पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १३५ एकचत्वारिंशः सर्गः ॥ ४१ ॥ मारी चेनरावणंप्रतिपुनर्वेयात्यात्परुषभाषणैरुपालंभपूर्वकंसीताहरणस्यमहानर्थहेतुत्वोक्तयातंप्रतिपरिशोचनम् ॥ १ ॥ आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः ॥ अब्रवीत्परुषं वाक्यं मैरीचो राक्षसाधिपम् ।। १ ।। केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।। संपुत्रस्य संराष्ट्रस्य सामात्यस्य निशाचर ॥ २ ॥ कस्त्वया सुखिना राजन्नाभिनन्दति पैौपकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ।। ३ ।। शत्रवस्तव सुव्यक्त हीनवीयाँ निशाचराः । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥ ४ ॥ केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना । यस्त्वामिच्छति नश्यन्तं स्खकृतेन निशाचर ।। ५ ।। वध्याः खलु न हैन्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ।। ६ ।। अमाल्यैः कामवृत्तो हि राजा कैपथमाश्रितः ॥ निग्राह्यः सर्वथा सैद्भिर्न निग्राह्यो निगृह्यसे ॥७॥ धर्ममर्थ च कामं च यशश्च जयतां वर ।। खामिप्रसादात्सचिवाः प्रामुवन्ति निशाचर ।। ८ ।। विपर्यये तु तत्सर्वं व्यर्थ भवति रावण । व्यसनं स्वामिवैगुण्यात्प्रापुवन्तीतरे जनाः ।। ९ ।। राजमूलो हि धर्मश्च जैयश्च जयतां वर । तस्मात्सर्वाखवस्थासु रक्षितव्या नराधिपाः ॥ १० ॥ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर । नै चापि प्रतिकूलेन नाविनीतेन राक्षस ।। ११ ।। ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै । विषमे तुरगाः शीघ्रा मन्दसारथयो यथा ॥१२॥ येन सर्वात्मना वज्र्य प्रातिकूल्यं हितैषिणाम् । | स्रविरुद्धमार्ग । आरूढं प्रविष्टं त्वां न निगृह्णन्ति त सर्वलोकानुकूलं तमाश्रये रघुनायकम् । अराजवत् | स्मान्मार्गान्न निवर्तयन्ति । ते सचिवाः वध्या: वधा यदा रामप्रातिकूल्ये प्रवृत्तस्तदैव राजत्वं गतमिति |।। ६ । एतदुपयुक्तत्वेन सचिवकर्तव्यं दर्शयन् प्रकृते मुनेराशयः। यद्वा राजवत् राजाई। “तदहं ? इत्यर्थे | तदभावं चतुर्थपादेनाह-अमायैरिति । वतिः । यद्वा राजवादात पूर्वसर्गेक्तमौद्धत्यं लक्ष्यते । |मार्ग । निग्राह्यः निवर्तनीयः ॥ ७ ॥ स्वामिप्रसादात् वाक्यं वाक्यार्थानुष्ठानं मृगरूपमासाद्य त्वया गन्त | स्वामिनः प्रसन्नभावात् स्वामिसादुण्यादित्यर्थः ।।८।। व्यमित्येवंरूपं प्रतीत्यर्थः । यद्वा प्रतिकूलंवाक्यं आा- | विपर्यये स्वामेिवैगुण्ये । खामिवैगुण्यान्न केवलममात्या ज्ञप्तः चोदितः उक्त इत्यर्थः ।। १ । विनाशः विना- |एव नश्यन्ति किंतु तदितरेपि जना इत्याह-व्यसन शोपायः ॥ २ । सुखिना त्वया अवस्थानमिति शेषः । |मिति।।९। उक्तमर्थमुपसंहरति--तस्मादिति ॥१०॥ मृत्युद्वारं मृत्युद्वारतुल्यमिदं कार्यं । उपायतः व्या- | तीक्ष्णेन कूरदंण्डेन । प्रतिकूलेन प्रजाविरुद्धेन । अ जेन ।। ३ । बलीयसा रामेण उपरुद्धं आक्रान्तं । | विनीतेन इन्द्रियजयरहितेन । “विनयो हीन्द्रियजय :’’ अतएव विनश्यन्तं त्वामिच्छन्ति त्वद्विनाशं रामवि- | इति कामन्दकः ॥ ११ ॥ तीक्ष्णमन्त्राः तीक्ष्णोपायप्र रोधमुखेनेच्छन्तीत्यर्थः ।। ४ । न केवलं शत्रवः |योक्तारः । तेन स्वमत्रग्राहिणाराज्ञा सह । विषमे तत्रापि क्षुद्रा एवेदं कार्यमिच्छन्तीत्याह-केनेति । | निम्रोन्नतप्रदेशे। शीघ्रगास्तुरगाः मन्दसारथयः अपटु खकृतेन त्वत्कृताकृत्येन ।। ५ । ये उत्पथं लोकशा- | सारथय: सन्त : । यथा सारथिना सह नश्यन्ति ती० यद्वा राजवदितिशब्देन पूर्वसर्गेत्तंरावणगतमौद्धल्यंलक्ष्यते । तदस्मिन्वाक्ये प्रवर्तकत्वेनास्तीतिराजवदितियोज्यं । स० राज्ञातुल्यंराजवत् भयाभावाद्रावणोयथाऽवदत्तथैवाब्रवीदितिभावः । ति० मृत्योर्निश्शङ्कोमारीचः । परुषं शब्दतोऽर्थतश्च । वा क्यमब्रवीत् ॥ १ ॥ स० विनाशः विनाशहेतुव्र्यापारः ॥ २ ॥ स० पूर्वमुत्तरत्रचकेनेदमित्येकवचननिर्देशेपि शत्रवइतिब हुवचनं दुर्बुद्धिप्रवर्तकानांनाशयोग्यानांबहुखात्संभवति ॥ ४ ॥ शि० सः कापथमाश्रितः अतएवनिग्राह्यस्त्वं नगृह्यसे ग्राह्यत्वे ननखीक्रियसे ॥ ७ ॥ [पा०] १ ड. झ. ट. आज्ञप्तोरावणेनेत्थंप्रतिकूलंचराजवत्. २ छ. त्सरुषं. ३ ड. झ. ट.निश्शङ्को.४ क. च.ज.ज.सपुरस्य ५ ड. झ. ट. सराज्यस्य. ६ च. छ. व्. निन्दितः. ७ क. ख. मपावृतं. ८ ड. झ. ट. बुद्धिना. ९ क-ट. वध्यन्ते १० क. ख. च. छ. ज. अ. कुपथं. ११ड, झ. ट. सद्भिस्सनिग्राह्योनगृह्यसे. १२ क. ग. डः -ट. यशश्च, १३च. ज-ट. नचाति