पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीमद्वाल्मीकिरामायणम् दिव्यदुन्दुभिर्निहीदं तप्तकाञ्चनतोरणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह ।। ९ दाँन्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः हेमजालावृताश्चासस्तत्र प्रासादपङ्कयः ॥ १० ॥ सुधामणिविचित्राणि भूमिभागानि सर्वशः ।। दशग्रीवः स्खभवने प्रादर्शयत मैथिलीम् ।। ११ दीर्घिकाः पुष्करिण्यश्च नानाँवृक्षसमन्विताः ।। रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥ दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम् ॥ उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥१३॥ दश राक्षसकोटैयश्च द्वाविंशतिरथापराः तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् ।। १४ वर्जयित्वा जैरावृद्धान्बालांश्च रजनीचरान् । सहस्रमेकमेकस्य मम कार्यपुरस्सरम् ।। १५ यदिदं रौजतत्रं मे त्वयि सर्व प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ।। १६ ।। बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः । तासां त्वमीश्वैरा सीते मम भार्या भव प्रिये ॥ १७॥ साधु किं "तेऽन्यथाबुद्धया रोचयख वचो मम ॥ जख माऽभितप्तस्य प्रसादं कर्तुमर्हसि ॥१८ दिव्यदुन्दुभिनिह्नदं निह्नद्वत्। अर्शआद्यच । यद्वा | दश द्वाविंशतिश्चेति द्वात्रिंशत्कोटयः तेषां द्वात्रिंशत्को दिव्यदुन्दुभेरिव निह्नौदः शब्दो यस्य तत् । आरोह-|टिराक्षसानां । गुणीभूतानामपि राक्षसानां तच्छब्देन णकाले दुन्दुभिवत् ध्वनतीति भाव तोरणो | परामर्श अथशब्दानुशासन । कषा शब्दाना बहेिद्वारं । चित्रं आश्चर्येभूतं आलेख्याश्चर्ययो- | इत्यादौतथा दर्शनात् ।। १४ ।। वर्जयित्वेति श्चित्रं ? इत्यमर तया सहारुरोह तामादायारुरोहे-|बालवृद्धान्विना ममैकस्य पुरः सरतीति पुरःसरं त्यर्थः ।। ९ । वक्ष्यमाणभूभागदर्शनसाधनान्याह परिचारकजातं । एकसहस्रमस्ति दान्तिका इति । दान्तिकाः दन्तविकृता तत्र सो- | यदिदं राजतन्त्रं राजपरिकरः । तत्सर्वं त्वयि प्रतिष्ठितं पानमार्गे । गवाक्षा आसन् तदुपरि हेममयैः जालैः | त्वदधीनं मम जीवितं च त्वदधीनं । त्वयि प्रतिष्ठितं त्वं मे मम । प्राणे: प्राणेभ्य: गरीयसी ।। १६ सुधावलेपनेन मणिभिश्च विचित्राणि भूमिभागानीति | अन्तःपुरचारिणां स्रीसहस्राणां मध्ये योसौ मम परि छुीबत्वमार्ष । प्रादर्शयत् प्रदर्शयामास । तैर्गवाद्वैरिति |ग्रहः या भार्येत्यर्थ परिग्रहः कलत्रे स्यात् शेषः ।। ११ ।॥ दीर्घिकाः वाप्यः । पुष्करं जलमासा- |इति शाश्वतः । नियतपुंलिङ्गः । जात्यभिप्रायेणैकवच मस्तीति पुष्करिण्यः । द्वितीयार्थे प्रथमा पुष्करा नं । तासामित्यत्र स्रीणामित्यभिप्रायेण स्त्रीलिङ्गनि दिभ्यो देशे ? इति इनिप्रत्ययः । शोकपरायणामित्य- | र्देश मम भार्यासती तासामीश्वरा स्वामिनी भव नेन तस्या असह्यत्वं द्योत्यते लोभितुं |* स्थेशभासपिसकसोवरच् ? इति वरच । ततष्टापू लोभयितुं । अन्तर्भावितण्यथेयं ।। १३।। दशेति १७ । मम वचो रोचयख मदुक्तं स्वीकुरु मुखयस्यास्तां ॥ ५ स० बालान्वृद्धाञ्जनान्वर्जयित्वाद्वात्रिंशत्संख्याकेषुराक्षसेषुमध्येएकैकस्यकार्यपुरस्सरंकार्यकरंएकैकसहस्रति ष्ठति । एतचरावणगृहमध्येपरिचारसङ्खयानं । एतदतिरिक्ताश्चबहवश्शूरास्सन्ति । अतोनाशीतिकोटियूथपमित्यादिविरोधः ॥१५ ती० योममपरिग्रहः याममभार्याइत्यर्थः । परिग्रहशब्दोनियतपुलिङ्गः । अत्रायंजात्येकवचनेयोसौपरिग्रहइतिनिर्दिश्यतासामितिस्री लिङ्गेनस्त्रीणांनिर्देशः । परमार्थत:परिग्रहशब्दव च्यिानांत्रीखादितिज्ञेयं । मेममभार्यासतीतासामीश्वराखामिनीभवेत्यन्वयः । वस्तुतस्तु अभवप्रियेइतिच्छेदः । मोक्षप्रिये । भार्येत्यत्रभा आर्येतिच्छेदः । भा चिदूपिणी आर्याश्रेष्ठा त्वंमतासांचईश्वराभवेतियोजना स० हेप्रियेतासांयःपरिग्रहः मूलं असौत्वमेवेतियोजना परिग्रहःखीकारमूलयोः'इतिविश्व १७ ॥ ती० वस्तुततुः कामाभितप्तस्य कामेनखट्टल्योभविष्यामीत्येवंरूपेणमनोरथेन । अभितप्तस्येत्यर्थः । शि० ननुरामंविनाऽहंनस्थास्यामीत्यत आह ४४ {{ [ आरण्यकाण्डम् ३ { {

[ पा० ] १ ड.-ट. निघोषं. २ ड. च. छ. ज, अ. भूषणं. ३ क. ग. ड. झ. ट. दान्तका ४ क. ग. विचित्रांश्च भूमिभागान्सहस्रश ५ डः ६ ख. ग. ड. च. छ, झ. ज. ट. वैदेहीं. ७ क. ग च. छ. ज. रावणोजनकात्मजां ८ क. कोट्यस्तु १० ड. छ.-ट. जनान्वृद्धानू, ११ २व ट. राज्यतन्त्रं. १२ ड.-ट. बह्वीनामुत्तमस्रीणां. १३ ख. ड ट. मीश्वरी. २४ ख. भायाभवमम. १५ क. ग ज, तेऽन्यया. १६ च. छ. भजकामाभितप्तस्य. क. भजखमेऽभितप्तस्य