पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३] श्रीमद्रोविन्दराजीयव्याख्यासमलैकृतम् । १८१ किं कर्तु शक्यमेवं हि येञ्जवेनैव धावसि ॥ [त्वैयैव नूनं दुष्टात्मन्यद्वीर्य कथितं मम ॥ ] मुहूर्तमपि तिष्ठख न जीवन्प्रतियास्यसि ।। १० ।। नहि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ॥ ससैन्योपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ११ ॥ न त्वं तयोः शरस्पर्श सोढुं शक्तः कथंचन । वने प्रज्वलितस्येव स्पर्शमन्नेर्विहङ्गमः ॥ १२ ॥ साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण ।। १३ ।। मैत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम । विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ १४ ॥ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यैवसायः स ते नीच भविष्यति निरर्थकः ॥ १५॥ न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् । उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ॥ १६ ॥ न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मत्र्यो विपरीतानि सेवते ।। १७ ॥ मुंमूर्षणां हि सर्वेषां यत्पथ्यं तन्न रोचते ॥ पैश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥१८॥ यथा चास्मिन्भयस्थाने न बिभेषि दैशानन । व्यक्त हिरण्मयान्हि त्वं संपश्यसि महीरुहान् ॥१९॥ नदीं वैतरणीं घोरां रुधिरौघनिवैहिनीम् ॥ ऑसिपत्रवनं चैव भीमं पश्यसि रावण ॥ २० ॥ दाकरं ।। ९ । यत् यदा । एवं जवेनैव धावसि तदा | नाशाय यत्रं विधास्यति ।। १४ । अहमपि सफलयत्रो रामेण त्वयि किं कर्तु शक्यं । तर्हि कदाशक्यमित्यत |भविष्यामीत्याशङ्कयाह--येनेति । व्यवसायेन भोग आह-मुहूर्तमिति । मुहूर्तमपि मुहूर्तमेव । तिष्ठस्व | व्यवसायेनेत्यग्राम्योक्तिः ॥ १५ ॥ नैरर्थक्यमेवाह तिष्ठ । तदा जीवन्सन् न प्रतियास्यसि मृतो भविष्य- | न हीति । इदानीं कथं धारयसीत्यत्रपरिहारः सीत्यर्थः ।। १० । उक्तमुपपादयति--न हीति ।। ११।। |चिरमिति ।। १६ । किंच त्वमात्मनः श्रेयः प्रियं । दर्शनप्राप्तिमात्रेण कथं जीवितुमशक्यत्वं तत्राह--न | पथ्यं हेितं वा । न समवेक्षसे न पर्यालोचवयसि । कि त्वमिति ।। १२ । अथ कर्तव्यमुपदिशति-साध्विति । |न्तु मृत्युकालेमत्ये यथा विपरीतानि सेवते तथा अर्धश्लोक एकान्वयः । आत्मनः पथ्यं हितं । साधु | त्वमपिविपरीतानिसेवस इत्यर्थः ।। १७ ॥ त्वां कण्ठे कृत्वा विचार्य । कृतिर्हि नानार्थो धातुवृत्तिकृतोक्तः । |कालपाशावपाशितं कालपाशेन बद्धं पश्यामि ॥१८॥ यथा उरसिकृत्वा मनसिकृत्वेति । मां साधु सम्यक् | किंच येन प्रकारेण नबिभेषि तेनप्रकारेण महीरुहान् आर्जवपूर्वकं मुञ्च ।। १३ । अमोचने बाधकमाह- | हिरण्मयान् संपश्यसीति मन्य इति योजना ॥१९॥ रु मदिति । त्वं मां यदि न मुञ्चसि तदा मम पतिः |धिरौचै:रक्तौधैःसह निवहति प्रवहतीति तथा। असिप मत्प्रधर्षणेन मत्परिभवेन । रुष्टः सन्भ्रात्रासह त्वद्वि- ) त्रवनं असिमयपत्रयुक्तवनमिति नरकविशेषस्य नाम । तत्रापि रहिते पतिरहितेकालेदेशेचेल्यतिनिन्दतेकर्मेतिभावः ॥ ७ ॥ ती० भयेनधावसीतियत एवंकर्तुशक्यंकिं । नशक्य मिल्यर्थः । श्रीरामभयेनत्खयापलायनं क्रियते तदेतन्मयानिवारयितुंनशक्यं । स्रीत्वादितिभावः । यद्वाइहभयेनधावसीतियत्। एवंकर्तुशक्यंनशक्यं । शक्तयभिमानपलायनयोरन्योन्यविरोधादित्यर्थः । तिष्ठख यदिशूरइतिशेषः । १०॥ शि० प्राणान् तेजीवनं । चिरंधारयितुंनोत्सहे । एतेन शीघ्रमेवरामस्खांहनिष्यतीतिसूचितं ॥ १६ ॥ ती०पथ्यं सुखोदकैश्रेयः । वासं लङ्कारूपंनिवासंच नावेक्षसे उभयंत्यत्तुमिच्छसीत्यर्थः ॥ १७ ॥ स० सुवर्णवृक्षादिदर्शनस्यमृतिसूचकखं “खर्णप्रतीतिवृक्षेषु” इतिपूर्वार्धभागवते स्पष्टं ॥ १९ ॥ इतित्रिपञ्चाशस्सर्गः ॥ ५३ ॥ [पा० ] १ ख. ग. ड.–ट. शक्यंकर्तुमेवं. २ ख. ग. यज्जवेनेह. ३ इदमधे क. पुस्तकेदृश्यते. ४ ख. मुपतिष्ठत्वं. क ड.-ट. मपितिष्ठत्वं. ५ ख. मुहूर्तमिह. ६ क. मद्धर्षणप्ररुष्टोहि. ड. झ. ट. मत्प्रधर्षणसंक्रुद्धो . ७ ड. झ. ट. व्यवसायस्तु ग. व्यवसायश्च. ८ क. च. छ. ज. ऊ. वासवोपमं. ९ च. छ. पथ्यंवासंवा. १० ख. नसमीक्षसे. क. समुदीक्षसे. ११ ख. ग ड.-ट. मुमूर्षणांतु. १२ क. ड. च. छ. अ. पश्यामेवहेि. झ. ट. पश्यामीह.ि ख. ग. पश्यामीवहि. १३ ग. कदाचन ड. च. छ. झ. अ. ट. निशाचर. १४ ड-ट, हिरण्मयांस्त्वंहि. १५ ख. प्रवाहिनीं. ड. झ. ट. विवाहिनीं. १६ क. ख ट, खङ्गपंत्र