पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः ॥ २१ ॥ सोहं तैवापराधेन विनश्येयं निशाचर । कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ॥ २२ ॥ रॉमश्च हि मैहातेजा महासत्त्वो महाबलः ॥ अपि राक्षसलोकस्य नै भवेदन्तकोपि सः ॥ २३ ॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्व रामेणालिष्टकर्मणा ॥ २४ ॥ अत्र ब्रूहि यथा तत्त्वं को रामस्य व्यतिक्रमः ।। २५ ।। इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे ।। सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोद्य रामेण शरैरजिह्मगैः ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ चत्वारिंशः सर्गः ।। ४० ॥ रावणेनमारीचंप्रतिपरुषभाषणैरुपालंभपूर्वकंमाययाचित्रभृगरूपधारणेनसीताप्रलोभनाकरणेसावधारणंतस्यहननोक्तिः १ मैरीचेन तु तद्वाक्यं क्षेमं युक्तं निशाचरः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ १ ॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ।। २ ।। यत्किलैतदयुक्तार्थ मारीच मयि कथ्यते । वाक्यं निष्फलमैत्यर्थमुतं बीजमिवोषरे ॥ ३ ॥ त्वद्वाक्यैर्न तु मां शक्यं भेतुं रामस्य संयुगे । पोपशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ ४ ॥ यदि मां द्रष्टुमिच्छसि जीवितुमिच्छसीत्यर्थ ।। ॥ |हतः । अत्र रामस्य व्यतिक्रमः कः न कोपीत्यर्थः २० लोकन्यायमाह-बहव इति । युक्ताः सम्यगाचारा । |।। २४-२५ । अवश्यं वक्तव्यमर्थे पुनर्निष्कृ धर्म अनुष्ठिताः अनुष्ठितवन्तः साधवोपि परेषामपरा- |ष्य दर्शयति--इदमिति । यथोच्यमानं परमा धेन विनष्टाः । असत्संसर्गदोषेणेत्यर्थः ।। २१ ॥ |थेत उच्यमानं । नाभिपत्स्यसे नाङ्गीकरोषि ।। २६ ।। सामान्यन्यायं स्वविषये दर्शयति-सोहमिति । सोहं | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे साधुभूतोहं । यत्ते क्षमं यत्त्वया कर्तु शक्यं तत् |रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोन त्वमेव कुरु । अहं त्वा त्वां । नानुयामि अनर्थस्य | चत्वारिंशः सर्गः ।। ३९ ।। निश्चितत्वादित्यर्थः ।। २२ । तत्र हेतुमाह--रामश्च हीति । हिः प्रसिद्धौ । अपिः कामचारकरणे। “अपिः | यस्य तत्त्वसमुद्दिष्टं नाभिजानन्ति दुर्जनाः । तमहं संभावनाप्रश्शङ्कागद्दीसमुचये । तथा युक्तपदार्थेषु | शिरसा वन्दे रघुनाथं गुणार्णवम् ।। क्षमं निवर्तनस कामचारप्रियासुच ? इति विश्वः । द्वितीयोपिशब्दः |मर्थ । युक्तं कार्यं ॥ १ ॥ पथ्यं अनपायं । हितं सु अवधारणे ।। २३ । खरवधेन नाग्रहः कार्य इत्याह |खावहं । अयुक्तं अयुक्तार्थ ॥ २ । अयुक्ताथं राज --यदीति । सीतापरिभवकरणेन शूर्पणखाविरूपिता। | चित्तप्रतिकूलत्वादनुचिताथै । उप्त निक्षिप्त ॥ ३ ॥ खरश्चातिवृत्तः रामस्योपरि गत्वा प्रहारोद्युक्तो रामेण | रामस्य संयुगे विषये मां भेतुं सीताप्रहरणोपायाद्युद्धे ती० सर्गफलश्रुतिस्कान्दे । “ मारीचोक्तिमुपश्रुत्य गुरुमान्भवतिक्षितौ ?” इति ॥ २६ ॥ इत्येकोनचत्वारिंशस्सर्गः ॥३९॥ ति० मारीचस्य मारीचेन ॥ १ ॥ स० पथ्यवद्धितं । रोगिणोयथापथ्यान्नहितंतद्वद्धितमितिभावः ॥ २ ॥ ति० शत्रोर्मानुष स्यस्तावकत्वात्क्रोधेनाह-दुष्कुलेति । निष्फलं तमोगुणाक्रान्तेममहृदयेतस्यानवकाशात् ॥ ३ ॥ [पा०] १ ख. नष्टाःसर्वपरिच्छदाः. २ ड. झ. ट. परापराधेन. ३ ग. नश्येयं. ४ ख. रामश्चापि. ५ क. महावीर्यो अ. महासत्वोमहातेजाः. ६ क. ग. घ. ट. भवेदन्तकरोहिसः. ख. भवेदन्तकरोपिहि. ७ ग. कुतोरामव्यतिक्रमः ८ ड. झ. ट. मारावस्यतु ड. छ. झ. अ. ट. क्षमयुक्चरावण दुष्कुलैतत्. ११ ख. ग. ड. च. झ. व्. ट, मत्यर्थबीजमुसं. १२ ड. झ. ट. मूर्खस्यपापशीलस्य