पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ४२ } ४४ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।। समाश्रयन्र्मन्दगतिः सीतासंदर्शनं तथा ॥ २२ ॥ राजीवचित्रैपृष्ठः स विरराज मॅहामृगः ।। रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ २३ ॥ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः । गत्वा मुहूर्त त्वरया पुनः प्रतिनिवर्तते ।। २४ ।। विक्रीर्डश्च केचिद्भदूमौ पुनरेव निषीदति ॥ आश्रमद्वारमागम्य मृगयूथानि गच्छति मृगयूथैरनुगतः पुनरेव निवर्तते ।। २५ ।। सीतादर्शनमाकाङ्कन्नाक्षसो मृगतां गतः ॥ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ [ सैमीपे मृगयूथस्य विस्मितानि विशेषतः ] ॥ २६ ॥ समुद्वीक्ष्य च तं सर्वे मृगा ह्यन्ये वनेचराः ॥ उंपागम्य समाघ्राय विद्रवन्ति दिशो दश ।। २७ ।। राक्षसः सोपि तान्वन्यान्मृगान्मृगवधे रतः ॥ प्रच्छादनार्थ भावस्य न भक्षयति संस्पृशन् ॥२८॥ तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥ कुर्मुमापचयव्यग्रा पादपानैभ्यवर्तत ॥ २९ ॥ कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ।। कुसुमान्यपचिन्वन्ती चचार रुचिरानना ॥ ३० ॥ अनहोऽरण्यवासस्य सा तं रमयं मृगम् ॥ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ ३१ ॥ सै तं रुचिरेंदन्तोष्टी रूप्यधातुतनूरुहम् । विस्मयोत्फुल्छनयना सन्नेहं समुदैक्षत ॥ ३२ ॥ लयान् पल्लवान् । पुंलिङ्गत्वमार्ष ।। २१ । कदलीगृ-|भावस्य क्रौर्यस्य । प्रच्छादनार्थ मृगवधे रतोपि मृ हकं कृत्रिमकदलीमयगृहं । तदनन्तरं, कर्णिकारान् | गान्न भक्षयति । किंतु संस्पृशन्नास्ते ॥ २८ ॥ ततः गत्वा ततः सीता संदृश्यतेऽस्मिन्निति सीतासंदूर्शनं | आश्रमात् । अभ्यवर्ततेत्यन्वयः ।। २९ । मदिरं आ अधिकरणे ल्युट् । सीतासंदर्शनयोग्यस्थानमित्यर्थः नन्दजनकं ईक्षणं यस्याः सा मदिरेक्षणा । अनेन तथेति समुचये । तदपि गत्वा मन्दूगतिः सन् इत-रुचिराननेत्यनेन च वक्ष्यमाणकार्योपयोग्युलासो स्ततः समाश्रयत् ।। २२ । राजीवचित्रपृष्टः राजीव द्योत्यते ।। ३० । अरण्यवासस्यानर्हत्यनेन सन्निहित केसरवदाश्चर्यकरपृष्ठदेश: । चित्रत्वं पूर्वस्माद्विशेषः । व्रतसमाप्तिकालत्वकथनान्मृगग्रहणत्वरातिशयो द्यो रामाश्रमपदाभ्याशे रामाश्रमस्थानसमीपे ।। २३ ।। त्यते । रत्रमयं श्रेष्ठभूतं । स्वार्थे मयट् । “रत्रं स्व पुनर्गत्वेति पुनर्निवृत्तश्चेत्यन्वयः । निवृत्य गमनमुक्त्वा जातौ श्रेष्ठपि' इत्यमरः । मुक्तामणिशब्देन तत्तुल्य गत्वानिवर्तनमाह-गत्वेति ॥ २४ । एवं गमनाग मनाभ्यां विक्रीडन्सन् पुनः कचित्तूष्णीं निषीदति |बिन्दुमत्वमुक्तं ॥ ३१ ॥ रुचिरदन्तोष्टीत्यनेन कुतु ॥ २५ ॥ विनिष्पतन् | संचरन् ॥ २६। समाघ्रायेति कानुभाव उक्तः । रूप्यं रजतं धातवः ताम्रगैरिकाद्य घ्राणेन विशेषं जानन्ति तिर्यश्च इति प्रसिद्धिः ॥२७॥ | ततुल्यतनूरुहं । “तनूरुहं रोम लोम' इत्यमरः ति० कदलीगृहं कदलीवाटिकां कर्णिकारान् तद्वनंच गत्वा त्यक्त्वा । सीतासंदर्शनमपेक्ष्य इतस्ततोमन्दगर्तिसमाश्रय न्विचचार विरराजच ॥ २२-२३ ॥ ति० अपचयः ग्रहणं । अत्राशोकचूतकुसुमानामपचयोक्तया शिशिरान्तकालोयं । गन्धवान्सुरभिर्मासो जातपुष्पफलदुमः' इति “ संतापयतिसौमित्रे शूरश्चैत्रवनानिल ?” इतिच पंपातीरेरामोत्तेश्च । किंच अग्रे द्वादशमासोत्तरंयद्येषा मां नाङ्गीकरोतितदैनांहन्मीतिरावणप्रतिज्ञा । ततोहनुमद्दर्शनकालेच तंप्रतिसीतांवाक्यं “ वर्ततेदशमो मासोद्वौतुशेषौठवङ्गम ' इतिसंगच्छते । माघशुकाष्टम्यांहरणेहि मार्गशुक्राष्टम्यां ततोऽर्वागेवा दशमसमास्या तस्यवर्तमान खोक्तिरसंगतैवस्यात् । तच्छुकपक्षान्तेहनूमतस्तद्दर्शनात् ॥ ३० ॥ [पा०] १ झ. न्मन्दगतिं. २ च. छ. ज. अ. तदा. ड. झ. ट. ततः• ३ क. ड.-ज. अ. पृष्ठश्च. ४ व. छ. ज मृगोत्तमः. ५ क-ट. पुनर्भूमौ. .६ ख. घ. मण्डलान्यभिनिष्पतन् . ७ इदमधे च. छ. ज. पाठेषुदृश्यते. ८ ड-ट उपगम्य. ९ ड-ट. कुसुमापचये. १० झ. ज. ट. नत्यवर्तत. ११ ङ. झ. ट. अनहवनवासस्य . १२ ख, रन्नविभूषितं. १३ ङ. झ. ट. तंवै. ख. तंसा. १४ ख. झ. रुचिरदन्तोष्ठं वा. रा. १०५ |