पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अवतीर्य रथात्तस्मात्तः काञ्चनभूषणात् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १२ ॥ एतद्रामाश्रमपदं दृश्यते कदलीवृतम् । क्रियतां तत्सखे शीघ्र यदर्थ वयमागताः ॥ १३ ॥ सै रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ।। १४ ।। स तु रूपं समास्थाय महद्दुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।। १५ । रक्तपेंद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किंचिदभ्युन्नतग्रीव इन्द्रनीलदैलाधरः ।। १६ ।। कुन्देन्दुवज्रसंकाश मुदरं चास्य भाखरम् । मधूकनिभपार्श्वश्च पैकिञ्जल्कसन्निभः ॥ १७ ॥ वैडूर्यसंकाशखुरस्तनुजङ्गः सुसंहतः ॥ इन्द्रायुधसवर्णेन पुच्छेनोध्र्व विराजता ।। १८ ।। मनोहरः स्रिग्धवर्णो रलैनानाविधैर्तृतः ॥ क्षणेन'राक्षसो जाती मृगः परमशोभनः ।। वनं प्रज्वलयत्रम्यं रामाश्रमपदं च तत् ।। १९ ।। मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ प्रलोभनार्थ वैदेह्या नानाधातुविचित्रितम् ॥ विचरन्गच्छते तस्माच्छाद्वलानि समन्ततः ॥ २० ॥ रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा स प्रियदर्शनः । विटपीनां किसलयान्भैङ्क्त्वादन्विचचार ह ।। २१ तु खर्वटम् । क्रयविक्रयकैर्युक्तं नानाजातिसमन्वितम् । }।। १६ । अस्य मृगरूपस्य कुन्देन्दुवज्रसंकाशमुद्रमा तन्तुवायसमायुक्तं तत्पुरं त्विति कथ्यते । एतैरधिष्ठितं | सीत् । तस्मात्तादृशोद्र इति विपरिणमयितव्यं । यत्तत्खेटकं, परिकीर्तितम् । तेषामेकान्तरेष्वेव वासः | अन्यथा पूर्वापरविरोधः । मधूकनिभपार्श्वः गुडपुष्पतु शुकुसुममुच्यते--' इत्यादिना ।। १०-११ । हस्ते | ल्यवर्णकपार्श्वः । पाश्र्वान्तरे हेमवर्णस्य वक्ष्यमाणत्वात् । गृहीत्वेत्यनेनावश्यकत्वं द्योत्यते ।। १२ । यदर्थे | पद्मकिञ्जल्कसन्निभः उक्तावयवव्यतिरिक्तपृष्ठसर्वप्र यत्कार्यार्थ । तत् कार्यं । क्रियतां आगमप्रयोजननि- | देशे पद्मकेसरवर्णः ।। १७ । सुसंहतः सुश्लिष्टसंधि वहकं मृगरूपं भजखेत्यर्थः ।। १३-१४ । संग्रहे . | बन्धः । ऊध्र्व पुच्छोध्र्वपावें । इन्द्रायुधसवर्णेन इ णोक्तं विवृणोति-स त्वित्यादिना । अद्रुतं विस्मया-|न्द्रधनुर्वन्नानावर्णेन । पुच्छेनोपलक्षित ।। १८ ।। वहं दर्शनं यस्य तत्तथा । मणिप्रवरः इन्द्रनीलः | रुिन्नग्धवर्ण इति पूर्वोक्तसर्ववर्णानां स्रिग्धत्वं विशेषणं । ततुल्ये श्रृङ्गाग्रे यस्य स तथा । कचित्सिता -कचिद्-|रत्रैः रनाकारबिन्दुभिः । उपसंहरति-क्षणेनेति । 'सिता च मुखस्याकृतिः शोभारेखा यस्य । “वर्णोव- |प्रज्वलयन् प्रकाशयन् । मृगो जात इति पूर्वेणान्वय ऐर्णेन'? इति समानाधिकरणसमास । अवयवद्वारेण | ।। १९ । मनोहरमित्यादिसार्धश्लोक एकान्वय । सितासितशब्दौ समुदाये वर्तमानौ समानाधिकरणौ |धातुर्वर्ण: । शाद्वलानि शादाः बालतृणानि “शादोज भवत:॥१५॥ रक्तपद्मोत्पलमुखः मुखपुटयोरेकोरक्तप-|म्बालशष्पयोः' इत्यमरः । तद्वन्ति स्थलानि शाद्व द्मवर्णः अन्यस्तूत्पलवर्ण इत्यर्थः । इन्द्रनीलोत्पलश्रवाः |लानि । “नडशादाडूङ्कलचू’ इतिङ्कलच्प्रत्ययः । वेि श्रवसोरिन्द्रनीलसाइयं नीलभास्वररू पेण । उत्पल-|चरन् भक्षयन् । चर गतिभक्षणयोः । गच्छते गच्छ सादृश्यं रूपेण । इन्द्रनीलदलवद्धरो यस्य स तथा | ति ।। २० । विटपीनामिति दीर्घश्छान्दसः । क्रिस स० वयमितिबहुवचनं “ अस्मदोद्वयोश्च ” इतिसंभवति । विधेयविशेषणत्वात्सविशेषणखप्रयुक्तप्रतिषेधाभावश्च ॥ १३ ॥ कतक० मणिशब्दः केवलइन्द्रनीले इतिकविसमयः ॥ १५ ॥ [ पा० ] २ क. ग. एतत्तदाश्रम. ३ च. ज. अ. ट. रावणस्यवच ४ ख. रन्ननीलोत्पलमुख ५ ख. नीलोपम. ६ ड. झ. दत्युन्नत. ७ क. ख. ड-ट. निभोदरः. ग. घ. तलोदरः. ८ इदमधे क-ट. पुस्तकेषुनदृश्यते ९ क. मयूरनिभपार्श्वश्च. ख. मयूरनिभपाश्वयं. १० ड. झ. ट. कञ्जकिञ्जल्क. ११ ख. ग. विचरंश्धवनंसर्वशाद्वलानि. १२ क. च छ. ज. . सम्यक्छाद्वलानि. ड. झ. ट. शघ्पंशाद्वलानि. १३ ड-ट. रौप्येबिन्दुशतैः क. ख. रूप्यबिन्दुशतैः. १४ क. ख अ ग. ड- ज. ल. भूत्वाच. १५ क. ख. ग. ड .-ट, प्रियनन्दनः. १६ ड. झ. ट. भक्षयन्विचचार