पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्रीमद्वाल्मीकिरामायणम् । सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ [ आरण्यकाण्डम् ३ सीतयारावणंप्रतिशापभीत्या स्वयाथात्म्येनसहवनागमनकारणकथनपूर्वकंतद्याथात्म्यप्रश्न लब्धावकाशेनरावणेन सीतांप्रतिस्वस्यरावणत्वाविष्करणेनस्ववैभवप्रशंसनपूर्वकंस्वकलत्रीभवनप्रार्थना ॥ २ ॥ सीतयारावणंप्रतिरामगुणानुवर्णनेन स्वस्यतदन्यकामनाऽभावनिवेदनपूर्वकंसदृष्टान्ताभिधानंरामरावणयोस्तारतम्यप्रतिपादनेनबहुधातद्भर्हणम् ॥ ३ ॥ रावणेन तु वैदेही तैथा पृष्टा जिहीर्षता । परिव्राजकैलिङ्गेन शशंसात्मानमङ्गना ॥ १ ॥ ब्राह्मणश्चाँतिथिश्चायमनुक्तो हि शपेत माम् ।। इति ध्यात्वा मुहूर्त तु सीता वचनमब्रवीत् ।। २ ।। दुहिता जनकस्याहं मैथिलस्य महात्मनः ।। सीता नान्नाऽस्मि भद्रं ते रामभार्या द्विजोत्तम ॥ ३ ॥ उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने । भुञ्जानान्मानुषान्भोगान्सर्वकामसमृद्धिनी ॥ ४ ॥ तैतस्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः । अभिषेचयितुं रामं समेतो राजमत्रिभिः ॥ ५ ॥ तस्मिन्संध्रियमाणे तु राघवस्याभिषेचने । । कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ ६ ॥ प्रतिगृह्य तु कैकेयी श्वशुरं सुंकृतेन मे ॥ मैम अत्राजनं भर्तुर्भरतस्याभिषेचनम् । द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ।। ७ ।। अथ मैथिली आर्जवेन स्वस्वरूपमुक्त्वा रावणा- | न्तपाठे सर्वकामसमृद्धिनि इक्ष्वाकूणां इक्ष्वाकुवंश्य नार्जवदर्शनेन स्वपातिव्रत्यानुरूपं तमुपालभते-राव स्यरामस्य । पूजायां बहुवचनं । व्रीडया भर्तृनामाग्र णेन त्वित्यादिना । जिहीर्षता हर्तुमिच्छता । तेन |हणं । निवेशने गृहे । द्वादश समाः द्वादश वत्सरान् । कापट्येन पृष्टापि यतिचिहं पुरस्कृत्य स्वयाथात्म्य - | अत्यन्तसंयोगे द्वितीया । अमानुषान्भोगान् भुञ्जाना मुक्तवतीति भावः ।। १ । यतिवेषंप्रत्यात्मवंशं सा | अनुभवन्ती सती उषित्वा उषितवत्यस्मि । व्यत्ययेन किमर्थमुक्तवतीत्यत्राह-ब्राह्मणश्चेति ॥ २ ॥ कासी- | त्वाप्रत्यय ।। ४ । दशरथः । अमुन्नयत् राजा त्यस्योत्तरमाह-दुहितेति । कस्येत्यस्योत्तरमाह- | अकथयत् । राजमत्रिभिः मत्रिराजैः मत्रिश्रेष्टैरिति रामेति ॥३ । कुतश्चिदित्यादेरुत्तरमाह-उषित्वत्यादि- | यावत् । राजदन्तादित्वात्परनिपात: ।। ५ । तस्मिन् ना। विवाहानन्तरं इक्ष्वाकूणां निवेशने अयोध्यायां । |रामाभिषेचने । संभ्रियमाणे आारभ्यमाणे सति । द्वादशसमाः द्वादशवत्सरानुषित्वा तत्र सर्वकामसमृ- | आर्या पूज्या मम श्वश्रूरित्यर्थः । सा प्रसिद्धा कैकेयी द्विनी काम्यन्त इति कामा: भोगोपकरणस्रक्चन्द् वरं याचते अयाचत ।। ६ । कं वरं कमयाचतेत्यत्राह नादीनि तेषां समृद्धं समृद्धिः भावे निष्ठा । तद्वती –प्रतिगृह्येति । सार्धश्लोक एकान्वयः । कैकेयी मे सती मानुषान्भोगान् रतिक्रीडाः । अग्राम्यत्वाय श्वशुरं स्वस्य भर्तारं । सत्यसन्धं सत्यप्रतिज्ञ । नृपो नुषानित्युक्तं । वस्तुत: स्वयं दिव्यभोगपरतया मानुषानित्यवशमुक्तवती। यद्वा मानुषान् मनुष्यत्वेना त्तमं दशरथं सुकृतेन प्रतिगृह्य धर्मेणशापयित्वा । वतीर्णरामकृतान् भोगान् । अमानुषानिति वा छेदः । | यद्वा । सुकृतेनोपकारेण प्रतिगृह्य वशीकृत्य । स्वकृत मनुष्यदुर्लभान् दिव्यान्भोगानित्यर्थ भुजाना |प्राणप्रदानोपकारस्मारणेन राजानं वशीकृत्येत्यर्थ अभवमिति शेषः । सर्वकामसमृद्धिनि इति सप्तम्य- | मम भर्तुः प्रव्राजन्न भरतस्याभिषेचनमित्येवंरूपौ द्वौ ति० ननु पूजामात्रंकर्तव्यं किं प्रतिवचनेनेत्यत्राह-ब्राह्मणश्रेति । एषअनुक्तइत्यार्षोंसन्धिः । अनुक्तः अनुक्तप्रतिवचन ॥ २ ॥ ति० ममार्या ममपूज्याश्वश्रूः । अनार्येतिकचित्पाठ ॥ ६ ॥ [ पा ] १ ड. छ. झ. अ. ट. तदा. २ च. ज. जिहीर्षया. ड. झ. अ. ट. जिहीर्षणा. ३ ड-ट. रूपेण. ४ क. ख. घ ड. छ. अ. ट. त्मानमात्मना . ५ क. ख. च. छ. ज, ज. श्वातिथिश्चैवह्यनुक्तो. घ. ड. झ. ट. श्वातिथिश्चैषअनुक्तो. ६ ख घ. रामस्यमहिषीद्विज. ड. झ. ट. रामस्यमहिषीप्रिया. ७ क-ट. तत्रत्रयोदशे. ८ ख. सर्वेषांमतमास्थितः. ९ ख. मध्य मामहिषीविभोः. १० ड-ट. भर्तारंममार्यायाचते. ख. भर्तारमनार्यायाचते. ११ ख. ग. ड. छ. झ. ट. परिगृह्य. १२ च छ. ज. अ. सुकृतेनवै. १३ ख. विवासनंचमे