पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ परिश्रान्तं तु तं दृष्टा जरया पक्षियूथपम् ॥ उत्पपात पुनर्हष्टो मैथिलीं गृह्य रावणः ॥ २२ ॥ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम् । गृध्रराजः समुत्पत्य सैमभिदुत्य रावणम् ।। संमावाये महातेजा जटायुरिदमब्रवीत् ।। २३ ।। वज्रसंस्पर्शबाणस्य भाय रामस्य रावण । अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ।। २४ ।। समित्रबन्धुः सामात्यः सबलः सपरिच्छदः । विषपानं पिबसेतत्पिपासित इवोदकम् ।। २५ ।। अनुबन्धमजानन्तः कर्मणामविचक्षणाः । शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ।। २६ ।। बद्धस्त्वं कालपाशेन क गतस्तस्य मोक्ष्यसे । वधाय बडिशं गृह्य सामिषं जलजो यथा ।। २७ ।। न हि जातु दुराधर्षी काकुत्स्थौ तव रावण । धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ २८ ॥ यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ॥ तस्कराचरितो मागों नैष वीरनिषेवितः ॥ युध्यख यदि शूरोसि मुहूर्त तिष्ठ राक्ण ॥ शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ।। ३० ।। परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ॥ विनाशायात्मनोऽधम्र्य प्रतिपन्नोसि कर्म तत् ॥ ३१ ॥ पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत् । कुर्वीत लोकाधिपतिः स्वयंभूर्भगेवानपि ॥ ३२ ॥ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः । निपपात भृशं पृष्ठ दशग्रीवस्य वीर्यवान् ॥ ३३ ॥ तं गृहीत्वा नखैस्तीक्ष्णैर्विरैराद समन्ततः ॥ अधिरूढो गजारोहो यथा स्यादुष्टवारणम् ॥ ३४ ॥ गृह्य गृहीत्वा ॥ २२ ॥ त मित्यादिसार्धश्क्षेोक एकान्व- | बडिशामोक्षणात् तद्वत् २७ यः । समुत्पत्य ऊध्वे गत्वा । समभिद्रुत्य अभिमुखं | त्वत्कर्तृकं धर्षणं परिभवं । आश्रमशब्देन आश्रमस्था गत्वा । समावार्य सम्यगवरुध्य ॥ २३ । वज्रसं- | सीतोच्यते । मञ्चा:क्रोशन्तीतिवत् ।। २८ ॥ लोकग स्पर्श: वज्रसमस्पश: बाणाः यस्य ।। २४ । पीयत | र्हितं कर्म भीरुणा त्वया यथा कृतं तथा तस्कराच इति पानं पानकरसादि । विषयुक्तं पानमिति मध्य- | रितो मार्गः । तस्करकृत्यतुल्यं त्वत्कृत्यमित्यर्थः । मंपद्लोपिसमासः । यद्वा । विषस्य पानं विषपानं । | तस्मादेष मार्ग: वीरनिषेवितो न भवतीत्यर्थः ।। २९ ॥ एतत्सीताहरणरूपं विषपानं पिबसि करोषि । आद्- | युध्यस्वांते पूर्वसर्गान्ते व्याख्यातोयं ।। । परेत ३० नपाकं पचतीतिवत्प्रकृतेः प्रत्ययोपस्थानमात्रं प्रयोज- | काले मृत्युकालइत्यर्थः । यत्कर्म यादृशं कर्म । पुरुषः नं ।। २५ । अनुबध्यत इत्यनुबन्धः फलं । अविच- | आत्मविनाशाय प्रतिपद्यते प्राप्नोति । अधम्यै अधर्मा क्षणाः असमर्थाः । कर्मणां आत्मना क्रियमाणानां । |दनपेतं । तत्कर्म सीताहरणरूपं प्रतिपन्नोसि । एता फलमजानन्तः शीघ्र विनश्यन्ति । तत्रोदाहरणं भवा- | दृशकर्मकरणाद्वश्यमविलम्बितं मृत्यु प्राप्तोषीत्यर्थ नित्याह--यथेति ।। २६ । कालपाशेन बद्धस्त्वं क | ।। ३१ । यस्य कर्मणः पापानुबन्धः पापफलसंबन्धो देशे गत: सन् तस्य तस्मात्कालपाशान्मोक्ष्यसे सहा- | भवति तत्कर्म लोकाधिपतित्वादिविशिष्टोपि को नु नुवर्तमानाद्वन्धात्कथं ते मुक्तिर्भविष्यतीत्यर्थः । सा- | कुर्वीत ॥३२॥ पृष्ट इत्यनेन जटायुषमनादृत्य रावणस्य मिषं मांससहितं । बडिशं मत्स्यबन्धनं । “बडिशं | पलायमानत्वं गम्यते ।। ३३ ॥ तं गृहीत्वा बलान्नि मत्स्यबन्धनं'इत्यमरः । आमिषलोभेन गृह्य गृहीत्वा। | वत्र्याधिरूढः सन् जटायुः गजारोहो यन्ता दुष्टवारणं जलजो मत्स्यो यथा देशान्तरं गतोपि न जीवति । पलायितं अङ्कशैनिरुध्य यथाविदारयति तथा नखै ति० सबलः सचतुरङ्गबलः । परिच्छदः दासीदासादि । निदर्शनालङ्कारोत्र । तत्सहितो नशिष्यसीतितात्पर्यम् ॥ २५ ॥ ति० दुष्टवारणमधिरूढो गजारोहो हास्तिपको गजविषयेयथास्यात् यादृशव्यापारोभवेत् गजक्षतकरणव्यापारोभवेत् तथा ॥ ३४ ॥ [पा० ] १ ड, झ. ट. रावणंजनकात्मजां. एतदनन्तरं. गच्छन्तंखङ्गशेषंच प्रनष्टहतसाधनं, इत्यर्धमधिकंदृश्यते २ ङ.-ट. रावर्णसमभिद्रवत्. ३ क. ड -ज. अ. तमावार्य. ४ ड .-ट, कोनुतत्पुमानू. ५ ग, भगवानिव. ६ ख ट. र्विददार