पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीमद्वाल्मीकिरामायणम् । तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ।। द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ।। २१ ।। न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥ धरितुं शक्ष्यसि चिरं विषं पीत्वेव निघृणः ॥२२॥ बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ क गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ॥ २३ ॥ निमेषान्तरमात्रेण विना भ्रात्रा महावने ॥ राक्षसा निहता येन सहस्राणि चतुर्दश ॥ २४ ॥ सं कथं राघवो वीरः सर्वास्त्रकुशलो बली । न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ २५ ॥ एतच्चान्यच परुषं वैदेही रावणाङ्कगा । भयशोकसमाविष्टा करुणं विललाप ह ।। २६ ।। तथा भृशातं बहु चैव भाषिणीं विलापपूर्व करुणं च भामिनीम् । जहार पाँपः करुणं 'विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ [ आरण्यकाण्डम् ३ रावणेनगगनेनीयमानयासीतयाऋश्यमूकशिखरे दृष्टानांसुग्रीवादिचानराणां मध्ये रावणाविदितमाभरणगर्भनिजकौ शेयोत्तरीयप्रक्षेपणम् ॥ १ ॥ रावणेनत्वरयालङ्कामेत्य निजान्तःपुरेसीतास्थापनपूर्वकं रामवृत्तान्तपरिज्ञानायजनस्थानंप्रति निजभटाष्टकप्रेषणम् ॥ २ ॥ ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान् ॥ १ ॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ॥ उत्तरीयं वरारोहा शुभान्याभरणानि च । मुंमोंच यदि रामाय शैसेयुरिति 'मैथिली ॥ २ ॥ पश्यसीति वर्तमानसामीप्ये वर्तमाननिर्देशः ॥ २० ॥ |२४-२५ । एतच्चान्यच वचनं करुणं परुषं च यथा पारदारिकस्यासाधारणनरकानुभवं दर्शयति-तक्षेति । |भवति तथा विललाप परिदेवनमकरोत् ।॥२६॥ सीतो तप्तानि सद्योमिनिष्टप्तानि काञ्चनमयानि पुष्पाणिय- | तं सर्व पापिष्ठस्य तस्य समुद्रघोषतुल्यमासीदित्याह स्यास्तां । स्वर्णस्य तप्तत्वेऽतीवौष्ण्यं भवति । वैडूर्यप्रवरा |-तथेति । तथेति वाचामगोचरत्वोक्तिः । विलापपूर्व वैडूर्यमणिश्रेष्ठमया:छन्दाः पर्णानि यस्यास्तां। अत्रापि | करुणं च यथा तथा भाषिणीं करुणं यथा तथाविवेष्टन्तीं तप्तति विशेषणं बोध्यं । शाल्मलीं पारदारिकालिङ्गय- | विवष्टमानां । आगतगात्रवेपथु उत्पन्नशरीरकम्पां त्वेन यमलोकोत्पन्नां शाल्मलीवृक्षाकारस्थूणां । द्रक्ष्यसे |॥२७॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण द्रक्ष्यसि । आलिङ्गितुमिति शेषः ॥ २१ ॥ भवत्वेवं | भूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने कालान्तरे सद्यो लब्धंहेि सुखमित्यत्राह --न हीति । | त्रिपञ्चाशः सर्गः ।। ५३ ।। तस्य अलीकमप्रियं कृत्वा । * अलीकं त्वप्रियेऽनृते इत्यमरः । धरितुं जीवितुं ।। २२ । त्वामादाय देशाः - | अथसीताया अशोकवनिकायां स्थापनमाह । नाथं न्तरं गमिष्यामि तदा न मे रामभयं तत्राह-बद्ध | रक्षकं ।। १ । तेषामित्यादिसार्धश्लोक एकान्वयः । इति । भर्तुरिति हेतौ पञ्चमी । तस्माद्धेतोः क गतः | उत्तरीयं उत्तरीयभूतं कौशेयं । आभरणानि कौशेये सम् शर्म लप्स्यसे नकचिद्पीत्यर्थः ।। २३ । कथं तस्य | बद्वा मुमोचेत्यर्थः । िकमर्थमुमोचेल्यत्राह--यदिरामा ताध्शी शक्तिरित्यत्राह द्वाभ्यां । निमेषान्तरमात्रेण नि- | यशंसेयुरिति । यद्यच्छया दृष्टाय रामाय स्बस्य राव मेषावकाशमात्रेण । भ्रात्रा विना एकाकिनेत्यर्थः ।। | णापहरणं कथयेयुरिति प्रत्याशयेत्यर्थः । “ आशंसा [पा० ] १ क. चित्रांच. २ ग. तीक्ष्णैरायसैः. ३ क. ग. घ. चरितुं. झ. धारितुं. ४ क. ग. ड. च. झ. ट. ममभर्तु भ्रातरमाहवे. ६ ग. ड. झ. ट. कथंस बंहुरूप. ९ ग. ड. झ. टः पापस्तंरुणीं. १० ख.-ज. विचेष्टतीं. ११ ख. ग. ड. झ. वेपथुः. १२ ड. झ. ट. भामिनी . ८ क. च. छ. अ