पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ स च: तां समदयितां पश्यन्मायामयो मृगः । विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ।। ३३ ।। अदृष्टपूर्व . तं दृष्टा नानारत्रमयं मृगम् ॥ विस्मयं परमं सीता जगाम जनकात्मजा ॥ ३४ ॥ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ सीतयाहर्षादाह्वानेनरामलक्ष्मणाभ्यांमायामृगप्रदर्शनम् ॥ १ ॥ लक्ष्मणेनरामंप्रतिमृगस्यरखमयत्वासंभवरूपहेतूत्तयामा रीचमायामयत्वाभिधानेपिसीतयातन्निवारणपूर्वकंरामंप्रतिमृगेस्वस्योत्कण्ठाविष्करणेनतदानयनप्रार्थना ॥ २ ॥ रामेणलक्ष्म णंप्रतिमृगस्यमारीचत्वपक्षेपिअगस्त्येनवातापेरिवखेनतस्यावश्यंहन्तव्यत्वोत्यातद्धननेनतदीयचर्मानयनप्रतिज्ञानपूर्वकंताव त्सीतारक्षणचोदना ॥ ३ सा तं संप्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ॥ हैमॅराजतवर्णाभ्यां पाश्र्वाभ्यामुपशोभितम् ॥ १ ॥ प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी । भंतरमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥ २ ॥ [ अँहूयाहूय च पुनस्तं मृगं साधु वीक्षते ॥ आगच्छागच्छ शीघ्र वै आर्यपुत्र सहानुजः ] ॥ ३ ॥ तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुगम् ॥ ४ ॥ शङ्कमानस्तु तं दृष्टा लक्ष्मणो राममब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ५ ॥ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने । अनेन निहता रजित्राजानः कैमरूपिणा ।। ६ ।। अस्य मैंयाविदो माया मृगरूपमिदं कृतम् । भनुिमत्पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥ ७ ॥ मृगो हेवंविधो रत्रविचित्रो नास्ति राघव ॥ जगत्यां जगतीनाथ मायैषा हि न संशयः ।। ८ ।। एवं बुवाणं काकुत्स्थं तिवार्य शुचिस्मिता ॥ उवाच सीता संहृष्टा चैर्मणा हृतचेतना ।। ९ ।। ॥ ३२ । दीपयन् प्रकाशयन् ।। ३३-३५ ॥ | अभिचक्रन्द उचैराह्वयत् । क्रदि आह्वाने रोदनेन चेति इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | धातुः । सायुधमित्यनेन आयुधेनसहागन्तव्यमित्या रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विचत्वा-|हूतवतीति गम्यते ।। १-५ । मृगयां चरन्त रिंशः सर्गः ॥ ४२ ॥ मृगयार्थ पर्यटन्तो राजानः । अनेन पापेन मृगरूपो पाधिनानिमित्तेन हताः ।। ६ । मायां वेत्तीति माया सीतायास्त्वकनाथायाः पूरयिष्यन्मनोरथम् । मा

.वित् अस्य । मायैव मृगरूपंकृतं मृगाकारेण परिणतं ।

यामृगं योनुययौ श्रीरामं तमुपास्महे ॥ हैमराजतव-| भानुमत् प्रकाशवत् । गन्धर्वपुरं नानाविधविस्मय एर्णाभ्यामित्यनेन द्वयोः पार्श्वयोर्वर्णभेद् उच्यते । | नीयाकारसंस्थानं क्षणभङ्गुरमभ्रं तत्सन्निभं तद्वद्विस्म मृष्टं शुद्धं हाटकं सुवर्ण तस्य वर्णोस्या अस्तीति तथा । | यनीयमित्यर्थः । ७ । जगत्यां ॥ ८ ॥ भूमा स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकं ?' इत्यमरः । । काकुत्स्थं प्रतिवार्य निवत्यै । उवाच राममिति शेषः । स० विस्मयंजगाम जगामेव ॥ ३४ ॥ इतिद्विचत्वारिंशस्सर्गः ॥ ४२ ॥ स० हैमंचवराजतंच । खार्थेऽण् । तयोर्वर्णाविववर्णीययोस्ताभ्यां ॥ १ ॥ चक्रन्देति रोदनार्थेन भाव्यशुभमितिसूचितंकविना ॥ २ ॥ स० अयंमायावीतिजानन्त्यमि छद्मनावञ्चनेनहृतचेतनेवोवाच ॥ ९ ॥ [पा०] १ क.ङ. झ. अ. ट. ततस्तत्र. २ क.-ट. दृष्टतं. ३.क.-ट. कुसुमानिविचिन्वती. ४ ड. छ. झ. अ. हेमराजत ५.क. ख. घ. च. भर्तारमपिचाक्रन्दलक्ष्मणं. झ. भर्तारमपिचक्रन्द. ६ क-ट.चैव. ७ अयंश्लोकः ड. झ. ट. पाठेषुदृश्यते ८ ख. ड. झ. ट. तावाहूतो. ९ ड. झ. ट. वाक्यमब्रवीत्. १० क. ख. ड. झ. ट. रामराजानः. ११ ड. झ. ट. पापरूपिणा १२ ग. मन्ये. १३ ख. घ. मायाविनो. १४ घ. सुमतेपुरुष, १५ क. सौमित्रिं. १६ च. छ. ज. अ. परिवार्य. १७ झ. ज, ट छपाना. क. च. छ. ज. मृगेण. १८ ग, हृतलोचना