पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ ४ सं कर्म कृतवानेतत्कालोपहतचेतनः ॥ जीवितान्तकरं घोरं रामाव्यसनमामुहि ।। हन्तेदानीं सकामाऽस्तु कैकेयी सैह बान्धवैः ।। "हिये यद्धर्मकामस्य धर्मपत्री यशस्विनः ॥ २९ ॥ आमन्त्रये जनस्थाने कर्णिकारान्सुपुष्पितान् । क्षित्रं रामाय शंसध्वं सीतां हरति रावणः ।। ३० ।। मॉल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् । क्षिप्रै रामाय शंसं त्वं सीतां हरति रावणः ॥ ३१ ॥ हंसैकारण्डवाकीर्णा वन्दे गोदावरी नदीम् । क्षिप्रै रामाय शंस त्वं सीतां हरति रावणः ॥ ३२ ॥ दैवतानि च यान्यमिन्वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शैसत मां हृताम् ॥ ३३ ॥ यानि कानि चिदप्यत्र सत्वानि निवसन्त्युत ।। सर्वाणि शरणं यामि मृगपक्षिगणानपि ।। ३४ ।। हियमाणां प्रियां भर्तुः. प्राणेभ्योपि गरीयसीम् ॥ विवशाऽपहृता सीता रावणेनेति शंसत ॥ ३५ ॥ विदित्वा मां महाबाहुरमुत्रापि महाबलः ॥ आनेष्यति पराक्रम्य वैवस्खतहृतामपि ।। ३६ ।। सा तैदा करुणा वाचो विलपन्ती सुदुःखिता । वनस्पतिगतं गृध्र ददशयितलोचना ।। ३७ ।। सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता । समाक्रन्दन्द्रयपरा दुःखोपहतया गिरा ।। ३८ ॥ जटायो पश्य मामायै हियमाणामनाथवत् । अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।। ३९॥ नैष वारयितुं शक्यस्तं कूरो निशाचरः । सत्त्ववाञ्जितकाशी च सायुधचैव दुर्मतिः ॥ ४० ॥ दृश्यते । कुतः अत्र फलदर्शने । हंससारससंघुष्टा कर्तरि क्तः । हंसकारण्डवाकीर्णा कालोप्यङ्गीभवति | । सहकारिकारणं भवति । अभूततद्भावे च्वि : । पक्तये |मिति शुद्धः पाठः ॥ ३२ ॥ तेभ्यः युष्मभ्यमिति पाकाय ।। २७ । सः त्वमित्यर्थः । व्यसन भ्रंश | | शेषः ।। ३३ । यानीत्यादिश्लोकद्वयमेकान्वयं ।

  • व्यसनं विपांदे भ्रशं ?' इत्यमरः ।। २८ । वने | सत्त्वानि जन्तवः । उतेति संबोधने समुच्चये वा ।

राक्षसादिभिर्हता भवेदिति मां कैकेयी वनं प्रेषित- |हियमाणां प्राणेभ्योपि गरीयसीं प्रियां मां सीता रा वतीति वैदेह्या हृदये सर्वदास्थितं । तदिदानीं “सुप्त- | वणेन हृतेति भर्तुः शंसत । रावणान्न भेतव्यं तत्त्वं प्रमत्तकुपितानां भावज्ञानं दृष्टं ? इति न्यायेनोद्धाट कथयतेति भावः ।। ३४-३५ । कथनेन किं प्रयोजनं यति-हन्तेति । अत्र हेतुमाह-ह्निये यदिति तत्राह-विदित्वेति । भवदुक्तप्रकारेण मां विदित्वा । । २९ अथ चित्तविभ्रमातिरेकादचेतनानपि | अमुत्रस्वर्गलोके गतामपि वैवस्वतहृतामपि पराक्रम्या रामायाख्यातेत्यभ्यर्थयते-आमत्रय इत्यादिभि | नेष्यति । तस्माद्वद्भयं शंसतेति भावः ॥३६॥ करुणा सप्तश्लोकै: । आमत्रये संबोधयामि । जनस्थाने दीनाः । तात्कालिकहर्षे सूचयति-आयतलोचनेति स्थितानितिशेषः । कर्णिकारान् परिव्याधाख्यान्पुष्प |॥ । । ३७ समाक्रन्दत् क्रदि आह्वाने रोदने च वृक्षान् । रावणः सीतां हरतीति यत् एतच्छंसध्वं कथयत । एवमुत्तरत्रापि योज्यं ॥ ३० ॥ माल्यवन्तं | दुःखोपहतया दुःखगद्रदया ॥ ३८ ॥ आर्येति श्वशुर पुष्पवन्तं । शिखरिणं प्रशास्तशिखरं । प्रस्रवणं प्रस्र वत्संबोधनं । करुणं यथा तथा ड़ियमाणां ।। ३९ ।। वणाख्यं ।। ३१ । संघुष्टाः हंसाः सारसाश्च यस्यां सा | अशक्यत्वे हेतुः-सत्त्ववानित्यादिकं । जितकाशी नदोषाय ॥ २६ ॥ ति० सकामातु जातेतिशेषः । यतइत्यादिः ॥ २९ ॥ स० सीतांरावणोहरतीतिपारोक्ष्योक्तया आकृतेरेव ग्रहणमिति सूचयति ॥ ३० ॥ शि० वन्दे तत्प्रयोजनमाह । क्षिप्ररामायशंसध्वं । अत्र वन्द्यमानयोरुद्रतावयवविवक्षया बहुवचनं । एवमुत्तरत्रापि ॥ ३१ ॥ शि० वनस्पतिगतं वृक्षेस्थितं । स० करुणयन्तीतिकरुणाः ॥ ॥ इयेकोनपञ्चा ३७ ४९ श्रीमद्वाल्मीकिरामायणम् । अ [ आरण्यकाण्डम् ३ [पा० ] १ क. ड.-ट. त्वंकर्म. २ झ. अ. ट. सकामातु. ३ क. ख. ग. ड.-ट. बान्धवैस्सह. ४ क.-ट. हियेयधर्भ ५ अयंश्श्रेोको झ. पाठेनदृश्यते. ६ ग. घ. छ. ट. शंसध्वं. ७ ख.-ट. हंससारससंघुष्टां. ८ ख. ट. घ. झ. ट. शंसध्वं ९ ड. झ. ट. विविधानिच. १० ड. झ. ट. विदित्वातु. ११ क घ. च. छ. ज. अ. तथा. १२ च. छ. ज. अ. वशानुगा १३ घ. छ. अ. शब्दोपहृतया. १४ क. ड अ. नैव. १५ क. च. छ. ज. ज. स्त्वयाद्येष. ड. झ. ट. स्त्वयाकूरो