पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ ३२ ॥ सर्वलक्षणसंपनं न्यग्रोधपरिमण्डलम् । सत्यसन्धं मैहाभागमहं राममनुव्रता ॥ ३३ ॥ महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशमहं राममनुव्रता ।। ३४ ।। पूर्णचन्द्राननं रॉमं राजवत्सं जितेन्द्रियम् ॥ पृथुकीर्ति महात्मानमहं रोममनुव्रता ।। ३५ ।। त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।।नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३६ ॥ पादपान्काञ्चनालूनं बहूपश्यसि मन्दभाक् ।। राघवस्य प्रियां भैायं यस्त्वमिच्छसि रावण ॥३७॥ क्षुधितस्य हि सिंहस्य मृगशत्रोस्तरस्विनः ।। [ आस्यं प्रविश्य तरसा जिह्वामाहर्तुमिच्छसि ।। वल्मीकान्ताद्विनिस्सृत्य प्रत्याशां वीक्षितस्यच ।।] आशीविषस्य वैदनाईंष्ट्रामादातुमिच्छसि ॥३८॥ महेन्द्रसदृशंपतिं पतित्वे स्वामित्वे महेन्द्रतुल्यमित्यर्थः । | र्तुरतिशयमुक्त्वा तस्य हीनत्वमाह-त्वमित्यादिना । अनुव्रता अनुकूलं ब्रतं यस्याः सा राममुद्दिश्यानुव्रता | त्वं तु जम्बुकः गोमायुः । निगीर्याध्यवसानं । तथा ॥३२॥ न्यम्रोधपरिमण्डलं वटवृक्षमिव महापरिणाहं । | सिंहीमित्यत्रापि । आदित्यस्य प्रभेव रामस्याविनाभू यद्वा न्यग्रोधवत् बहुशाखबन्धुस्तोमं । तद्वत्सर्वसमा- | ताहं त्वया स्प्रष्टुं न शक्येत्यर्थः ।। ३६ । आसन्नमर श्रयणीयमितेिवा । यद्वा.* कूपोद्कं वटच्छाया युव-|णाः वृक्षान् स्वर्णमयान्पश्यन्तीति प्रसिद्धिः । मन्द् तीनां स्तनद्वयम् । शीतकाले भवत्युष्णमुष्णकाले च |भाक् मन्दभाग्यः । यद्वा मन्दं क्षीणं आयुरादिकं शीतलं ? इत्युक्तरीत्या सर्वकालेपि सर्वजनानुकूलमि-|भजतीति मन्दभाक् । मदभिलाषयुक्तस्त्वं सद्यो मरि त्यर्थः ।। ३३ । सिंहवद्विक्रान्तं पराक्रमयुक्तं सगर्वमि-| ष्यसीति भावः ।। ३७ ॥ सर्वात्मना आदानस्याश ति यावत् । तथा गच्छतीति सिंहविक्रान्तगामिनं । | क्यत्वज्ञापनाय विशेषणानि । आशीविषस्य सर्पस्य । सिंहसंकाशं पराक्रमे सिंहतुल्यं ! नृसिंहं पुरुषश्रेष्ठं | चकारो द्रष्टव्यः । क्षुधितस्य तरस्विन इति चाशीवि ॥ ३४ । राजवत्सं राजकुमारं ।। ३५ । एवं स्वभ-| घस्यापि विशेषणं । अत्र सदृशयोर्वाक्यार्थयोरैक्या ४४ भागवतेप्येवमेव । भारतेप्येवमेव । एतेन “ तत्रांशेनावतीर्णस्य ' इत्यादिदशमस्थलोकव्याख्यानमपास्तं । तथापि तत्तत्कारणकृ तनान्नां तत्रलाभाद्वहुशोऽज्ञानकार्यनाटनाञ्च । शङ्खचक्रादीनां प्रत्यक्षतोदर्शनाच खयंभगवानित्युक्तिः । नैतावता रामाद्यवताराणां ततोन्यूनत्वमितिभ्रमःकार्यः । श्रीधरोपि-मत्स्याद्यवताराणांसर्वज्ञखसर्वशक्तिमत्वेपि यावदुपयोगमेवज्ञानशक्तयाविष्कारः । अज्ञानावि ष्कारश्चबहुशः । कृष्णखेन्योल्पः । यथाऽभिमन्युमरणे नाहं तत्रसंनिहित आसं अतस्तस्यमरणमिति । यथा द्रौपद्यास्सभायांनयन काले नाहंद्वारकायांसंनिहितः किंतु सौभवधार्थगतोतोभवतामयंज्ञेशइति । सौभवधेच मायिकं मृतवसुदेवशरिरंदृष्टा मोहइत्या वज्ञाननाट्यमल्पं । रामावतारेपि ज्ञानाविष्कारस्तत्रतत्रदर्शितोदर्शयिष्यतेव । अवताराश्रेमे विराजएवांशाः । भागवतेप्रथमे तृतीयेऽध्याये-“ जगृहेपौरुषंरूपं भगवान्महदादिभिः । संभूतंषोडशकलमादौ लोकसिसृक्षया ?' इत्यादिनावैराजंरूपमुक्त्वा एतन्नानावताराणां निधानंबीजभव्ययम् । यस्यांशांशेनस्सृज्यन्ते देवतिर्यङ्रादयः’ इत्युक्तेः । एतदुक्तवैराजनिधानं कार्याव सानेप्रवेशस्थानं । बीजंउद्मकारणं अव्ययं खयंचिरस्थायि । नकेवलमवताराणामेवबीजं किंतु सर्वेषामित्याह--यस्येति । यद्यपि विराट्जीवएव तथापि तदन्तर्यामिणस्तथोपासानायैवमुक्तं । सितकृष्णकेशोद्धारेण व तेषांमूर्धन्यखेन मुख्यखात्तद्वन्मुख्ययोःप्रधान योर्मदंशयोस्तत्वज्ञयोस्तद्वर्णयोवैकुण्ठस्थभूतलस्थयोर्विष्णुशेषयोरवतारइति सूचितम् । अतएवान्ते कृष्णंप्रति देवदूतेन । खांविनाख गनशोभतेऽतस्खमागच्छेति निवेदितमिति स्पष्टपुराणेषु । अत्र रामंप्रत्यपितथैवोक्तं । अंशखंचैषामौपाधिकं । मायायास्सांशखा दित्यलम् ॥३१॥ स० न्यग्रोधपरिमण्डलं न्यग्रोधोव्यामः तत्परिमण्डलं तत्परिमाणं । “व्यामोबाहोस्सकरयोस्ततयोस्तिर्यगन्तरम् इत्यभिधानं । ‘व्यामोवटश्चन्यग्रोधौ'इलामरसिंहः । यत्तु न्यग्रोधवृक्षवद्विशालं बहुजनाश्रयइतियावदिति नागोजिभट्टादिव्याख्यानं तदभिधानज्ञानदारिद्यमूलमित्युपेक्ष्यं ॥ ३३ ॥ ति० नृसिंहमित्यस्य हिरण्यकशिपुहन्तृत्वंव्यङ्गयम् ॥३४॥ शि० आदित्यस्यप्रभेव खयास्प्रष्टुं रामात्पृथकृत्यनेतुं नाहंशक्या । एतेनखस्यरामतेजोरूपवह्निनाऽऽवृतलं सूचितं । अतएवलक्ष्मणप्रेषणसमये आविा [ पा०] १ क, ख. ध. च. छ. ज. अ. सदृशद्युतिं. २ ख. घ. महाबाहुमहं. ३ ख. ग. घ. वीरं. ४ घ. राजीवाक्षं ५ ग. ड-ट. महाबाहुमहं. ख. महावीर्यमहं . ६ क. ख. घ. ड -ट. मामिहेच्छसिदुर्लभां. ७ ग. भायसत्वं. छ. ज भार्यामधिगन्तुत्वमिच्छसि. ८ ड. झ. ट. राक्षस. ९ क. घ. इ. च. ज-ट. क्षुधितस्यच. ख. ग. क्षुधितस्येव. १० इदम र्धद्वयं. ख, पुस्तकेदृश्यते. ११ क. घ. तुमुखात् .