पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ श्रीमद्वाल्मीकिरामायणम् । किंर्नु शक्यं मया कर्तु गतौ दूरं नृपात्मजौ । क्षेित्रं त्वं नश्यसे नीच तयोभतो न संशयः ।। नैहि मे जीवमानस्य नयिष्यसि शुभामिमाम् ॥ सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ॥२५॥ अवश्यं तु मया कार्य प्रियं तस्य महात्मनः ॥ जीवितेनापि रामस्य तथा दशरथस्य च ॥ २६ ॥ तिष्ठतिष्ठ दशग्रीव मुहूर्त पश्य रावण । युद्धेातिथ्यं प्रदास्यामि यावत्प्राणं निशाचर ॥ २७ ॥ वृन्तादिव फैलं त्वां तु पातयेयं रथोत्तमात् ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ [ आरण्यकाण्डम् ३ जटायुषासहयुध्यतारावणेन तेननिजरथादिभञ्जनेभूमौनिपतनम् ॥ १ ॥ किंचित्परिश्रान्तेजटायुषि लब्धावकाशेनराव णेन पुनःसीतामादायपलायनम् ॥ २ ॥ पुनरमर्षात्तदनुधाविनाजटायुषा खरतरनखरैस्तत्पृष्ठविदारणपूर्वकंतुण्डेनतदीयभु जमण्डलखण्डनम् ॥ ३ ॥ पुनःप्ररूढभुजमण्डलेनतेनसीताविसर्जनपूर्वकंमुहूर्तनियुध्यखङ्गनजटायुषः:पक्षपादच्छेदनम् ॥ ४ ॥ सीतयाभूशायिनोमन्दजीवितस्यजटायोरालिङ्गनेनपरिदेवनम् ॥ ५ ॥ इत्युक्तस्य यथान्यायं रावणस्य जटायुषा । कुद्धस्याग्रिनिभाः सर्वा रेजुर्विंशतिदृष्टयः ।। १ ।। संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः ।। राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ।। २ ।। स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने । बभूव वैतोद्धतयोर्मेघयोर्गगने यथा ।। ३ ।। तद्धभूवादुतं युद्धं गृध्रराक्षसयोस्तदा ।। सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ।। ४ ॥ ततो नालीकनाराचैस्तीक्ष्णाप्रैश्च विकार्णेिभिः ॥ अभ्यवर्षन्महाघोरैर्गुभ्रराजं मैहाबलः ।। ५ ।। त्याह-असकृदिति ॥ २३ ॥ एवमुक्तपि पुनः पला- | आरण्यकाण्डव्याख्याने पश्चाशः सर्गः ।। ५० ।। यमानंप्रत्याह--किंन्विति । किंनु शक्यंकिंवा शाक्यं । नश्यसे अदर्शनं प्राप्तोषि । तयोः ताभ्यां ।। २४ ॥ | अथ स्वामिकार्याय प्राणत्यागमकरोज्जटायुरित्याह तथापि त्वां नाहं गमयामीत्याह-नहीति । जीवमा -|--इतीत्यादिना ॥१॥ अमर्षणः असहनः ॥२॥ स नस्य । मयि जीवतीत्यर्थः ।।२५॥ त्वया किं जीवतः |। युद्धं ताभ्यां युध्यस्वेति पूर्वप्रवर्तित सप्रहारः । वा कर्तु शक्यमित्यत्राह--अवश्यमिति। जीवितेनापि प्रतिकूलवायुभ्यां उद्धतयोः प्रेरितयोः । मेघपक्षे संप्र हार: संघट्टनमात्रं ।। ३ । सपक्षयोः पक्षसहेितयोः । जीवितव्ययेनापि ।। २६ । यथाप्राणं यथाबलं | माल्यवतोः माल्यवन्नामानौ द्वौपर्वतौ एको दण्डका ।। २७ । वृन्तादित्यर्धमेकान्वयं । * न्त |रण्ये पूर्वमुक्तः “माल्यवन्तं शिखरिणंइति । अन्य प्रसवबन्धनं ?' इत्यमरः ।। २८।। इति श्रीगोविन्द- | किष्किन्धासमीपे । वक्ष्यति वर्षावर्णने ।। ४ । ना राजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | लीकैः नालमात्रशरैः । नाराचैः आयसशरैः । विक शेषः। नवधिष्यति अपितु वधिष्यतीत्यर्थः । अनेन रामस्येश्वरत्वंव्यङ्गयं ॥२३॥ स० अल्पकालव्यवधानमपि कुतइत्यत आह किंनुशक्यमिति । तयोः ताभ्यां ॥ २४ ॥ इतिपञ्चाशस्सर्गः ॥ ५० ॥ ति० अपरोमेरुपाश्र्थे । यद्वा यद्यर्थोक्ता कल्पनेयं । यदिद्वौमाल्यवन्तौ सप माल्यवताः द्वान्माल्यवन्ता एका दण्डकारण्यं । क्षेयुध्येयातां तदा तत्सदृशमिदमिति । तेनानुपमखंफलति ॥ ४ ॥ स० नालीकाः अव्यर्थीभवन्तश्चते नाराचाश्वतैः । रूढोवा [पा० ] १ ख. ग. ड. च. छ. ट. किंतु. २ ग. क्षिप्रच. ३ च. छ. ज. . नमेत्वं. ४ युद्धातिथ्यं. वृन्तादिवेत्यनयो रर्धयो:पौर्वापर्य .-ट. पाठेषुदृश्यते. ५ क.-ट. यथाप्राणं. ६ घ. फलंपकं. ७ ग. घ. ड. झ. अ. ट. इत्युक्तः क्रोधताम्राक्षस्तप्त. ८ क. च. ज. क्रोधात्. ९ ख. भूषणः. १० डः -ट. महामृधे. ११ ड. झ. वातोदुतयोः. १२ ड. च. ज