पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० अर्थ वा यदि वा कामं शिष्टाः शात्रेष्वनागतम् ॥ व्यवस्यन्ति न राजानो धर्म पौलस्त्यनन्दन ।।८ राजा धर्मश्च कामश्च व्याणां चोत्तमो निधिः ॥ धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ ९ ॥ पापखभावश्चपलः कथं त्वं रक्षसांवर ॥ ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृतिः ॥ १ कामं खभावो यो यस्य न शक्यः परिमार्जितुम् ॥ न हि दुष्टात्मनामायमावसल्यालये चिरम् ॥ ११ विषये वा पुरे वा ते यैदा रामो महाबलः नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥ १२ ॥ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्व रामेणाष्टिकर्मणा ।। १३ अंत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य भार्या हृत्वा गमिष्यसि॥१४ क्षिप्रै विसृज वैदेहीं मा त्वा घोरेण चक्षुषा ।। दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ।। १५ सर्पमाशीविषं बद्धा वस्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ।। १६ । श्रीमद्वाल्मीकिरामायणम्। ११ २राजान [ आरण्यकाण्डम् ३ येति । परदाराभिमर्शनान्मतिं निवर्तय। तद्विषयमतिं न | योग्यः । एवं विषयांचपलश्चेदैश्वर्याद्वष्टो भविष्यसीति कुार्वत्यर्थः । नीचत्वमेवाह-नेति । धीरः धीमान् भावः ।। १० एवं बहुसान्त्वनेपि सीताविसर्जना तत्कर्म नसमाचरेत् । अस्य धीरस्य यत् कर्म । परो | करणात् भवादृशे उपदेशो निरर्थक इत्याह-काम विगर्हयेत् निन्देत् । विपश्चिता विवेकिना मिति । यो यस्य स्वभावः औौत्पत्तिकः । स धर्म शिष्टा: सन्त शास्रष्वनागतमनुपदिष्टं | कामं अत्यन्तं । परिमार्जितुं न शक्यः । उपदेशेन धर्ममर्थवा यदिवाकामं कामं वा न व्यवस्यन्ति ने-| निवर्तयितुं न शक्य इत्यर्थः । तथाहेि आर्य सदुपदे च्छन्तीत्यर्थः । लोके यथातथावा भवतु राज्ञस्तव | श दुष्टात्मनां आलये हृदये । चिरं नावसति सुतंरं नेदंमुचितमिति भावः ॥ ८ नकेवलंखार्थ | न तिष्ठति ।। ११ । शत्रुभार्यापहरणं मम स्वभाव लोकानुग्रहाथै चेदं परिहर्तव्यमित्याह-राजेति । | इत्याशङ्कय शात्रवप्रसक्तिरत्र नास्तीत्याह-विषये अत्रधर्मादिशब्दौ धर्मादिप्रवर्तकपरौ । द्रव्याणामर्था- | वेति । विषये राज्ये । यदा नापराध्यति तदा तस्य नामुत्तमो निधिराश्रय यस्मादेवं तस्मात् धर्मः | कथमपराध्यसि ।। १२ । खरवध एव ममापराध धर्मादिः । राजमूलंयथातथाप्रवर्तते । शुभं शुभाचार इत्याशङ्कयाह द्वाभ्यां । वृत्तं मर्यादामतिक्रान्तोतिवृ पाप वा राजमूल प्रवतत राजानुसारण लोकाः | त अत्र हननविषये । यस्येति तस्येति पूर्वशेष धर्मादिषु प्रवर्तन्ते । अतोराज्ञा पापं विहाय | ।। १३-१४ क्षिप्रमिति । अत्र धमॉदिकमेव कर्तव्यमित्यर्थः ।। ९ राम इत्यध्याहाय चक्षुषेत्यनेन दर्शनमात्रेण वधो मैश्वर्याद्धंशकं चेत्याह-पापस्वभाव इति । पापं |लक्ष्यते । अशनि: वज्र ।। १५ । सीताग्रहणेमवश्यं स्वभाव:सहजधर्मो यस्य स पापस्वभाव अतएव | मृत्युकरमित्याह-सर्प आशीविषं आ चपलः विषयप्रवण: । त्वं दुष्कृतिः । विमानं देवाई |शीविषाख्यं । प्रतिमुक्तं आमुक्तं यथा वस्रबद्व विमानमिव । ऐश्वर्यमभि ऐश्वर्यप्रति । कथं संप्राप्तः । सपऽवश्यं नाशयति तद्वदियं सीता गृहीता त्वां ति० शात्रेष्वनागतं शात्रेष्वनवगतं परमसूक्ष्मत्वाच्छास्रतोनवगतमप्यर्थवा राजानमनुसृत्य व्यवस्यन्ति । शात्रेऽस्फुटमपि राज्ञआचरणंदृष्टाप्रजाआचरन्ति । तस्माद्राज्ञोऽधर्मप्रवृत्तिरनुवितेतितात्पर्यं । नव्यवस्यन्तिराजानइतिपाठे शास्त्रेष्वनागतं तत्राप्रति पादितंधर्म राजानोनव्यवस्यन्ति नेच्छन्तीत्यर्थः । तस्माच्छास्रानुसारिधर्मेएव मतिंकुर्यादित्याशय ८ ॥ स० कार्यगौरवादायें ति रावणसंबोधनं । दुष्टात्मनामालये मालक्ष्मीः चिरंबहुकालं नवसति । किंतु आर्यमा ज्येष्ठलक्ष्मीर्वसति । पूर्वत्र मा वसती तिच्छेद [ पा० ] १ च. छ. ज. अ. धर्ममर्थचकामंच. २ ड. झ. ट. व्य नं. क. च. छ. ज. अ. नव्यवस्यन्ति ३ च. छ. ज. ल. द्रव्याणामुत्तमो. ४ क. च. छ. ज. कामोवा. ५ घ. ऐश्वर्यमिह. ६ ङ. झ. ट. यस्सोसौ शक्य:संप्रमार्जितुं. घ. शक्यः:परिवर्जितुं. ८ घ. मार्याह्यावसन्यालये. ९ ख. ग. यथा. ग. यदि. १० ख. च. छ. ज तत्रबूहियथासयं. ११ क. ख. ग. ड ट. हृत्वाभायी. १२ च. छ. ज. ज. त्वां. १३ क. ख. च. छ. ज. अ. द्दहनकल्पेन १४ घ. प्रतिसत्तं. छ. प्रतियुक्तं