पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ स्मृत्तावा श्रीमद्वाल्मीकिरामायणम् । १७ मुहूतादव ददृश मुहुदूरात्प्रकाशतं ।। ७ ।। दर्शनादर्शनादेवं सोपाकर्षत राघवम् । सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ ८ ॥ आसीत्कुद्धस्तु काकुत्स्थो विवशतेन मोहितः । अथावतस्थे सैभ्रान्तश्छायामाश्रित्य शाद्वले ॥९॥ स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत ॥ १० ॥ ग्रहीतुकामं दृष्टैनं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥ ११ ॥ पुनरेव ततो दूराद्वक्षर्षण्डाद्विनिःसृतम् ।। दृष्टा रामो महातेजास्तं हन्तुं कृतनिश्चयः ।। भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः ।। १२ ।। सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमैर्दनः ।। सन्धाय सुदृढे चापे विकृष्य बलवद्धली ॥ १३ ॥ तमेव मृगमुद्देिश्य श्वसन्तमिव पन्नगम् । मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ॥ १४ ॥ शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ।। १५ ।। तालमात्रमथोत्त्य न्यपतत्स शरातुरः ॥ विनदन्भैरवं नादं धरण्यामल्पजीवितः ।। १६ ।। म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् । स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।। इह प्रस्थापयेत्सीता शैन्ये तां रावणो हरेत् ॥ १७ ॥ स प्राप्तकालमाज्ञाय चकार च ततः खरम् । सदृशं राघवयैव हा सीते लक्ष्मणेति च ॥ १८ ॥ तेन मर्मणि निर्विद्धः शरणार्नुपमेन च ॥ मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमैत्मनः ॥ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् ॥ १९ ॥ ततो विचित्रकेयूरः सर्वाभरणभूषितः ॥ हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः ॥ २० ॥ मेघशकलसंभावनार्थमुत्तं ।। ४-६ । । समीपे | वाक्यं ।। १३-१४ ।। मुहूर्तात् मुहूर्त । ददृशे । दूरात् दूरं । मुहूः प्रकाशते |र्भिद्य ततः मा ॥ ७ । अतः एवं । - | बिभेद ॥ १५ ॥ तालय { तालप्रमाणं । “प्रमाणे उत्क्तरीत्या दर्शनादर्शनात् दर्श नादर्शनाभ्यां । सुदूरमपाकर्षत आकृष्टवान् ।। ८ ।। विवशः कुतूहलपरवशः । मोहितः वचितः ॥ ९ ॥ | यसच्--' इत्यादिना राण मात्रचू । उन्मादयामासेति उन्मादश्चित्तविभ्रमः । बहुदूराकर्ष- | सीता केनोपायेन लक्ष्मणमिह प्रस्थापयेत् केनोपायेन णेन वित्तमोहं चकारेत्यर्थः ।। १० -११ । भूयः |रावणस्तां हरेदिति द्ध्यौ चिन्तयामास ॥ १७ ॥ अत्यर्थ । कुपितोभूत् ।। १२ । सूर्येत्यादिश्लोकद्वयमेकं | प्राप्तकालं कालप्राप्त कालोचितमर्थ । आज्ञाय निश्चित्य स० दर्शनादर्शनेन । “ सर्वोद्वन्द्वः ?' इत्येकवद्भाव इतिकेवितं । वस्तुतस्तु । “ विप्रतिषिद्धं चव-' इत्येकवद्राव ॥ ८ ॥ शि० अविवशः क्रोधादिवशभिन्नः । तेनमोहितः ते नमश्शब्दोच्चारणमात्रेणैव हितकारी । काकुत्स्थोरामः कुद्धः कुद्धत्वेनप्रतीयमानआसीत् ॥ ९ ॥ ति० मृगरूपसदृशरूपस्यमायाकृतरूपेयक्षवत्प्रविश्यस्थितस्यमारीचस्यैवहृदयं नतुत त्कृतमायामृगाकारमात्रस्य । स० मृगरूपस्यसदृशं विनिर्भिद्य अन्तर्विद्यमानमारीचशरीरं बिभेद ॥ ती० सदृशमिति । रूपमितिशेषः । मारीचस्यतदानींरूपमन्यदीयं । हृदयंतुखीयमेव । तथाचायमर्थः । मृगरूपस्यसदृशंरूपं तस्याखकीयं रूपंभिखा पश्चात्खकीयंहृदयंबिभेदेतिभावः ॥ १५ ॥ ती० स्मृत्वेति । तांमतिं रावणोक्तसीतालक्ष्मणाह्वानोपायंस्मृत्वा । केन मत्कृतोपायेनेतिशेषः । सीता लक्ष्मणंप्रेषयेत् । तांसीतांशून्ये रावणोहरेदितिदध्यावितियोजना ॥ टीका० तांमतिं विश्वा मित्रया [पा० ] १ क. ख. ग. ड-ट. दर्शनादर्शनेनैव. २ क. ख. ग. ड-ट. सुश्रान्तः. ३ ड. झ. ट. वृतोथान्यैः.४ ड. झ ट. दृष्टात. ख. ध. च• छ. ज. ज. दृष्ट्व. क. ग. दृष्टाच ५ क. छ. ड. ट. खण्डात. ६ ख. डु. च. ज-ट. मरिमदनं ७ क. ख. ग. ड-ट. ज्वलन्तमिव. ८ झ. अ. ठ. सदृशं. ९ च. तांतुमतिं. १० ग. ड-ट. तांशून्ये, ११ ख-ड. छ. झ ट. णानुपमेनहेि. १२ क, ख, ड, झ, अ. ट. मास्थितः. १३ झ. ट. सुमहाकायं [ आरण्यकाण्डम् ३