पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४५] श्रीमद्भावन्दराजांयव्याख्यासमलंकृतम् । १४९ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।। रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥१७॥ कृतवैराश्च 'वैदेहि वयमेतैर्निशाचरैः खरस्य निधनादेव जनस्थानवधं प्रति ॥ १८ ॥ राक्षसा विविधा वाचो विसृजन्ति महावने । हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ।। १९ ।। लक्ष्मणेनैवमुक्ता सा कुद्धा संरक्तलोचना ॥ अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥ २० ॥ अॅनार्याकरुणारम्भ नृशंस कुलपांसन । अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।। २१ ।। रामस्य व्यसनं दृष्टा तेनैतानि प्रभाषसे ॥ २२ ॥ नैतैचित्रं सपलेषु पापं लक्ष्मण यद्भवेत् ॥ त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३ ॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ।। २४ ।। तन्न सिध्यति सौमित्रे तैव वा भरतस्य वा । कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।। उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ॥ २५ ॥ वस्तुतस्तु मारीचस्यैवेयं मायेत्याह-गन्धर्वेति । तस्य | वधो यः तं प्रति वयमेतैर्निशाचरैः कृतवैरा: एते रक्षसः मृगीभूतस्य रक्षसः । सा स्वरः । मायापेक्षया | अस्मासु वैरमाचरितवन्त इत्यर्थः ।। १८ । किं तत स्रीत्वं। गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । |इत्यत्राह--राक्षसा इति । वाचो विसृजन्ति अस्म यद्वा सा मृगरूपं । गन्धर्वनगरं नाम मेघादावारो-|न्मोहनार्थमिति शेष । १९- २० अनार्य दु पितं प्रासादवनादिकं । तत्कदाचिद्दश्यते तद्यथा व्या | शील । अकरुणारम्भ द्याप्रसक्तिरहेित । तत्र युक्ति मोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका माह-रामस्येति । तेन अनार्यत्वादिकारणेन । रामस्य काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति । यया मुह्यसीत्यर्थ गन्धर्वनगरं प्रोक्तमिन्द्रजालं व्यसनं दृष्टा एतानि पूर्वोक्तवचनानि प्रभाषसे मनीषिभि प्रच्छन्नचारिषु त्वद्विधेषु सपत्रेषु पापं इत्यप्याहु ॥ १६ ॥ न्यासभूतासि ||२१-२२॥ निक्षेपरूपासि । केन निक्षिपेत्यत आह--रामेणमयि | भवेदिति यत् एतन्न चित्रं । नृशंसत्वादिकमत्र हेतुत्वे न्यस्येति ।॥१७॥ खरस्य स्वामिनो निधनात् जनस्थाने ! नोपात्तं ।। २३ । प्रयुक्तः प्रेषित: ।। २४ । पृथग्जनं अशरीरदेवतासंबन्धीकश्चित्खरइत्यपिनेल्यथैः ॥ १६ ॥ ति० खरस्यनिधने रामेणकृतेसति जनस्थानवधं जनस्थानवर्तिखपरिक रक्षोवधंप्रतिलक्ष्य कृतवैराइत्यन्वयः ॥ १८ ॥ व्याहरन्ति अस्मद्यामोहनार्थ । अतस्त्वांत्यक्तुंनोत्सहे । ॥ १९ ॥ ति० अनार्यक रुणारम्भ अन्न Iर्ययाकुत्सितयाकरुणया रामव्यसनेपिमद्विषयारम्भोमद्रक्षणारम्भोयस्य तत्संबोधनं ॥ शि० अनार्यकरुणारम्भ अनाः येषुक्षुद्रराक्षसेषु करुणायाआरम्भोयस्यतत्सदृशः तत्संबोधनं । अतएव नृशंसकुलपां राक्षससमूहपालकानां सनो रचयितेव तत्संबो धर्न सन । रामस्यमहृद्यसनंतवप्रियं त्वत्प्रीतिविषयीभूतंमन्ये । तेनहेतुना रामस्यव्यसनं सहायाभावप्रयुक्तदुःखाभासंदृष्टा ज्ञात्वा । एतानि गमनाभावबोधकवचनानि प्रभाषसे । आचारकिपासदृशलाभः ॥ वि० अकार्यकरणारम्भ अशोभनकृल्यकरणोद्युक्त । स० आर्ये करुणारम्भोयस्य सनभवतीत्यनार्यकरुणारम्भः ॥ २१ ॥ ति० तेन रामव्यसनप्रियखेन । अत्ररामव्यसनं रामस्य प्रतिज्ञातार्थस्यसर्वरक्षेोवधरूपस्यहानिस्तप्रियखेनेति गूढंतात्पर्ये । अतएषा मद्विषयाकरुणा अनार्या कुत्सिता । प्रधानकार्यविरो धित्वादितिबोध्यं ॥ २२ ॥ शि० खद्विधेषु अस्मद्धारणाभिन्नविविधधारणावत्सु । अतएव नृशंसेषु क्रूरेषु । अतएव नित्यंप्रच्छ न्नचारिषु दुइँयाचरणविशिष्टेषुसपन्नेषु यत्पापं पापकर्मभवेत् । तत् नैवचित्रं । एतेन राक्षसानांविश्वासो न कार्यइतिध्वनितं ॥ २३ ॥ शि० शोभनाः दुष्टाः यस्मात्सः दुष्टध्वंसकइत्यर्थः । अतएव एकंरामं एकएवानुगच्छसि । अतएव हेतोः रामगमन कारणीभूतस्यमृगस्य भरतेन शोभानिरीक्षणरतिमता प्रयुक्तः अत्रसंस्थापितस्खं यदिप्रतिच्छन्नः राक्षसभियानिलीनः । नगच्छसी त्यर्थः । तर्हि हेसौमित्रे ममतवच भरतस्य मृगशोभानिरीक्षणरतस्यरामस्यच तत् इहागमनप्रयोजनंनसिध्यति । रामस्यप्रयोजनं मुनिरिपुध्वंसः । आवयोः:प्रयोजनं तत्सेवा । तयोस्सिद्धिर्नस्यादित्यर्थः । एतेन रागादर्शनासहिष्णुखंसीतायाव्यञ्जितं । एको वा यद्यर्थे अपरोहेतौ । सार्धश्लोकएकान्वयी ॥ २४ ॥ शि० ननु रक्षकरहितांत्वांविहाय गन्तुमशक्यतया मत्कर्तृकगमनस्यावश्य [ पा०] १ क. च-ट. कल्याणि. २ झ. निधनेदेवि. ३ झ. व्याहरन्ति. डः-ट. ४ मुक्तातु. ५ च, छ, ज. ज. अकार्य करणारम्भ. ख. अनार्यकृपणारम्भ. ६ झ. ट. नैवचित्रं ७ ख, च. छ, ज. ट. तवापि. ८ क. झ. रामंपद्मनिभेक्षणं. ९ च छ. ज. अ. कामयेन्यं. क. ग. कामयेप्राकृतंजनं