पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । तं दृष्टा पतितं भूमौ राक्षसं घोरदर्शनम् ।। रामो रुधिरसिक्ताङ्गं वेष्टमौनं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ।। २१ ।। मैरीचयैव मायैषा पूर्वोक्तं लक्ष्मणेन तु । तत्तथा ह्यभवचाद्य मारीचोयं मया हतः ।। २२ ।। हा सीते लक्ष्मणेत्येवमॉकुश्य च महाखनम् । ममार राक्षसः सोयं श्रुत्वा सीता कथं भवेत् ॥२३॥ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ २४ ॥ तत्र रामं भयं तीव्रमाविवेश विषादजम् ।। राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्खरम् ॥ २५ ॥ निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखस्तदा ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ १४७ हासीतेलक्ष्मणेतिमारीचाक्रोशश्राविण्यासीतयासादृश्यात्तस्मिन्नामकण्ठस्वरत्वज्ञानेनतस्य विपत्संभावनयातद्रक्षणाय लक्ष्मणंप्रतिदनुधाचनचोदना ॥ १॥ लक्ष्मणेनसीतांप्रतिराममहिमानुवर्णनेनतस्यविपदभावप्रतिपादनम् ॥ २ ॥ सीतया तप्रत्यश्राव्यानुचितपरुषभाषणेतदसहिष्णुतयालक्ष्मणेनराममार्गानुधावनम् ॥ ३ ॥ आर्तखरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।। १ ।। न हि मे हृदयं स्थाने जीवितं वाऽवर्तिष्ठति ।। क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥२॥ आक्रन्दमानं तु वने भ्रातरं वैतुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ।। रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।। ३ ।। ॥ १८-२१ । मायैषेत्यत्र इतिकरणं बोध्यं | रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुश्चत्वा ॥ २२-२३ । ह्यष्टतनूरुहः भयात्पुलकितः । अभू- | रिंशः सर्गः ॥ ४४ ।। दितिशेषः ।। २४ । विषाद्जं विषादोत्थं । विषादो भविष्यतीत्युत्पन्न । मरणानुकूलव्यापारं ।| अस्थाने भयशङ्किन्या जानक्यापि सुहृज्जनमू। हत्वा कृत्वा ततस्तदुक्तं स्वरं श्रुत्वा ।। । त्वरमाणो रामः | धिकृत्य चिन्तितं रामं नित्यापूर्वमहं भजे । भर्तु २५ जनस्थानं जनस्थानस्थस्वाश्रममुद्दिश्याभिमुखः सन् | भर्तुः स्वरस्य ॥ १ ॥ हृद्यं मनः । जीवितं प्राणः । ससार ययौ । अत्र सार्धसप्तविंशतिश्लोकाः ॥२६॥ | वाशब्दः समुचये । स्थाने स्वस्थाने । मोहो जायत इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | इति भावः । शरणैषिणं रक्षकार्थिनं । गोवृषमिति स० कथंभवेत् किंप्रकाराभवेत् । ति० कथंभवेत् किं लक्ष्मणंप्रेषयेत् उतधीराभवेदित्यर्थः ॥ २३ ॥ ति० कामवस्थां अधैर्यादितिशेषः । हृष्टतनूरुहः त्रासादिवरोमाञ्चिततनुः । वस्तुतएतन्मूलेन सर्वकार्यनिष्पत्तिरितिहर्षाद्रोमाञ्चिततनु ॥ २४ ॥ ति० तत्रनटवद्रगवान्मनुष्यरूपत्वाद्रयशोकादिमत्वंनाटयतीतिकविरपि सर्वलोकवेदतथैवाह--तत्रशमंभयमिति । ताखिकम थेतु हृष्टतनूरुहइतिहृष्टपदेन प्रागेवध्वनितवान् ॥ २५ ॥ इति चतुश्चत्वारिंशस्सर्गः ॥ ४४ ॥ ति० भर्तुस्वरेणसदृशंखरं भर्तुस्खरइत्येवज्ञाखेत्यर्थः ॥ १ ॥ स० स्थाने एकस्मिन् । क्रोशतउपरीतिवा ॥ २ ॥ शि० शरणैषिणं खरक्षाकामं । सिंहानांगोवृषमिव रक्षसांवशमापन्ने अतएव आक्रन्दमानं तंजनं भ्रातरंच क्षिप्रखं त्रातुमर्हसि । अत भ्रातरमभिधाव । भ्रातरमभिधावेत्युक्तया तदनुमलैयैवाक्रन्दमानजनस्यरक्षा कर्तव्येतिसूचितं । रक्षसांवशमापन्नमित्यनेन राव ण प्रेरणयैव मारीचोत्रागतइतिसूचितं । तेन तस्यात्रागमने खातक्रयाभावोव्यञ्जितः । रामंत्रातुमर्हसीत्युक्तया दूरगमनेन तद्विषय [ पा० ] १ ड. झ. ट. भीमदर्शनं. २ ड-ट. चेष्टमानं. ३ क-ट. मारीचस्यतु. ४ क. ग-ट. पूर्वोक्ता. ५ क ख. ग. ड-ट. माकुश्यतु. ६ ग. ममखरं. ७ घ. ड. झ. ट. मुखंतदा. ८ च. छ. ज. ल. वचः. ९ ड. झ. ट. जीवितं स्थाने हृदयं. १० ड. झ. ट. तिष्ठते. ११ क. ख. ज्ञातुमर्हसि।