पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ उत्थाय बहवो येन मृगयायां जैनाधिपाः ॥ निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ३९ ॥ पुरस्तादिह वातापिः परिभूय तपस्विनः ॥ उदरस्थो द्विजान्हन्ति स्खगभश्चतरीमिव ॥ ४० ॥ स कदाचिचिरालोभादाससाद महामुनिम् ॥ अगस्त्यं तेजसा युक्तं भैक्षस्तस्य बैभूव ह ॥ ४१ ॥ समुत्थाने च तदूपं कर्तुकामं समीक्ष्य तम् । उत्सयित्वा तु भगवान्चातापिमिदमब्रवीत् ।। ४२ ।। त्वयाऽविगण्य वातापे परिभूताः स्वतेजसा ॥ जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ।। ४३ ।। तदेतन्न भवेद्रक्षेो वातापिरिव लक्ष्मण ॥ मद्विधं योतिमन्येत धर्मनित्यं जितेन्द्रियम् ।। भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः ॥ ४४ ॥ इह त्वं भव सन्नद्धो यत्रितो रक्ष मैथिलीम् । अस्यामायत्तमसाकं यत्कृत्यं रघुनन्दन ।। ४५ ।। अहमेनं वधिष्यामि ग्रहीष्याम्येपि वा मृगम् । यावदच्छामि सौमित्रे मृगमनियितुं द्रुतम् ॥ ४६ ॥ पश्य लक्ष्मण 'वैदेहीं मृगत्वचि गैतस्पृहाम् ॥ त्वचा प्रधानया हेखेष मृगोद्य नभविष्यति ॥४७॥ अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ।। ४८ ॥ यावत्पृषतमेकेन सायकेन निहन्म्यहम् । हत्वैतचर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ४९ ॥ तदीयदौरात्म्यमाविष्करोति--एतेन हीति । नृशंसेन | ।। ४३ ॥ तदिति रक्ष:शब्दाभिप्रायेण नपुंसकत्वं । घातुकेन । अकृतात्मना दुष्टभावेन ।। ३८ । उत्थाय | अतिमन्येत अतिक्रामेत् । मां गत इति अगस्त्यो यथा प्रादुर्भूय ॥ ३९ ॥ पूर्वोक्तमपि वातापिवृत्तान्तं मारी- | अजरूपंवातापिंलोकहितार्थ नाशितवान् तथाऽहमपि चवस्य मायाव्यापारे दृष्टान्तत्वेनाह-पुरस्तादिति । | मृगरूपमेनंहनिष्यामीत्यर्थः ।। । सन्नद्ध:धनु:क ४४ पुरस्तात् पूर्वेस्मिन्काले । इह दण्डकारण्ये । अश्धतररा | वचादिसन्नाहयुक्त : । यश्रितः व्याक्षेपान्तरहितः । नाम गर्दभाद्श्धायामुत्पन्न इति वृत्तिकार । * गोख- | अस्यामिति अस्माकं यत्कृत्यमावश्यकं तत्सर्वमस्या रोश्वतरोमतः ? इति हलायुधः । तत्स्वरूपमुक्तं शा-|मायत्तं एतद्रक्षणप्रधानमित्यर्थः । एतन्मूलतया राव लिहोत्रीये * खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खररां- | णवधादिकं कर्तव्यं । इयंहेि पूर्व वेद्वतीभावे तथा घय: इति । तामश्वतरी स्वगभो यथा हन्ति | संकल्पितवतीत्यपि सूचयति ।। ४५ । यावद्च्छामि तथाऽयमपि गर्भस्थो द्विजान् हन्ति । अश्वतरी वृश्चि-|गमिष्यामि । “यावत्पुरानिपातयोः' इति भविष्यद्र्थे केल्यष्याहुः ।। ४० । भक्षः आहारः ।। ४१ । समु- | लट् ।। ४६ । गतस्पृहां प्राप्तस्पृहां । प्रधानया प्रधा त्थाने श्राद्धान्ते । तद्रपं रक्षोरूपं । उत्मयित्वा । | नप्रयोजनभूतया । नभविष्यति मरिष्यतीत्यर्थ । इंषत्स्मित्वा । ल्यबभाव आर्षः ।। ४२ । अविगण्य | अत्र सीताप्रार्थितमेव प्रधानप्रयोजनं अन्यदानुषङ्गि अविचार्य । पापमिति शेषः । जीवलोके भूलोके | | कमित्यर्थः ।। ४७ । सीतया हेतुभूतया । आश्रमस्थेन जरां जीर्णतां । इति वातापिमब्रवीदिति पूर्वेणान्वयः | ते त्वया । अप्रमत्तेन भाव्यं । आश्रमस्थोऽप्रमत्तः सन् ति० अश्वतरी गर्दभादश्चायामुत्पन्नेतितीर्थः । अश्वतरी कर्कटीतिपरे । वृश्चिकइतिकतकः । अत्राद्यव्याख्यैवज्यायसी । तस्या गर्भस्योदरपाटनंविना ननिस्सरणमिति सर्वजनप्रसिद्धेः ॥ ४० ॥ ति० अस्माकंयत्कृत्यमावश्यकंकर्तव्यं तदस्यां एतद्रक्षणविषये । आयत्तं स्थितं । तन्मुख्यकृत्ये त्वंसावधानस्तिष्ठ । खकर्तव्यमाह-अहमिति । अत्रपूर्वश्लोकचतुर्थचरणश्लेषेणअयत्रितःयत्रण याहीनः अतियन्नरहितः । सीतांरक्ष । यदस्माकंकृत्यं अवतारग्रहणप्रयोजनं । तदस्यामायत्तं अनयैवसाधनीयमित्यपिसूचितं ॥ ४५ ॥ ति० यावद्रच्छामि आनयितुं आनेतुं । तत्रहेतुः पश्येति ॥ शि० वैदेहींपश्य रक्षेत्यर्थः ॥ ४७ ॥ ति० सीतया सहेतिशेषः ॥ ४८ ॥ शिा० हत्वा मृगंनिहत्य । चर्म तद्विषयकस्पृहां । आदाय छित्वा निवत्र्येत्यर्थः । अवखण्डनार्थकदोरूपं ॥ ४९ ॥ इतित्रिचत्वारिंशस्सर्गः ॥ ४३ ॥ [ पा० ] १ ख. ग. ड. अ. बहवोऽनेन. २ क. च. छ. ज. नराधिपाः. ३ घ. स्त्वयामृग ४ क. ड. झ. ट. छो कअाससाद ५ घ. तस्यभक्ष्यो. ६ क. ग. च. ज. अ. बभूवस ७ क. ध. ड. च. ज.-ट. भूताश्वतेजसा. ग भूताश्चदेवताः. ८ क. ख. घ. छ. एवंतन्नभवेद्रक्षो. ड. झ. ट. तद्रक्षोनभवेदेव. च. ज. अ. एवंतुनभवेद्रक्षो. ९ ग. हनिष्यामि १० ड. झ. ट. म्यथवा. ११ ख. मानेतुमुद्धतं. १२ वैदेह्याः, १३ झ. गतां