पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । {{ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि ।। ३९ ।। अक्षि सूच्या प्रमृजसि जिह्वया लेक्षिं च क्षुरम् ॥ राघवस्य प्रियां भार्या योऽधिगन्तुं त्वमिच्छसि ॥४०॥ अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।। सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ।। यो रामस्य प्रियां भायं प्रधर्षयितुमिच्छसि ॥ ४१ ॥ अग्रि प्रज्वलितं दृष्टा वखेणाहर्तुमिच्छसि ।। कल्याणवृत्तां रामस्य यो भार्य हर्तुमिच्छसि ॥ ४२ ॥ अयोमुखानां शूलानामग्रेचरितुमिच्छसि ।। रामस्य सदृशीं भार्य योऽधिगन्तुं त्वमिच्छसि ॥४३॥ यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः । सुराग्यसौवीरकयोर्यदन्तरं तदन्तैरं वै तव राघवस्य च ।। ४४ ।। यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः । यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ।। ४५ ।। यदन्तरं वायसवैनतेययोर्यदन्तरं मदुमयूरयोरपि ।। यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ।। ४६ ।। तस्मिन्सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।। हृताऽपि तेहं न जरां गमिष्ये वैजत्रं यथा मक्षिकयाऽवगीर्णम् ।। ४७ ।। १६१ रोपान्निदर्शनालङ्कारः ।। ३८ । मन्द्रमिति अत्रापि | इत्यमरः । स्यन्दिनिका स्यन्दितुं प्रस्रवितुं शीलमस्या राघवस्य भार्या यस्त्वमिच्छसीत्यनुषज्यते । स्वस्तिमान् | अस्तीति स्यन्दिनिका । ताच्छिल्ये णिनिः । अल्पार्थे सुखित इत्यर्थः॥३९॥ खाक्षि प्रमृजसि प्रकर्षेण मार्जनं | कप्रत्ययः । केण इति -हस्वः । क्षुद्रनदी स्यन्दिनिका । करोषि । लक्षि लेहनं करोषि । लिह आस्वादन इत्य- | सुराग्यं श्रेष्ठमधं । सौवीरकं काचिकं । “ आरना समालुग्विकरणस्थाद्धातोर्लटि मध्यमपुरुषेकवचनं । | लकसौवीरकुल्माषाभिषुतानि च । अवन्तीसोमधा क्षुरं तीक्ष्णधारं शस्त्रं । अधिगन्तुं प्राप्तुं ॥ ॥ |न्याम्लकुञ्जलानि च काश्विकं ?' इत्यमरः ।। ।। ४० ४४ अवसज्येति सार्धश्लोक एकान्वयः । अवसज्य बङ्का | काञ्चनसीसलोहयोरित्यत्र लोहशब्दः प्रत्येकमभिस ॥ ४१ । कल्याणवृत्तां शुभाचारां ।। ४२ । अयो- | म्बध्यते । काश्चनस्यापि नवलोहेषु परिगणनात् । मुखानां अयोमयाग्राणां । शूलानामग्रे शूलाग्रपङ्गिषु । चन्दनवारि चन्दनपङ्कः । बिडालो मार्जारः ॥ ४५ ॥ संचरितुमिच्छसीत्यर्थः ।। ४३ । उक्तं रामोत्कृष्टत्वं | मदुः जलवायसः। सारसो हंसविशेष:॥४६॥ तस्मिन् रावणनिकृष्टत्वं च सदृष्टान्तमाह-यदन्तरमित्यादि- | रामे स्थिते सति जरां जीर्णतां । मक्षिकया अवगीर्ण ना । सिंहस्सृगालयो : । * सृगालो वचकः क्रोष्टा ?' | ग्रस्तं । वत्रं हीरत्रं । मक्षिकया तण्डुलखण्डभ्रान्त्या इत्यमरः । यत् अन्तरं भेद: तारतम्यमिति यावत् |ग्रस्तं हीरन्नमित्यर्थे । यथा न जीर्ण भवति । यद्वा अन्तरमवकाशावधिपरिधानान्तार्धभेदतादथ्यें । | मक्षिकया सहावगीणे भुक्तं वत्रं आज्यं * वज्रो वा छिद्रालीयविनाबहिरवसरमध्येन्तरात्मनि च ? इत्य- | आज्यं’ इति श्रुतेः। यथा न जीर्ण भवतीत्यर्थः। तथा अहं मरः । वने जले विषये । * जीवनं भुवनं वनं ? | त्वया हृतापि ते जीर्णतां न गमिष्ये न गमिष्यामि । प्रवेक्ष्यामि अन्यंपुरुषं नस्प्रक्ष्यामीति तत्कृतप्रतिज्ञाया न हानिः ॥ ३६ ॥ ति० लेढि लेक्षि ॥ ४० ॥ ति० जरां जीर्णावस्थां । मक्षिकयाऽवगीर्ण भुक्तं आज्यं यथा तां नाशयति तद्वत् ॥ ४७ ॥ स० भयकारणार्थे भयरूपंयत्कारणं खवशीकरणकारणं तदर्थे ॥ ती० फलश्रुतिस्कान्दे–“ यदन्तरल्यादिवाक्यश्रवणादधनाशनम् ” इति ॥ ४९ ॥ इतिसप्तचत्वारिंशस्सर्गः ॥ ४७ ॥ [ पा० ] १ ग. पाणिभ्यां. २ ग. घ. झ. ल. कालकूटविर्ष. ३ क-ट. लेढि. ४ ख. ग. ड-ट. भार्यामधिगन्तुं ५ ग. दीसं. घ. स्पृष्टा. ६ ड. झ. योभायरामस्याहर्तु. ७ ड. झ. ट. शलानांमध्ये.८ च. छ. ज. योऽभिगन्तुं. ९ ख. डु छ. झ. अ. ट. तदन्तरंदाशरथेस्तवैवच. १० ड. झ. ट. हंसकगृध्रयोः. ११ ड-झ. ट. आज्यंयथा