पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४४.] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १४५ प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।। भवाप्रमत्तः परिगृह्य मैथिलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ रामेणमृगग्रहणायधनुष्पाणिनांसतातदनुधावनम् ॥ १ ॥ तथामृगेणमाययागतिवैचित्र्येणात्मप्रलोभनेकोपाच्छरेणत न्मारणम् ॥ २ ॥ म्रियमाणेनमारीचेनमृगशरीरपरित्यागपूर्वकंनिजशरीरपरिग्रहेणरामकण्ठस्वरानुकरणेनहासीतेलक्ष्मणेत्युचै राक्रोशनम् ॥३॥. रामेणमारीचाक्रोशनश्रवणेनसीतालक्ष्मणयोर्दूरवस्थासंभावनयासविषादंस्वाश्रमप्रत्यभिनिवर्तनम् ॥ ४ ॥ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ॥ बैबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥ १ ॥ तैतरुयवनतं चापमादायात्मविभूषणम् ॥ आबध्य च कलापौ द्वौ जंगामोदग्रविक्रमः ।। २ ।। तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्रासात्पुनः संदर्शनेऽभवत् ॥ बद्धासिर्धनुरादायं प्रदुद्राव यतो मृगः ॥ ३ ॥ तं स पश्यति रूपेण द्योतमानमिवाग्रतः ॥ अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने ।। ४ ।। अतिवृत्तमिषोः पातालोभयानं कैदाचन ॥ शङ्कितं तु समुद्रान्तमुत्पतन्तमिवाम्बरे ॥ ५ ॥ दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ छिन्नात्रैरिव संवीतं शारदं चन्द्रमण्डलम् ॥ ६ ॥ सीतारक्षणं कुर्वित्यर्थः । पृषतं मृगं ॥ ४८-४९ । । आत्मालंकारं । कलापैौ द्वौ द्वौ तूणीरौ । “कलापो प्रदक्षिणेन अत्यन्तसमर्थेन । जटायुषेति सहार्थे तृती-| भूषणे बहें तूणीरे संहतेपि च' इत्यमरः ।। २ ।। या । * वृद्धो यूना - ? इति. ज्ञापकात् । मैथिलीं | वञ्चयानः वञ्चयमानः । अनित्यो मुमागमः । संद परिगृह्य स्ववशीकृत्य । सर्वतः शङ्कित एव प्रतिक्षण-| शैने दृष्टिविषये । अभवत् स्थितः । यतः यस्मिन्प्रदेशे । मतिशङ्कयेवाप्रमत्तो भवेत्यन्वयः। अत्र पश्चाशच्छोकाः | मृगो वर्तते तत्र प्रदुद्राव ।। ३ । तमित्यादिश्लोकत्रय ॥ ५० ॥ इतिश्रीगोविन्दराजविरचिते श्रीमद्रामाय- | मेकं वाक्यं । रूपेण कान्त्या । अग्रे द्योतमानमिव णभूषणे रत्रमेखलाख्याने . आरण्यकाण्डव्याख्याने | स्थितं इषोः पातात् अतिवृत्तं अतिक्रान्तं । शङ्कितमि त्रिचत्वारिंशा:सर्गः ।। ४३ ।। वेत्यन्वयः । धनुष्पाणिं दृष्टा शङ्कितमिवेत्यनेन धनु ष्पाणिदर्शनाद्न्यमृगाणामिवास्य शोको न भवतीती अजानन्निव यो मायामृगं कार्यान्तरैकदृकू । अनु | वशब्दः प्रयुज्यते । यद्वा रामाद्भयं शङ्कमानं सन्तं स्मृत्य जघानाशु तं लीलामानुषं भजे । अथ मारी उत्पतन्तमिव स्थितं। वस्तुतस्तत्राप्यदर्शनादिति भावः । चवधः---तथात्वित्यादिना । त्सरुः खङ्गमुष्टिः । “त्स-| लोभयानं हस्तप्राप्तमिवदृश्यमानमित्यर्थः । दृश्यमान रुः खङ्गादिमुष्टिः स्यात्' इत्यमरः ।। १ । त्र्यवनतं | मिति केषुचिदृश्यमानं केषुचिद्दृश्यं । अतएव छिन्ना त्रिषु स्थलेष्ववनतं शाङ्गमित्यर्थः । आत्मविभूषणं । त्रैः संवीतं व्याप्तं चन्द्रमण्डलमिव स्थितं । शारदमिति ति० मध्येस्थलत्रये विनतं त्रिविनतं । आत्मविभूषणं चापस्यवीरालङ्कारखात् । आत्मविभूषणमित्यनेनागस्त्यदत्तं वैष्णवमिति सूचितं ॥ २ ॥ ति०-वन्यराजः वन्यानां मृगाणांराजा । विचित्रमृगलात् । स० संदृश्यतइति संदर्शनः । कर्मणि ल्युट् । चक्षुर्विषयोऽभूत् । शि० वन्यराजः वन्येषुमृगेषुराजतेशोभते समारीचः । त्रासातू रामभयात् । अन्तर्हितोबभूव । पुनः त्रासातू रावणभयात् । संदर्शनेऽभवत् ॥ ३ ॥ [ पा०].१ क. ख. घ. ड. झ. ट. प्रतिगृह्य २ ड. झ. ट. दधारासिं. . ३ क. ड ट. ततस्त्रिविनतं जगामलघुविक्रमः. ५ क, ख. च. छ. ज. मात्रजन्तं. ६ ठ. संदर्शनो. ७ ख. तंपश्यतिस्म, ८ च. ज.-ट. द्योतयन्तमिवा. ९ ख. ग. ड, झ. ट. धनुष्पाणिर्महा. १० घ. कथंचन, ११ व. ज, अ, कुत्रचित्