पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम्

[ आरण्यकाण्डम्

                                • --०७ --------

समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ।। रामं विना क्षणमपि नै हि जीवामि भूतले ॥२६ ॥ इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् । अब्रवीलुक्ष्मणः सीतां प्राञ्जलिर्वेिजितेन्द्रियः ॥ २७ ॥ उत्तरं नोत्सह वतुं दैवतं भवती मम । वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।। २८ ।। खभावस्त्वेष नारीणमेवं लोकेषु दृश्यते । विमुक्तधर्माश्चपलास्तीक्ष्णा'भेदकराः स्त्रियः ॥ २९ ॥ न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे । श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसन्निभम् ॥ ३० ॥ उपशशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः । न्यायवादी थाऽन्यायमुक्तोऽहं परुषं त्वया ।। ३१ ।। धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे ।। स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥३२॥ गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ।। रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः. ॥३३॥ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वां सह रामेण पश्येयं पुनरागतः । [ न वेत्येतन्न जानामि वैदेहि जनकात्मजे ] ।। ३४ ॥ लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा । प्रत्युवाच ततो वाक्यं तत्रै बाष्पपरिप्ता ॥ ३५ ॥ गोदावरी प्रवेक्ष्यामि विना रामेण लक्ष्मण । आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥३६॥ पिबंौम्यहं विषं तीक्ष्णं अवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं पदाऽपि पुरुषं स्पृशे ॥३७॥ क्षुद्रपुरुषं ।। २५-२६ । इत्युक्तःपरुषं वाक्यमिति |मे साक्षिभूताः वनेचराः । न्यायवादी अहं त्वया अप्रधाने दुहादीनां-' इति कर्मण्यप्रधाने द्वितीया । अन्याय परुष । यथा उक्तः तथा उपश्रृण्वन्तु सीतापारुष्येणप्रतिपारुष्यादिराहित्यंसूचयति--विजि ३१ । धिक्त्वामिति “उभसर्वतसो तेन्द्रिय इति ।। २७ । अप्रतिरूपं अत्यन्तानुचितं ॥ २८ ॥ विमुक्तधर्माः परित्यक्तविनयादिधर्मा: । | इत्यादिना धिग्योगे द्वितीया ।। ३२-३५ ॥ चपला: चञ्वलचित्ताः । तीक्ष्णाः क्रूरहृद्या: । भेद-| आबन्धिष्ये उद्वन्धनं करिष्यामि । विषमे भृग्वादिविष कराः परस्परन्नेहकार्यविच्छेदकराः ।। २९-३० ॥ | मस्थले । पातेनेति शेषः ।। ३६ । स्पृशे स्पृशामि कतयाच युगपङ्कयोर्विरोधेन खामयोध्यांशीघ्रप्रापय्य रामसंनिधावहंगमिष्यामीत्यत आह-कथमिति । जनं साक्षाद्रह्मादिद्वा राव सर्वेषांजनयितारं । भर्तारंरामं उपसंश्रित्य वनेसहागत्य । पृथक् तंििवना कां सुखखरूपामप्ययोध्यां । कथं अयेयं रामंवि हायगन्तुंनसमर्थेत्यर्थः । अतः हेसौमित्रे तवसमक्ष प्राणांस्त्यक्ष्यामि । असंशयं अत्रसंशयोन । तत्रहेतुः रामं िवना भूतलेकचिद पिस्थले क्षणमपिनैवजीवामि ॥ अर्धचतुष्टयमेकान्वयि ॥ २५ ॥ २६ ॥ अत्रनशेनशेच्छाऽर्थः । तेनराक्षसकुलस्यनाशेच्छाव तींखांधिकू । यतोयदर्थमामेवंविशङ्कसे वदसि इतिगूढं ॥ यद्वा विनश्यन्तीं शक्तितयाप्रतिक्षणंपरिणामरूपेणविनश्यन्तींखां धिक् । यन्मां त्वदस्पृष्टंखदाक्रमणायोग्यं एवंविशङ्कसे । खदाक्रान्तेषुकिलैवंसंभावनेति । ति० पुनर्वेषानुसारेणाह-स्त्रीत्वादिति । स्रीखादुष्टखभावेनक्रौर्येणयुतालं गुरुवाक्ये ज्येष्ठनियोगे स्थितंमां एवंबूषेइतिशेषः । अतोयत्र काकुत्स्थः तत्रगच्छामि गमिष्यामि । तेखस्यस्तु सर्वतइतिशेषः ॥ ३२ ॥ ३३ ॥ ति० सर्वथाकर्तव्यमाह-प्रवेक्ष्यामिहुताशनं । अतएवात्र वाशब्दानुक्तिः । अनेन साक्षाद्रावणगृहंनगमिष्यामि किन्वहंखरूपेणाशैौस्थित्वा माययैव तद्धस्तंगमिष्यामीतिध्वनितं । तदुक्तं कूर्मपुराणे–“राम स्यसुभगांभायं रावणोराक्षसेश्वरः । सीतांविशालनयनां चकमेकालनोदितः । गृहीखामाययावेषं चरन्तीविजनेवने । समाहर्तु मनश्चक्रे तापसःकिलकामिनीं । विज्ञायसावतद्रावं स्मृत्वादाशरथिंपतिम् । ' तद्रावं लङ्कायामेवहृदिकृतं । तापसोभूत्वा हरिष्या मीतिभावमित्यर्थः । “ जगामशरणंवह्निमावसथ्यंशुचिस्मिता । प्रपद्येपावकंदेवं साक्षिणंविश्वतोमुखम् । आत्मानंदीप्तवपुषं सर्वभूतहृदिस्थितम् ।' इत्याद्यष्टश्लोकानुक्त्वा “इतिवन्ह्यष्टकंजस्वा रामपत्नीयशखिनी । ध्यायन्तीमनसातस्थौ राममुन्मीलिते क्षणा । अथावसथ्याद्भगवान्हव्यवाहोमहेश्वरः । आविरासीत्सुदीप्तात्मा तेजसानिर्दहन्निव । सृष्टामायामयींसीतां सरावणवधेच्छ [पं०] १ ड. झ. ट. स्त्यक्ष्याम्यसंशयं. २ ड. झ. ट. नेवजीवामि. ख. नजीवामीह. ३ ड. झ. ट. प्राञ्जलिस्स. छ प्राञ्जलिश्च. ४ क. ड. छ.-ट. मेषुलोकेषु. ५ ख. तेसवें. ६ झ. ट. साक्षिणोहि. ७ क. ख. ग. ड-ट. यथावाक्यं. ८ झ विनश्यन्तीं. ९ झ. स्त्रीत्वाडुष्टखभावेन. १० ड. झ. ट . गच्छामि. ११ ख. निमित्तानिच. क. घ. निमित्तानीह. १२ क. ग. ड. झ ट. मुक्तातु. १३ ड. झ. ट. रुदती. १४ ड. झ. ट. हीनारामेण. १५ क. ड-ट. पिबामिवा )