पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० श्रीमद्वाल्मीकिरामायणम् । एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ [ आरण्यकाण्डम् ३ मारीचेनरावणंप्रतिरामेपूर्ववैरानुस्मरणेनतजिघांसयामृगरूपधारिभ्यांराक्षसाभ्यांसहस्वेनापिमृगरूपस्वीकारेणदण्डकार ण्यमेत्यतद्वधप्रयतनेतेनशरद्वयेनस्वसहचरद्वयहननेपलायनोपायेनतत्तृतीयशरादात्मरक्षणनिवेदनम् ॥ १ ॥ तथातंप्रतियुद्धे नक्षमयावावैरनिर्यातनकरणोक्तिपूर्वकंसीताहरणोद्यमान्निवर्तनोपदेशः ॥ २ ॥ एवमसि तदा मुक्तः कथंचित्तेन संयुगे । इदानीमपि यद्वत्तं तैच्छूणुष्व निरुत्तरम् ॥ १ ॥ राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः । सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २ ॥ दीप्तजिह्वो मैहाकायस्तीक्ष्णदंष्ट्रो महाबलः । व्यचरं दण्डकारण्यं मैांसभक्षो महामृगः ॥ ३ ॥ अन्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण । अत्यन्तघोरो व्यचरं तैापसान्संप्रधर्षयन् ॥ ४ ॥ निहत्य दण्डकारण्ये तापसान्धर्मचारिणः ।। रुधिराणि पिबंस्तेषां तैथा मांसानि भक्षयन् ।। ५ ।। ऋषिमांसाशनः कूरस्रासयन्वनगोचरान् ॥ तथा रुधिरमत्तोहं विचरन्धर्मदूषकः ।। ६ ।। आसादयं तैदा रामं तापसं धर्मचारिणम् । वैदेहीं च महाभागां लक्ष्मणं च भैहारथम् ॥ ७ ॥ तापसं नियताहारं सर्वभूतहिते रतम् । सोहं वनगतं रामं परिभूय महाबलम् ।। तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् । अभ्यधावं हिँ संक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥ ९ ॥ जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् । तेन मुक्तास्रयो बाणाः शिताः शत्रुनिबर्हणा। विकृष्य बलवचापं सुपर्णानिलनिखेनाः ॥ १० ॥ ["तैर्वाणैर्दण्डकारण्ये मृतैराशीविषोपमैः। कृतं वितिमिरं सूर्व रामेणालिष्टकर्मणः ॥ ११ ॥ ते बाणा वज्रसंकाशाः सुमुक्ता रक्तभोजनाः । आजग्मुः सहिताः सव' -५: सन्नतपर्वणः ।। १२ ।। कृष्टं नाशितमिति यावत् । तादृशं जीवितं यस्य सः | तदपिशृण्वित्यर्थः ।। १ । तथाकृत: उक्तरीत्या प्राण ॥३५॥ इतिश्रीगोविन्दराजविरचिते श्रीमद्रामायणभू- | संकटं प्रापितोपि । अनिर्विण्णः निर्वेदरहितः । निर्वे षणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने अष्ट-|दोनिष्फलत्वधीः । अप्राप्ततद्विषयप्रवृत्तिवैराग्यइत्यर्थ त्रिंशः सर्गः ।। ३८ ।। ।। २ । दीप्तजिह्व इत्यादिविशेषणत्रयेण निरपेक्षहनन साधनभूयस्त्वं विवक्ष्यते ।। ३-८ । रामपराक्रमं अपराधविहीनेषु नापराधं करोति यः । दयालु | जानन्नपि कर्थतत्परिभवायोद्युक्त इत्यत्राह-तापसो सर्वभूतेषु तमहं राममाश्रये । इदानीमपि श्रौढा- |यमितिज्ञात्वेति तापसत्वादहिंसापरेणभवितव्यमिति वस्थायामपि । यद्वत्तं मद्विषयमभूत् तत् निरुत्तरं | विश्वस्येत्यर्थः । एवंविधदुव्र्यापारप्रयोजकं वैरस्मरणं श्रृणुष्व मध्ये वाक्यविच्छेदाकरणेन शृण्वित्यर्थ । |॥९॥ अकृता अप्रवर्तिता प्रज्ञा बुद्धिर्यस्य सः ॥१०॥ यदुत्तरमिति पाठे यत्सर्वान्तोत्तरं तदतिरिक्तासाध्यं | सर्वे इति प्रयोगयौगपद्यार्थमुक्तं । सन्नतपर्वणः सन्नत स० यदुत्तरमितिपाठे यद्वत्तं मदनुभवसिद्धं उत्तरं सर्वलोकासाध्यत्वेनोत्तमं । तच्छ्णुष्वेत्यन्वयः । शि० यत् यत्नवान् यो ऽहमस्मि तस्यमे उत्तरं लोकविलक्षणं । यद्वत्तं तच्छूणुष्व । अहंवच्मीत्यर्थ ॥ १ ॥ शि० तदारामं तदः अमृतदाता आरामो [ पा० ] १ घ. तच्छ्णुत्वं. २ ग. ड-ट. यदुत्तरं, घ. निशावर. ३ क. ख. ग. ड-ट. महादंष्ट्रस्तीक्ष्णशङ्गों. ४ क दण्डकारण्ये. ५ च. छ. ज. अ. ऋषिमांसानिभक्षयन्. ६ क, ख. ग. ड ट. तापसांस्तान्प्रधर्षयन्, ७ ड. झ. ट. तन्मांसानिच ८ तथारुधिरमत्तोहमित्यर्धस्थाने क. ड -ट. पुस्तकेषु. तदारुधिरमत्तोहंव्यचरंदण्डकावनं । तदाहंदण्डकारण्येविचरन्धर्मदूषकः । इत्यर्धद्वयंदृश्यते तथा १० ग. ड. झ. अ. ट. माश्रितं. क. च. छ. ज. संश्रितं. ११ ग. च. छ ज. अ. महाबलं. १२ क. ख. ग. ड-ट. सुसंक्रुद्धः. १३ ड. झ. ट. त्यक्ताः. १४ ड. झ. ट. सुमहचापं. १५ ड. झ. ट. तुल्यगाः. १६ अयंश्लोकः क. पुस्तकेदृश्यते. १७ क. ग. ड.-ट. सुघोराः