेया इति । प्रियस्य कामः कामना | कात्मजा यस्य यत्संबन्धिनी । तत्तेजः तस्य तेजः । स एवार्थो यस्मिन्कर्मणि ।। ११ । अनृतं असत्यं । | अप्रमेयं अपरिच्छेद । “श्रद्धया देवो देवत्वमश्रुते दुःश्रुतं वैपरीत्येन श्रुतं च । त्वंवतुं नार्हसीत्यन्वयः |इत्युक्तरीत्या -सीतासंबन्धेन रामस्यातिशय उक्तः । वने ।।१२।। रामः विग्रहवान् मूर्ती धर्म एव । तत्रदोषसं- | सावधानतयारक्षणीयप्रदेशे । रामचापाश्रयामिति रा भावनाकथंचिदपिनकार्येतिभावः। यथा वासवो देवानां | मवैभवोक्तिः । उभयथापि न हतुं शक्येत्यर्थः । जन नायकस्तथा राम: सर्वेषां लोकानां नायक इत्यर्थः । कात्मजेति कुलप्रभावादपि न हर्तु शक्येत्यर्थः ।। १८ ॥१३।। खेन तेजसा पातित्रत्यवैभवेन । प्रसभं बला - | -२० । व्यर्थमिममुद्यमं उद्योगं । कृत्वा ते किं किं त्कृत्य ।। १४ । शरार्चिषमिति शरपदं खङ्गधाराया | फलं प्राप्तव्यमित्यर्थः । तद्न्तं दर्शनान्तं ।। २१ । न अप्युपलक्षणं । चापखङ्गन्धनमिति रूपणात् । सहसा | केवलं जीवितं सुखादिकं च दुर्लभमित्याह-जीवितं ॥ ९ ॥ ति० अनृतंनश्रुतंचैव अनृतप्रसंगमपिनजानाति । तेन तत्कथनंदूरापास्तमित्यर्थः । एवंवतुं रामंदुर्गुणंवतुं ॥ १२ ॥ ति० अप्रमेयंहितत्तेजइत्यनेनावाङ्मनसगोचरखंध्वनितं । यस्यसेत्यनेन तस्याअपितत्त्वंसूचितं ॥ १८ ॥ ति० नरसिंहस्येत्यनेन हिरण्यकशिपुप्रभृतिहन्ताऽयमेवेतिसूचितं । नित्यमनुव्रतेत्यनेन तस्यास्तच्छक्तित्वंसूचितं ।॥१९॥ शि० तदन्तं तेन रणेरामदर्शनेन अन्तोविध्वंसोयस्यतत् । उपजीवितं खजीवनं । विद्धीतिशेषः ॥ २१ ॥ इतिसप्तत्रिंशस्सर्गः ॥ ३७ ॥ [ पा० ] १ क-ट. ततः. २ क.-घ. छ. ज. अ. ट. प्रत्राजितो. ३ क. ख. घ. भोगंच. ४ ख. रामोनकर्कशः. ५ ख. घ झ. ट. नश्रुतं. च. छ. ज. दुष्कृतं. ६ ख. ड. झ. अ. ट. नैवंत्वंवतुमर्हसि. ७ क. ख. ग. च. छ. ज. ज. धर्मोविग्रहवा ब्रामः, ८ ग. रणे. ९ क. ख. ग. ड-ट. देवानामिववासवः. .-झ. ट. कथंनु. ख. ग. अ. कथंतु. ११ ॐ १० क. ड झ. ट. इच्छसे. १२ ख. खङ्गधरं. १३ ग. शरजिह्व. १४ ख. ममर्षिणं. १५ ड. झ. ट. चापबाणधरंतीक्ष्णं. च. छ. ज अ. खङ्गचापधरं. क. खङ्गपाशधरं. १६ क. घ. सैन्यापहारिणं. ड-ट, सेनापहारिणं. १७ ख. तंतु. १८ घ. मथार्हसि १९ क. ख. घ. पादाश्रयां. २० ड. झ. ट. तस्यव . २१ ख. ग. च. छ. ज. अ. मैथिलीजनकात्मजा. २१ ड-ट. मुद्यर्म व्यर्थमिमं. २३ क. च. छ. ज. अ. दृष्टश्चेतु. २४ ड. झ. ट. तदन्तमुपजीवितं. ख. तदन्तंजीवितंतव. २५ क. सुखं