पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ॥ अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥ २ ॥ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ परिव्राजकरूपेण वैदेहीं समुपागमत् ।। ३ ।। तार्माससादातिबलो भ्रातृभ्यां रहितां वने ।। रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ॥ ४ ॥ तामपश्यत्ततो बालां रोमपत्रीं यशस्विनीम् ।। रोहिणीं शशिना हीनां ग्रहवद्रशदारुणः ।। ५ ।। तैमुग्रतेजःकर्माणं जैनस्थानरुहा द्रुमाः । समीक्ष्य न प्रकम्पन्ते न प्रेवाति च मारुतः ॥ ६ ॥ शीघ्रस्रोताश्च तं दृष्टा वीक्षन्तं रक्तलोचनम् ॥ 'स्तिमितं गन्तुमारेभे भयादोदावरीनदी ॥ ७ ॥ रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे । उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ।। ८ ॥ । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् । अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ।। ९ ।। सै पापो भव्यरूपेण तृणैः कूप इवावृतः । अतिष्ठत्प्रेक्ष्य वैदेहीं रामपतीं यशस्विनीम् ।। १० ।। [र्तिष्ठन्संप्रेक्ष्य च तदा पलीं रामस्य रावणः ] ॥ शुभां रुचिरदन्तोष्टीं पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥११॥ कर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य | द्यार्थभेदात्पुनःपुनः क्रियापदप्रयोगः ॥ ३ । भ्रा भावः ।। १ । आस्थितः अवकाशं प्रतीक्षमाणस्थितो | तृभ्यां रामलक्ष्मणाभ्यां । महत्तम इत्यभूतोपमा । दशग्रीवः । तदेव अन्तरै अवकाशं । आसाद्य वैदेहीं | सन्ध्यायां महतस्तमसोसंभवात् ।। ४ । ग्रहः अङ्गा अभिचक्राम आमिमुख्येनाजगाम। परिव्राजको भिक्षुः। | रकः शनैश्चरो वा । स रोहिणीमेिव भृशदारुणो तस्य रूपं लिङ्ग धारयतीति परिव्राजकरूपधृत्। ॥२॥ | रावणस्तामपश्यत् । यथा रोहिण्या:क्रूरग्रहवीक्षणंलो परिव्राजकलिङ्गान्याह-श्लक्ष्णेति । शिखी अदन्त-| कानर्थकरं तथा रावणस्यसीतावीक्षणमिति भाव स्वाभावेपि व्रीह्यादित्वादिनिः । छत्रीत्यत्र वाक्यसंधे- |।। ५ । दारुणत्वं प्रकटयति-तमुग्रमिति ॥ ६ ॥ रानित्यत्वेन यंणभावः । उपानहीत्यत्र इंनिरार्षे : । | शीघ्रस्रोता: शीघ्रप्रवाह । वीक्षन्तं वीक्षमाणं । स्ति यष्टिः त्रिदण्डै । शिखीत्यनेन साहचर्यात् । अत्र | रामस्यान्तरप्रेप्सुः मितमिति क्रियाविशेषणं ।। ७ । धर्मप्रधानजनककुलनन्दिन्याः सीताया विश्वासाय |विश्लेषान्वेषी । तदन्तरे तस्मिन्नवकाशे । प्रथमं सी धृतत्वादित्थमेव यतिलिङ्गमिति दुर्शितं । तथाहाङ्गिराः | तामुद्दिश्य गमनं अथाश्रमसमीपगमनं ततः सीता यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यति | दर्शनं ततः सन्निकर्षगमनमिति क्रमः ।। ८ । अथा ब्रह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणं । शिक्यं |भिमुखगमनमाह-अभव्यइति । अभव्यः दुर्जनः । पात्रं बृसी चैव कौपीनं कटिवेष्टनम्। यस्यैतद्विद्यते |भव्यरूपेण सुजनरूपेण। अनुशोचतीमिति आगमशा लिङ्ग स यतिर्नेतरो यति : ? इति । परिव्राजकरूपे- | सनस्यानित्यत्वान्नमभावः ॥९॥ पापः अन्तःपापात्मा । णेत्यनेन ब्रह्मसूत्रादिकमुक्त । समुपागमदिति प्रतिपा - ) भव्यरूपेण बाह्याकारेणोपलक्षित ॥१०॥ बाष्पशो मृगवधप्रवृत्तिरुक्ता । सा विलंबायैव ॥ १ ॥ स० तेनैव रक्षोरूपेणाऽऽगमने न प्रत्यानयनं-सीतायास्यादिति वेषान्तरेणागमनंचेट्टहस्थवेषेण कुतो नागतिरितिचेन्न । मध्येसंवादं रामागतौ समरसमारंभोभवेदितिमतिमान् अयं यतिवेषस्तदनारंभकइति तमदीधरदितिसंभवात् । हन्ततर्हि रामरूपंकुतोनदधारेति परमवशिष्यतेशङ्कतिचेन्न । इदानीन्तना अपि यद्यद्वेषमिषेणायान्तस्तत्तदाचाराइति रामरूपग्रहणे नान्यकामिनीकामस्यादिति तत्यागइतिसंभवात् ॥ २ ॥ ति० शि खीति । अनेन त्रिदण्डिसंन्यासिविशेषस्सूचित । तदुक्तं भारते–“रावणस्तुयतिर्भूखा मुण्डः कुण्डीत्रिदण्डधृकू” इति । तत्रमुण्डइत्यनेन जटिलखव्यावृत्तिः । यष्टिस्त्रिदण्डात्मिका ॥ ३ ॥ति० भ्रातृभ्यां परस्परभ्रातृभ्यां ॥ ४ ॥ ति० बाष्पै [पा०] १ घ. दण्डकमण्डल २ ड. . . वैदेहीमन्ववर्तत. क. ध. अ. वैदेहीमन्वपद्यत ३ क. च. छ. ज. अ माससादतद्रक्षो. ४ झ . सूर्यचन्द्राभ्यां. ५ क. ख. ड-ट. राजपुत्रीं. ६ ड. झ. ट. तमुग्रंपापकर्माणं. ७ ड-ठ, जनस्था नगताः. ८ ड. झ. अ. ट. संदृश्य. ९ क. प्रवातिस्म. १० क. स्तिमिता. ११ ख. ड. झ. ट. त्वन्तरंप्रेप्सुः. १२ ख. दशग्रीवी महाबलः. १३ झ. ट. सहसाभव्य. १४ इदमर्ध क, ख. ग. ड, झ. पाठेषुदृश्यते