पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ श्रीमद्वाल्मीकिरामायणम् । तत्रैनां तर्जनैर्धेरैः पुनः सान्त्वैश्च मैथिलीम् । अनयध्वं वशं सर्वा वन्यां गजवधूमिव ।। ३१ । इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः ॥ अशोकवनिकां जग्मुमैथिलीं प्रतिगृह्य तु ।। ३२ ।। सर्वकालफलैर्तृतैनानापुष्पफलैर्ताम् । सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३३ ॥ सा तु शोकपरीताङ्गी मैथिली जनकात्मजा ।। राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥३४॥ शोकेन महता प्रैस्ता मैथिली जनकात्मजा । न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥ ३५॥ न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता । पतिं स्मरन्ती दयितं चै दैवतं विचेतनाऽभूद्भयशोकपीडिता ।। ३६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षट्पञ्चाशः सर्गः ।। ५६ ।। अथ प्रक्षिप्तसर्गः । [ आरण्यकाण्डम् ३ प्रैवेशितायां सीतायां लङ्कां प्रति पितामहः । तदा प्रोवाच देवेन्द्रं परितुष्टं शतक्रतुम् ॥ १ ॥ त्रैलोक्यस्य हितार्थय रक्षसामहिताय च ।। लङ्कां प्रवेशिता सीता रावणेन दुरात्मना पतिव्रता महाभागा नित्यं चैव सुखैधिता । अपश्यन्ती च भर्तारं पश्यन्ती राक्षसीजनम् ॥ ३ ॥ राक्षसीभिः परिवृता भर्तृदर्शनलालसा । निविष्टा हि पुरी लङ्का तीरे नदनदीपतेः ।। ४ ।। तां ।।३० । अत्यन्तभयेन प्राणवियोगो माभूदिति | “यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने । पुनः सान्त्वैरित्युक्तं ॥३१॥ प्रतिगृह्य आदाय ।॥३२ ॥ | तस्मात्तव वधार्थ वै उत्पत्स्येहं महीतले’ इति । देव सर्वस्मिन्नपि काले फलानि येषां ते सर्वकालफलाः तैः॥ | कार्यनिर्वाहाय स्वयमेव स्वधर्षणमङ्गीचकार । प्रजायां एवमुत्तरत्रापिजग्मुरिति पूर्वेणान्वयः ॥३३॥ राक्षसी- | कूपपतितायां यथा माता स्वयंतदुपरिपतति वात्स यविभक्तिकंनिर्देशः । राक्षसीनामित्यर्थः ।॥३४॥ लभ- | ल्यातिशयेन तथा रावणबन्दीकृतदेवस्रीरक्षणाय स्वयं ते अलभत ।। ३५ । तत्र अशोकवनिकायां । दयितं ! तत्रस्वगमनमनुमतवती । वक्ष्यतेि सुन्दरकाण्डे “ना प्राणवलभं । ननु सीता लक्ष्म्या अवतार इति सिद्धं । | पहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वक्ष्यति हि “सीतालक्ष्मीर्भवान्विष्णुः” इति । वि- | वधार्थाय विहितो नात्र संशयः? इति । तर्हि सीता ष्णुपुराणे चोत्तं “राघवत्वेऽभवत्सीता रुक्मिणी कृ - | प्रलापादिकं किमर्थं कृतवतीति चेत् शृणु। पतिविरहे tणजन्मनि'इति । एवंभूतांसीतां समरसीमनिजनि पतिव्रतयैवं वर्तितव्यमिति लोकहितप्रवर्तनाय प्रला तमूच्छलक्षणंलक्ष्मणमप्युद्धर्तुमसमर्थो रावणः कथं | पादिकमकरोदिति ।। ३६।। इति श्रीगोविन्दराजविर बलात्करोति स्म । वक्ष्यति हेि *हिमवान्मन्द्रो मे रुत्रैलोक्यंवासहामरै । शक्यं भुजाभ्यामुद्धर्तु न |चिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्य संख्ये भरतानुजः” इति । उच्यते । वेदवतीरूपपूर्व- | काण्डव्याख्याने षट्पञ्चाशः सर्गः ।। ५६ ।। जेंन्मनि देवी तथा संकल्पितवती । उत्तं हुत्तरकाण्डे । ती० घोरैस्तर्जनैः विनेतिविशेषः । पुनस्सान्खैरेववशमानयध्वं ॥ ३१ ॥ शि० सर्वकामफलैः सर्वान्कामान्फलन्तितैर्तृक्षेः कल्पत रुभिः ॥ ३३ ॥ ती० सर्गश्रवणफलंस्कान्दे–“सीतारावणसंवादं राक्षसीनांचतर्जनम् । सीताप्रत्युक्तिकथनं येश्श्रृण्वन्तिनरो त्तमाः । विधूतपापास्तेयान्तिब्रह्मलोकंसनातनम्'इति ॥ ३६ ॥ इतिषट्पञ्चाशस्सर्गः ॥ ५६ ॥ [ पा० ] १ च. छ. ज. ज. आनयध्वंहिविवशां. २ ग. ड. झ. ट. परिगृह्यतु. अ. परिगृह्यतां. च. छ. ज. परिगृह्यताः ३ ग.-ट. कामफलैः. ४ घ. र्युतां. ५ क. कामप्रदैश्चापि. ६ क. डः - अ. त्रस्ता. ७ ख. ड. झ. ट. चदेवरं. ग. च. छ . ज. अ. सलक्ष्मणं. क. चराघवं.८ अयंप्रक्षिप्तस्सर्गः ड. झ. पुस्तकयोर्डश्यते