पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततस्तु सीतामुपलभ्य रावणः सुसंप्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रॉक्षसः ॥ ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ १८५ रावणेनसीतासमीपमेत्यबलात्तस्यास्तत्रतत्रसमानयनेनविचित्रतरभवनप्रासादोद्यानादिप्रदर्शनपूर्वकं तत्प्रलोभनेच्छयाबहु धाचाटुवचनापन्यासः ॥ १ ॥ संदिश्य राक्षसान्घोरात्रावणोष्टौ महाबलान् । आत्मानं बुद्धिवैकृव्यात्कृतकृत्यममन्यत ।। १ ।। स चिन्तयानो वैदेहीं कामबॉणसमर्पितः । प्रेविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥ २ ॥ सै प्रविश्य तु तद्वेश्म रावणो रौक्षसाधिपः । अपश्यद्राक्षसीमध्ये सीतां शोकंपरायणाम् ।। ३ । अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् ॥ वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ।। ४ ।। मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् ॥ अंधोमुखमुखीं सीतामभ्येत्य च निशाचरः ।। ५ ।। तां तु शोकंपरां दीनामवशां रौक्षसाधिपः । स बलाद्दर्शयामास गृहं देवगृहोपमम् ।। ६ ।। हम्र्यप्रासादसंबाधं स्त्रीसहस्रनिषेवितम् ॥ नानापक्षिगणैर्जुष्टं नानारत्रसमन्वितम् ॥ ७ ॥ कैश्विनैस्तापनीयैश्च स्फाटिकै रंजतैरपि । वज्रवैडूर्यचित्रैश्च स्तम्भैदृष्टिमनोहरैः ।। ८ ।। ॥ २९ ॥ सर्गाथै संगृह्य दर्शयति--ततस्त्विति । | बुद्धित्वादित्यर्थः ।। १ । समर्पितः पीडित इत्यर्थः । उपलभ्य दृष्टा । सुसंप्रहृष्टः कामविकारवान् । परिगृह्य | अभित्वरन् अभित्वरमाणः ।। २ । वेश्म अन्तःपुरं गृहीत्वा । रामेण वैरं प्रसज्यः प्राप्यापि । मोहान्मुदितो | ॥३॥ अश्वित्यादिश्लोकत्रयमेकं वाक्यं । अधोमुखमव बभूव । अत्र त्रिंशच्छोकाः ।। ३० । इति श्रीगोवि-|नतं मुखं यस्यास्तां । * स्याद्वाङप्यधोमुखः इत्य न्द्रराजविरचिते श्रीमद्रामायणभूषणे रन्नमेखलाख्याने |मरः । शोकभाराभिपीडितामभ्येत्य शोकपरां दर्शया आरण्यकाण्डव्याख्याने चतुष्पश्चाशः सर्गः ।। ५४ ।॥ |मासेति क्रियाभेदादपुनरुक्तिः । अवशां दर्शनम निच्छन्तीं ।। ४-६ । गृहं वर्णयति द्वाभ्यां । हम्र्ये पूर्व स्वप्रभावकथनमुखन प्रलाभन्न कृतवान् अथ | त्यादि । हम्यैः हखविमानैः। प्रासादैः उन्नतविमानैश्च भोगोपकरणप्रदर्शनमुखेन रावणः सीतां प्रलोभयति | संबाधं निबिडं । काश्चनैः खर्णमयैः । तापनीयैः पञ्चपञ्चाशे । बुद्धिवैकुब्यात् बुद्धिदौर्बल्यात् अकृत- | तप्तस्वर्णमयैः । स्तम्भैरुपलक्षितं ।। ७-८ ।। ति० मोहान्मुदितः खरहन्तुर्वधोममसुकरः स्त्रीवियोगेनातिखिन्नस्येतिहर्षित ॥ ती० वस्तुतस्तुरावणस्यश्रीरामेणसहवैरंलो कदृष्टयाऽनर्थबत्प्रतीयमानमपिसीताहरणद्वाराश्रीरामहस्तात्खवधस्येष्टतमत्वाद्रामेणवैरंप्राप्यमुमुदइतिभावः । सर्गश्रवणफलं सीतापहारमारभ्यलङ्कायांस्थापनावधि । श्रवणाच्छास्त्रविहिताज्ज्येष्ठादेवीविनश्यति” इतिस्कान्दे ॥ ३० ॥ इतिचतुष्पञ्चाश स्सग ५४ ति० शोकोवायुस्थाने । अश्रुचार्णवजलस्थाने । अनेनाश्रुवेगातिशयउक्तः ॥ ४ ॥ ती० अधोमुखमुखीं अधोमुखे अधःप्रदेशे [ पा०] १ च. छ. ज. अ. मैथिलीं. २ च. छ. ज. अ. प्रतिगृह्यरावणः. क. सनिगृह्य. ३ ड. झ. ट. रंरावणः. छ. झ. अ. ट. बाणै:प्रपीडितः. क. च. ज. बाणावपीडितः. ५ ग. सविवेश. ६ ख. संप्रविश्य. ७ क. च. छं. ज. अ राक्षसेश्वर ८ ड. झ. ट. दुःखपरायणा ९ क. घ छ. झ. आ. ट. भारावपीडितां. १ ० ड. झ. ट. अधोगतमुखीं ११.च. ज. दीनांतामभ्येत्य. ग. दीनामभ्येत्यस. ख. दीनांसीतामभ्येत्य. १२ क. ग. च. छ. ज. अ. ट. शोकवशां. ड. झ शोकवशाद्दीनां. १३ ख. सनिशाचरः. क. राक्षसेश्वरः. १४ ग. विविधंदर्शयामास. ख. खबलंदर्शयामास. १५ ग. विभूषितं १६ ड. झ. आ. ट. दान्तकैः. १७ ग. ड. च. छ. झ. अ. ट. राजतैस्तथा . १८ क. स्तम्भैर्जुष्टंमनोहरं. ख. डः –ट. स्तम्भैष्टिमनोरम