पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५६ ] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । १९१ इदं शरीरं निस्संज्ञ बन्ध वा खाद्यख वा । नेदं शरीरं रैक्ष्यं मे जीवितं वाऽपि राक्षस ॥ २१ ॥ न तु शैक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः ।। २२ ।। एवमुक्त्वा तु वैदेही क्रोधात्सुपरुषं वचः ।। रावणं मैथिली तत्र पुनर्नेवाच किंचन ॥ २३ ॥ सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ॥ त्युवाच ततः सीतां भयसंदर्शनं वचः ॥ २४ ॥ शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि ॥ कालेनानेन नाभ्येषि यदि मां चारुहासिनि ॥ ततस्त्वा प्रातराशाथ सूदाश्छत्स्यान्त लशशः ।। २५ ।। इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।। राक्षसीश्च ततः कुंद्ध इदं वचनमब्रवीत् ।। २६ ।। शीघ्रमेव हि राक्षस्यो विकृता घोरदर्शनाः ।। दर्पर्मस्या विनेष्यध्वं मांसशोणितभोजनाः ।। २७ ।। वचनादेव तास्तस्य सुंघोरा रौक्षसीगणाः । कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ।। २८ ॥ स तैः प्रोवाच राजा तु रावणो घोरदर्शनः । प्रचाल्य चरणोत्कर्षेर्दारयन्निव मेदिनीम् ।। २९ ।। अशोकवनिकामध्ये मैथिली नीयतार्मियम् । तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३० ॥ नित्यशब्दस्य संवैकादिष्वपाठेप्यार्षेदाप्रत्ययः । सा | थै प्रातर्भक्षणार्थे । सूदा: पाचका: “सूदाऔदनिका प्रसिद्धा । तृणषण्डस्थं जलजनडादितृणकदम्बमध्य-|गुणाः' इत्यमरः । सीताहरणं चैत्रमास इत्यवगन्त स्थं । मदुकं जलकाकं ।। २० । निःसंज्ञां निश्चेष्टं । | व्यं । संवत्सरान्ते रावणवधकरणात् । तेन त्रीन्व बन्ध बधान । खादयस्व भक्षय ।। २२ । न त्वित्य- | षर्षान्पश्चवट्यां रामःस्थित इति गम्यते । हेमन्तवर्णनं र्धमेकं वाक्यं । आत्मनः उपक्रोशं अपवादं । पृथिव्यां | तु रामंतपोविशेषज्ञापनाय नशूर्पणखागमनज्ञापनाय ॥२५॥ शत्रून्रावयति क्रोशयतीति शत्रुरावणः ॥२६॥ दातुं नशक्ष्यामि ।। २२ ॥ - | तत्र तद्विषये । क्रियाभे विनेष्यध्वं विनयध्वं । व्यत्ययेन स्यादेशः ॥२७॥ कृतः दात्पुनमैथिलीशव्दप्रयोग: ।। २३ । रोमहर्षणं क्रो प्राञ्जलयः कृतप्रकृष्टाञ्जलय धावहत्वाद्रोमाञ्चकरं) रावणवाक्याङ्गीकारे । भयसंदर्शनं भयोत्पाद्कं॥२४ |॥२८॥ चरणाघातैः । मेदिनीं भुवं । दारयः चरणोत्कर्षेः शृण्वित्यादिसार्धश्लोक एकान्वयः । द्वादश मासानि-|न्निव भिन्दन्निव। प्रचाल्य गत्वा उत्थायवा ताः प्रोवाच त्यत्यन्तसंयोगे द्वितीया। प्रतीक्ष इति शेषः। प्रातराशा- | ॥ २९ ॥ युष्माभि:परिवारिता युष्माभिः रक्ष्य ति० निस्संज्ञे खतोजडं ॥ २१ ॥ ती० वस्तुतस्तु हेवैदेहि मेवाक्यंश्श्रृणु । तत्कि द्वादशमासान् द्वादशमासपर्यन्तं । प्रतीक्षइतिशेषः । अनेनकालेननाभ्येषि । द्वादशमासपर्यन्तं भृत्यानुग्रहाथै अत्रस्थातुंनाङ्गीकरोषियदीयर्थः । ततस्त्वामुद्दिश्य प्रातराशार्थ प्रातः प्रातरेव आशार्थ आशासुस्थितगृध्राद्यर्थे । सूदाः मांछेत्स्यन्ति । मदाज्ञयैवेतिशेषः । देवि मांभृत्यत्वेनाङ्गी करोषियदि अहमितःपरं जीवितुंनेच्छामि । मांशत्रैश्छित्वाकाकगृध्राद्यर्थप्रयच्छतेतिममाज्ञयैवसूदास्तथाकरिष्यन्तीतिभावः । ति० यतुपादो–“दशमासात्परंसीतेयदिमांनभजिष्यसि । तदाहन्मि” इत्युक्तं ततु पुनस्सीतासविधगमनकालिकंवचइतिनवि रोधः । नाभ्यषि खारयेनेतिशेषः ॥ स० पद्मपुराणे “दशमासात्परंसीते' इत्येवकथनात् द्वादशमासानन्तर्यस्यापिदशमासा नन्तर्यसंभवान्नविरोधः । यद्वा दशचमासैौचवतेषांसमाहारः । दशपदार्थमासपदार्थस्यबुद्याविवेकेनान्वयः । अतोद्वादशमाससंप त्तिरितिनविरोधः ॥ २५ ॥ ती० वस्तुतस्तु हेराक्षस्यः मांसशोणितभोजनाः घोरदर्शनाश्वयूयंशीघ्रमविकृताः अविरूपाभूत्वा । दर्पविनाअस्यास्समीपे इष्यध्वं सेवार्थस्थातुमिच्छतेत्यर्थः । छादेशाभावादिराषैः ॥ ॥ २७ [ पा० ] १ ध. रक्षिष्ये. २ च. छ. ज. अ. चापि. ३ ख. ड. छ. ट. शक्ष्याम्यपक्रोशं. झ. शक्यमपक्रोशं. ४ क ख. त्सपरुषं. ५ ड. छ. झ. ट. जानकी. ६ घ. परुषंश्रुखावचनं. ७ ख. रावणःपरमः कुद्धइदंवचनमब्रवीत्. ८ ख. तदा ९ ड. च. छ. झ. अ. ट. विरूपाः. १० ड.-ट. मस्यापनेष्यन्तु. क. ग. मस्याविनेष्यन्तु. ख. मस्यापनेष्यध्वं११ क ग. च. छ. ज. अ. विकृताः. १२ क. ग. डः -ट. घोरदर्शनाः. १३ ख. ततः प्राञ्जलयो. १४ क. च. छ. ज. अ. जानकीं १५ ग. ताश्चोवाच १६ ख. ड. झ. ट. राजासा. १७ ड. झ. ट. प्रचल्य. च. छ. ज. प्रचार्य. १८ ग. ड. झ. टः मिति. ख. घ, मित