पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २०१ उपालक्ष्य निमित्तानि सोशुभानि मुहुर्मुहुः ॥ अपि क्षेमं नु सीताया ईंति वै व्याजहार च ।। २ ।। त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्टा बभूवोद्विग्रमानसः ॥ ३ ॥ उद्भमन्निव वेगेन विक्षिपत्रघुनन्दनः ॥ तंत्रतत्रोटजस्थानमंभिवीक्ष्य समन्ततः ।। ४ ।। ददर्श पर्णशालां च रैहितां सीतया तदा ॥ श्रिया विरहितां ध्वस्तां हेमन्ते पनिीमिव ।। ५ ।। रुदन्तमिव वृथैश्च म्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं संत्यक्तवनदेवतम् ।। ६ ।। विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् ।। दृष्टा शैन्यं निजस्थानं विललाप पुनःपुनः ॥ ७ ॥ हृता मृता वै नष्टा वा भक्षिता वा भविष्यति । निलीनाऽप्यथवा भीरुरथवा वनमाश्रिता ।। ८ ।। गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः ।। अथवा पद्मिनीं याता जलार्थे वा नदीं गता ।। ९ ।। यलान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरतेक्षणः शोकोदुन्मत्त इव लक्ष्यते ॥ १० ॥ इति प्रसिद्धिः । वेपथुः कम्प ॥ १ ॥ अशुभानि | णोः अयथास्थानस्थिताः अजिनकुशाः यस्मिन् तत्तथा । अशुभसूचकानि ।। २ । लालसः साभिलाषः । - | ग्रहणकाले सीताया अवलम्बितत्वेन विप्रविद्धबृसीक अाः वसथं गृहं । 'स्थानावसथवास्तु च ' इत्यमरः ।। ३॥ |टं विपर्यस्तमुन्यासनास्तरणं । शून्यं सीतारहितं । श्लोकद्वयमेकान्वयं । वेगेन उद्भमन्निव उत्पतन्निव ।

  • | वेिललाप पर्यदेवयत् ।। ६-७ । विलापमाह द्वाभ्यां ।

विक्षिपन् हस्तादीनवयवानितस्ततः क्षिपन् ।। ४ ह्यता अपहृता । नष्टा यादृच्छिकमदर्शनं गता ५ । श्लोकद्वयमेकान्वयं । वृक्षे: रुदन्तमिव स्थितं निलीना विनोदाय व्यवहिता । अथवा निर्जनतया हीनस्वरभृङ्गवत्वादिति भावः । पुष्पाणि सीतया पूर्वमपचितानि । द्विजाः पक्षिण : । म्लाना: पुष्पमृग- | भीरुः सती गूढं वनमागता । पद्मिनीं याता रुन्नाना द्विजाः यस्मिस्तत् तथोक्तं । श्रिया कान्त्या । विहीनं |र्थमिति शेषः । नदीं गतेत्यन्तरमितिकरणं द्रष्टव्यं विध्वस्तं वेिशीणे । रावणसंन्यासिने दत्तत्वेन विप्रकी - |।। ८-९ । शोकाद्धेतोः उन्मत्त इव लक्ष्यते अलं दुःखाभासस्यावश्यंभावित्वादुर्निमित्तदर्शनंसंभवत्येवेति िदक् ॥ १ ॥ ति० रुदन्तमित्यादेराश्रमोविशेष्य । वर्णनीयमयीभावेन कवेरपिसंनिहितवैपरीत्यं । स० रुदन्तमित्यार्षपुंलिङ्गत्वं ॥६॥ शि० विप्रकीर्णाजिनकुशमित्यनेन भूकंपादिजतइतिध्वनितं ॥७॥ ति० नष्टा अदर्शनंगता । खयोगशक्तयापुनरलभ्यदर्शनाजातेतितात्पर्ये ॥ ८ ॥ ति० नदींगतेत्यादिसंतक्र्य तत्रतत्रयान्नान्मृगय माणोपिनाससाद । उन्मत्तइवेत्यमिवशब्दो मृगयमाणःप्रधावन्बभ्रामेत्यादौसर्वत्रसंबध्यः । एतत्सर्वलोकव्यवहारनटनं भगवत श्चित्खरूपस्य लोकेसर्वतो भार्याप्रियतमेतिबोधयितुं। अतएव मातापितृवियोगोनैतावच्छोककारणं । तदुक्तंभागवते–“समनुजो ऽजभवाचिंताङ्गिरलङ्कयवीर्यः” इत्यादिनाविशिष्टंराममुपक्रम्य “रक्षोऽधमेनवृकवद्विपिनेऽसमक्षं वैदेहराजदुहितर्यपचाहिता याम् । भ्रात्रावनेकृपणवत्प्रिययावियुक्तः स्त्रीसङ्गिनांगतिमितिप्रथयंश्चचार'इति “नेदंयशोरघुपतेस्सुरयाच्लयात्तलीलातनोरधिक साम्यविमुक्तधान्नः । रक्षोवधोजलधिबन्धनमस्रपूगैर्यत्तस्यशत्रुहननेकपयःसहायाः' इतिच । यद्यथासुग्रीवाद्याश्रयणवदिदम पिलीलैवेतिनतत्तस्यसुतुतिरितिदर्थः । लीलाप्रयोजनंचतच्छूवणेनलोकोद्धारः । एतन्नवमेएकादशाध्यायस्थेपद्ये । तथापञ्चमेपि 'मल्यवतारस्खिहमर्लशिक्षणंरक्षोवधायैवनकेवलंविभोः । कुतोऽन्यथास्यूरमतःख आत्मन्सीताकृतानिव्यसनानीश्वरस्य'इति । ती० वसुतुतस्तुनतादृशः श्रीरामइत्यर्थः । अतएवसीतादीन्प्रतिविलापादिकं । सीतान्वेषणसमयेसीतामुद्दिश्यवृक्षमृगादीन्प्रतिप्र श्रादिकंसर्वश्रीरामेणलोकशिक्षार्थनटनंकृतमितिप्रदर्शयितुमेवसर्वज्ञेनभगवताश्रीवाल्मीकिना उद्भमन्निव उन्मत्तइवेत्यादौतत्रतत्रेव शब्दःप्रयुक्तः । अतएवश्रीशुकोप्याह “रक्षोधमेनवृकवद्विपिनेसमक्षंवैदेहराजदुहितर्यपयापितायां । भ्रात्रावनेकृपणवप्रिया वियुक्तः स्त्रीसङ्गिनांगतिमितिप्रथयैश्चचार । मल्र्यावतारस्खिहमल्र्यशिक्षणंरक्षोवधायैवनकेवलंविभोः । कुतोन्यथास्यूरमतस्ख आ । [ पा०] १ क. ख. च. ज. अ. उपलक्ष्य. २ क ट. क्षमतु. ३ ख. च. ज. ज. व्याजहारपुनःपुनः। ग. ड. झ. ट इतिवैव्याजहारह. ४ ख. च. ज. अ. तत्रतत्रजनस्थानं. ५ च. ज. मनुवीक्ष्य. ६ घ. ड. च. ज.-ट. सीतयारहितां.७.घ हिमान्ते. ८ क. ड. च. ज ट. संत्यक्तवनदैवतैः. ९ क. ख, प्रविध्वस्तबृसी. ग. विप्रकीर्णबृसी. १० ग. ड. च. ज शून्योटजस्थानं ११ ग. सुदुःखित १२ ग. च, ज. ल. विनष्टावा १३ घ. भीरुर्गहनंवासमाश्रिता. १४ ख. हिवा १५ ड. च. ज.-टः श्रीमानुन्मत्तइव