पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २०३ यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम् ॥ प्रियां यदि विजानीषे निःशङ्गं कथयस्व मे ॥ १९॥ अहो त्वं कैर्णिकाराद्य सुपुष्पैः शोभसे भृशम्। कर्णिकारयिा साध्वी शंस दृष्टा प्रिया यदि ॥२ चूतनीपमहासालान्पनसान्कुरवान्धवान् । दाडिमानसनान्गत्वा दृष्टा रामो महायशाः ॥ २१ ॥ मलुिका माधवीचैव चम्पकान्केतकीस्तथा।। पृच्छन्रामो घने भ्रान्त उन्मत्त इव लक्ष्यते ।। २२ ।। अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् ॥ मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥२ गज सा गजनासोरूयैदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २४ ॥ शार्दूल थैदि सा दृष्टा प्रिया चैन्द्रनिभानना । मैथिली मम विस्रब्धं कथयस्व न ते भयम् ॥२५॥ किं धावसि प्रिये नूनं दृष्टाऽसि कमलेक्षणे । वृक्षेराच्छाद्य चात्मानं किं मां नै प्रतिभाषसे ॥२६॥ तिष्ठतिष्ठ वरारोहे न तेस्ति करुणा मयि । नात्यर्थ हास्यशीलाऽसि किमर्थ मामुपेक्षसे ॥ २७ ॥ पीतकौशेयकेनसि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ २८ ॥ नैव सा नूनमथवा हिंसिता चारुहासिनी । कृच्छं प्राप्त न मां नूनं येथोपेक्षितुमर्हति ॥ २९ ॥ संबन्धोक्ति ।। १८ । जम्बु * अम्बार्थनद्योर्हस्व : | वारणश्रेष्ठ । हे गज तां सीतां । तुभ्यं तव । विदितां इति हृस्वत्वं । “एडूहस्वात्सम्बुद्धेः? इति सुलोपः । | मन्ये शाङ्के। गजनासोरूः सा त्वया यदि दृष्टा भवेत्त स्निग्धताकारेण जम्बुफलंौपम्यं । विजानीषे विहृत | दाख्याहि ।। २४ । शार्दूलेति । अत्र तुल्यगतित्वरूप इति शेषः ।। १९ । सुपुष्पैरिति धार्मिकत्वोक्तिः | संबन्धो बोध्यः । न ते भयं शूरस्यतव भयं नास्ति । ॥ २० । श्लोकद्वयमेकान्वयं । क्रियाभेदाद्रामपद्- | एतेन पूर्वोक्ताः सर्वेभीत्या न प्रत्यूचुरिति रामस्याशय द्वयं । नीपः कदम्बः । कुरवान् कुरवकान् । रामः |॥ २५ ॥ पुनरवस्थाविशेषं दर्शयति-किं धावसीति । चूतादीन् गत्वा दृष्टा पृच्छन् आधावनेन सर्वत्र भ्रान्तः | प्रिये किमर्थ धावसि धावन्ती दृष्टासि नूनं । अथाद् कृतभ्रमण:रामः उन्मत्तः चित्तविभ्रमवानिव । लक्ष्य- | शैनादाह-वृझैरिति । इदं च पूर्वापेक्षयातिरिक्तं ते अलक्ष्यत ॥२१-२२ । इति वृक्षान्पृष्टा मृगान्पृ- | दर्शनान्तरं ।। २६-२७ । अन्तर्हितापि पीतकौशे च्छति--अथेति । वृक्षा मा कथयन्तु त्वं तु कथये - | येन सूचितासि । इदमपि प्रत्ययान्तरं । पुनरपि त्याशयेनाथवाशब्दप्रयोग । मृगशाबस्य मृगबाल- | प्रत्ययान्तरमाह-धावन्त्यपीति ।॥२८॥ अथ सर्वात्म स्याक्षिणी इवाक्षिणीयस्यास्तां । मृगस्य सीताज्ञाने | नादर्शनाभावात्प्रकारान्तरमुत्प्रेक्षते-नैवेति । अथवा योग्यतामाह--मृगेति । मृगवद्विविधं प्रेक्षत इति | सात्र नैव विद्यते किंतु हिंसिता । अत्र हेतुमाह मृगविप्रेक्षणी । सहिता भवेदिति संभावनायां लिङ् | कृच्छूमिति । कृच्छू दुःखं । प्राप्तमां यथा येन कार ।। २३ । गजनासोरूः करिकरोरूः । वरवारण | णेन । उपेक्षितुं नार्हति नूनं । तेन कारणेन हिंसितैव शि० उन्मत्तइवलक्ष्यते । इवेनविप्रलंभदशायाउन्मादाद्वैलक्षण्यंसूचितं ॥ २२ ॥ ति० पुनबधावस्था । नूनंसानैवयादृष्टा । तहिंसाकेत्यत्राह । अथवाहिंसिता रक्षोभिः । तत्रहेतुः--यथा । एवंप्रकारेण । कृच्छंनूनं मां प्राप्त सापेक्षितुमर्हति । नापक्षते तस्मात्रैवसेत्यर्थः । उपेक्षितुमितिपाठेकाकुः ॥ २९ ॥ [ पा० ] १ ड. झ. अ. ट. जंबोजांबूनदसमप्रभा. ख. ग. घ. सीताजंबुजांबूनदप्रभा. च. ज जंबोजांबूफलप्रिया. छ जैबुजांबूफलप्रिया. २ ख. हिजानीषे. ड. झ. ट. विजानासि. ३ ख. कर्णिकाराङ्ग. ४ ड. झ. पुष्पितः. ग. सुपुष्पैरुपशोभित ५ ग. ड.-ट. प्रियांसाध्वीं. ६ ड. झ. ट. यदिप्रिया. ७ क, ख. ग. ड. छ. ज. अ. ट. कुरवांस्तथा। ८ च. ज. दाडिमान्पनसान्. ख. ड. झ. ट. दाडिमानपितान्गखा. ९ ग. घ. ड. छ. झ. ज. ट बकुलानथपुन्नागांश्चन्दनान्केतकांस्तथा च. ज. बकुलानथपुन्नागांश्चपंकान्केतकांस्तथा. १० ड. ट. गच्छत्रामो. ११ क. ख. यदिवा. १२ च. छ. ज. अ. ६.न्द्रसम नना. १३ क. ड. च. छ. झ. अ. ट. विस्रब्ध १४ ख. मेऽद्य. १५ क. ख. ग. वृक्षेणाच्छिद्य. १६ ग. तिनभाषसे १७ घ. नापि. १८ च. छ. ज. चारुवर्णिनी, १९ क. ख, घ ट. प्रासंहेि. ग. प्राप्ततु. २० घ. ड. झ. यथापेक्षितुं वा. रा. ११३