पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४३] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १४१ आर्यपुत्राभिरामोसौ मृगो हरति मे मनः ॥ आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ।। १० ।। इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः । मृगाश्चरन्ति सहिताः मराश्चमरास्तथा ॥ ११ ॥ ऋक्षाः पृषतसङ्काश्च वानराः किन्नरास्तथा ।। विचरन्ति महाबाहो रूपश्रेष्ठा मॅनोहराः ।। १२ ।। न चौस्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा ॥ तेजसा क्षमया दीप्या यथाऽयं मृगसत्तमः ।। १३ ।। नानावर्णविचित्राङ्गो रैलबिन्दुसमाचितः ॥ द्योतयन्वनर्मव्यग्रं शोभते शशिसन्निभः ।। १४ ।। अहो रूपमहो लक्ष्मीः स्वरसंपञ्च शोभना । मृगोऽदुतो विचित्राङ्गो हृदयं हरतीव मे ।। १५ ।। यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १६ ॥ समाप्तवनवासानां राज्यस्थानां च नः पुनः ॥ ऑन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ १७ ॥ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो । मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ १८ ॥ जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः । अजिनं नरशार्दूल रुचिरं मे भविष्यति ।। १९ ।। निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ॥ शष्पवृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ २० ॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ २१ ॥ तत्र हेतुःचर्मणेति । हृतचेतना हृतप्रज्ञा ॥ ९ ॥ | समाप्तवनवासानां अतएव पुनः राज्यस्थानां च न नो भविष्यति नः भविष्यति । नभविष्यतीत्यपि वा-| विस्मयं जनयिष्यति । किंच अन्तःपुरविभूषार्थोपि दोषः ।। १ सहिताः सङ्घीभूता स्मृमरा भविष्यति ।। १६-१७ आर्यपुत्रस्य तव । श्वश्रूणां व्यालमृगाः । * ? इति वैज-|ममश्वश्रूणां चेति योजना । मृगरूपं प्रशस्तमृगः । स्मृमरः स्याव्यालमृग यन्ती । चमराः चामरमृगा । ऋक्षा: भलूकाः । | प्रशंसायां रूपं ।। १८ ।। रूपप्प्रत्ययः । मृगस्य वा। पृषताः बिन्दुमृगाः । किन्नराः मृगविशेषा: ।। ११ | जीवत: अग्रहणपि प्रयोजनमाह-जीवन्निति । १२ ॥ तेजसा वर्णेन । क्षमया अत्वरया । | अजिनं चर्म । रुचिरं प्रियं ॥ १९ । प्रियत्वमेव दीप्या शारीरप्रकाशेन । यथाऽयं मृगो दृश्यते तथा | विवृणोति-निहतस्येति । जाम्बूनदमयत्वचि खर्णस तेज आदिभिः अस्य सदृशो मृगो न दृष्टपूर्वः । पुरा | दृशत्वचि । शष्पबृस्यां बालतृणैःकृतायांबृस्यां । मध्यम भाविकालेपि । न दृश्यत इति शेषः । * स्यात्प्रबन्धे | पदलोपिसमास । * व्रतिनामासनं बृसी ?' इत्यमरः । चिरातीते निकटागामिके पुरा ?' इत्यमरः । । १३ ॥ | तस्यां विनीतायां आस्तृतायां । उक्तरूपत्वचि उपाः समाचितः व्याप्तः । अव्यग्रं समग्रंयथा तथा शोभते । | सितुं स्थातुं । इच्छामि त्वयासहेति शेषः । २० ।। शशिसन्निभः आनन्दकरत्वेन शशिसाम्यं ॥ १४ ॥ | अथ सविनयमाह-कामवृत्तमिति । रौद्रं घोरं । रूपं वर्णः । लक्ष्मीः कान्तिः । उक्तानुवादपूर्वकं | इदं कामवृत्तं भर्तृप्रेरणरूपखेच्छाव्यापार । स्रीणां मनोहरत्वमाह-मृगइति । अतो न पूर्वाधेन गतार्थता | असदृशं अयुक्तं । कैकेयीवत् । तथाप्यस्य सत्त्वस्य ।। १५ । श्लोकद्वयमेकान्वयं । तवग्रहणं त्वत्कर्तृकग्र-|तु वपुषा विलक्षणदेहेन । मम विस्मयो जनित: ममा हणं । कर्तरि षष्ठी । तदा एष मृगः आश्चर्यभूतं | त्यन्तं कुतूहलं वर्तते । आनयेति वक्तुमप्ययुक्तं अतः अस्माकं विस्मयावहं सत्त्वं भवति इदानीमिति शेषः । | तवापि कुतूहलमस्ति चेत्तथा क्रियतामिति भावः । ति० नोस्माकं । अयोध्यागमनोत्तरं तत्रसख्यभिप्रायेण बहुवचनं ॥ १० ॥ ति० सृमरचमरौ कृष्णशुक्रुपुच्छौ ॥ ११ ॥ [पा ] १ च. छ. ज, अ. मन्मनः. २ ग-ट, चमरास्सृमरास्तथा. ३ ड. झ. ट. विहरन्ति ४ क. ख. ग ड-ट. महाबलाः. ५ ड. झ. ट. चान्यः. ६ झ. न्दृष्टःपूर्व. ७ ड. झ. ट. मृगोमया. ८ ड. झ. रन्नभूतोममाग्रतः छ. ट. रन्नबिन्दुसमन्वितः. ९ ग. घ. चव, छ. ज. ज. मव्यग्रः. १० ड. झ. ट. द्योतते. ११ ग. च. छ. ज. विचित्रोसैौ १२ ख. भूतो. घ. च. ज. रूपं. १३ झ. अन्तःपुरेविभूषार्थो. ड, ट. अन्तःपुरेपिभूषार्थो. १४ ख. चमम. १५ ड. झ. ट दिव्यं. १६ ड, झ. ट. रुचिरंतु