पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५ ] ४४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । परिक्षिप्ता सहस्रण लङ्केयं शतयोजना । नेयं धर्षयितुं शक्या सेन्द्वैरपि सुरासुरैः ॥ १९ ॥ न देवेषु न यक्षेषु न गन्धर्वेषु पैक्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ २० ॥ राज्यभ्रष्टन दीनेन तापसेन गतायुषा । किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥ २१ ॥ भजख सीते मामेव भर्ताऽहं सदृशस्तव । यौवनं ह्यधुवं भीरु रमखेह मया सह । दर्शने मा कृथा बुद्धिं राघवस्य वरानने । काऽस्य शक्तिरिर्हागन्तुमपि सीते मनोरथैः ॥ २३ ॥ न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः । दीप्यमानस्य वाऽप्यग्रेगृहीतुं विर्मला शिखा । २४ ॥ त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्धाहुपरिपालिताम् ॥ २५ ॥ लैङ्कायां सुमहद्राज्यमिदं त्वमनुपालय ॥ त्वत्प्रेष्या मद्विधाचैव देवाश्चापि चराचराः ॥ २६ ॥ अभिषेकोदकन तुष्टा च रमयस्ख माम् ।। २७ इदं साधु समीचीनं । ते अन्यथाबुद्धया किं । | गन्धर्वेषु न पश्यामि । पक्षिषु च न पश्यामि ॥२०॥ रामविषया बुद्धिर्मा भूदित्यर्थ तस्मात्मा मा गतायुषा अल्पायुषेत्यर्थः ।। २१।। इह भवने ।। २२ भजस्व । अभितप्तस्य कामाभितप्तस्य । मे प्रसादं कर्तु राघवस्य दर्शने बुद्धिं मा कृथाः । तद्दर्शनं च दुर्लभ मर्हसि । अर्हसि किं नार्हसीत्यपि ध्वनि ।। १८ ।। मित्यर्थः । तदेव स्पष्टयति-कास्येति । अत्र आगन्तुं रामागमनप्रसक्तिरेव नास्तीत्याशयेनाह-परिक्षिप्त सिकव्यापारोपि नशक्यः किंपुनः कायिक ति । * शतं सहस्रमयुतं सर्वमानन्यवाचकं ?' इति | वचनात् सहस्रण अनेकराक्षसैः । परिक्षिप्ता परिवृता इत्यर्थः ।। २३ । अशक्यत्वे दृष्टान्तमाह-न शक्य इयं लङ्का शतयोजना शतयोजनपरिमिता । तस्मान्नेयं | इति । विमला निघूमा । शिखा ज्वाला ॥ ॥ २४ धर्षयितुं शक्या ।॥ १९ । माभूत्पुरस्य दुर्धर्षता मम |लोकानामिति निर्धारणे षष्ठी ।॥ २५ ॥ त्वत्प्रेष्याः पुनर्वीये श्रुण्वित्याह-न देवेष्विति । मे वीर्ये यः:स- | त्वत्परिचारिकाः । भविष्यन्तीति शेषः ॥ २६ ॥ मोभवेत् तं देवेषु न पश्यामि । यक्षेषु न पश्यामि । | अभिषेकेत्यर्धमेकं वाक्यं । अभिषेकोदकेन पट्टमहिषी साध्विति । साधु खहिर्तममवचोरोचयख । अन्यथारामविषयिण्याबुछद्यातेकिं नकिमपीत्यर्थः । अतएव खमा ममनिल्यमाता । लखंभज सेवांकारय । अभितप्तस्य भ्रात्रादिवधेनपीडितस्यममप्रसादंप्रसन्नतांकर्तुत्वमर्हसि ॥ १८ ॥ ती० राज्यभ्रष्टनेल्यादिश्लोकः द्वयस्यवाक्यार्थस्पष्टः । वस्तुतस्तु-राज्यभ्रष्टन राज्याद्रष्टाः रिपवोयस्मात्तेन । दीनेनतापसेनगतायुषेत्यन्तमेकंपदं । दीनानामिनः । तापसानामिनः । दीनेनश्चासौतापसेनश्धदीनेनतापसेनः । तादृशस्सन् । गतंप्रासं आयुःएकादशसहस्रवत्सरपरिमितंयेनतेन । दीनजनानांतापसानांचरक्षणार्थमवतीर्णेनेत्यर्थः । मानुषेण मनुष्यरूपेणावतीर्णेन । अल्पतेजसा अल्पमितरेषांतेजोयस्मात्तेन । तमेवभान्तमनुभातिसर्वतस्यभासासर्वमिदंविभाति” इतिश्रुतेः । रामेणकिं एतादृशंपरमपुरुषमुद्दिश्यकिमर्थविलापःक्रियतइति भावः ॥-॥ भजखेति । मामे अवेतिच्छेदः । यौवनं यौवनशब्देनसर्वाअवस्थालक्ष्यन्ते । ताभिस्सर्वमायुर्लक्ष्यते । तथाचयत:मे मम । वत्सेवानुकूलंसर्वमायुरधुवं । भर्ता बिभर्तिशुश्रूषादिनाखामिनमितिभर्ताभृत्यः । सदृशः अनुरूप यतस्तवाहमनुरूपोभृत्य अतोमा मांभजख भृत्यत्वेनाङ्गीकुरु । अव रक्षच । तदर्थमिहलङ्कायांमयासहराज्यलक्ष्म्यासह रमख ॥ २१-२२ ॥ शि० राम विषयकविरक्तिमुत्पादयन्नाह-राज्येति । राज्यभ्रष्टन अतएव अल्पतेजसा रामेण किंकरिष्यसि । एतेन रामकर्तृकराज्यप्राप्य नन्तरंतत्संगमःकर्तव्यइतिव्यञ्जितं ॥२१॥ ती० दर्शनइत्यादिश्लोकत्रयस्यप्रातीतिकार्थस्पष्टः । वस्तुतस्तु-यथावायुबढुनशक्यते अझेशिखागृहीतुंयथानशक्यते । एवैमनोरथैरपिइहलङ्कांप्रत्यागन्तुंकस्यशक्तिः नकस्यापि ॥ रामंविनेतिशेषः । तथामद्वाहुपरिपां लितांत्वांयोहरेतं तंनपश्यामि । रामं विनेतिशेषः । श्रीरामश्चेदागन्तुंशकुयात्वामाहर्तुचशकुयात् । अतस्सएवागत्यत्वांप्राप्स्यति। खंतुश्रीरामंकदाद्रक्ष्यामीत्युत्कण्ठांमाकुर्वेित्यर्थः ॥ २३-२५ ॥ ती० लङ्कायामित्यारभ्य अलंत्रीडेनेल्यन्तश्लोकानांप्रातीतिकार्थ स्पष्टः । वस्तुतस्तु -व्यैरावणस्खात्मात्मीयसमर्पणंकरोति लङ्कायामित्यादिश्लोकद्वयेन । मद्विधाइत्यनेनात्मसमर्पणं । लङ्कायांराज्यमनुपालयेत्यनेनात्मीयसमर्पणमितिज्ञेयम् ॥ २६-२७ ।। [पा०] १ क ट. समुद्रेण. २ क. चव. छ. ज. अ. गन्धर्वेपूरगेषुच. नर्षिषुपदातिना ३ ग. ड. झ. ट. . ४ ड. छ. झ. ट. ५ ख. चेतसा. ६ ड. झ. ट. खधुवं. ७ ख. रथागन्तुं. ८ ख. मनोजवः, ९ क. ख. च. छ. ज. चाप्यमेः. १० ड. झ. ट विमलाःशिखाः. ११ क. ख. बलपालितां. १२ ड. झ. अ. लङ्कायाः. १३ ड. झ. अ. ट. चराचरं, १४ ड. झ. ट. अभिषेकजलकृिन्ना. वा. रा. १११ १८७