पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| सर्गः ६३.] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अथवा न गमिष्यामि पुरी भरतपालिताम् ।। खगपि सीतया हीनः शून्य एव मतो मम ।।१६।। मौमिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम् ॥ नै त्वहं तांविना सीतां जीवेयंहि कथंचन ॥१७॥ गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया । अनुज्ञातोसि रामेण पालयेति वसुंधराम् ॥ १८ ॥ अम्बा च मम कैकेयी सुमित्रा च त्वया विभो ॥ कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ॥१९॥ रक्षणीया प्रयलेन भवता सीत्क्तकारिणा ॥ २० ॥ सीतायाश्च विनाशोयं मम चामित्रकैर्शन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥ २१ ॥ इति विलपति राँघवे सुदीने वनमुपगम्य तया विना सुकेश्या ॥ भयविकलर्मुखस्तु लक्ष्मणोपि व्यथितमना भृशमातुरो बभूव ।। २२ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ त्रिषष्टितमः सर्गः ॥ ६३ ॥ २०९ सीतामपश्यतारामेणलक्ष्मणंप्रतिसंबोधनेनतस्याराक्षसैर्नानादुरवस्थासंपादनसंभावनापूर्वकं तांप्रतिशोचनं ॥ १ ॥ लक्ष्म णेनोन्मत्तवद्वहुधाप्रलापेनशोचन्तंरामंप्रतिसमाश्वासनं ॥ २ ॥ स राजपुत्रः प्रिया विहीनः कामेन शोकेन च पीड्यमानः ॥ विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ।। १ ।। स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्रेो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूपमुष्णं विनिःश्वस्य रुदन्संशोकम् ।। २ ।। सीतया ।। १५ । भरतपालितां सुसमृद्धामपीत्यर्थः | अथ तापाख्यां मद्नावस्थां दर्शयति त्रिषष्टितमे ॥ १६ । कथंचन त्वत्कृताश्वासनेनापीत्यर्थः ॥१७ । स राजपुत्र इत्यादि । कामेन प्रियास्मरणजन्येनं । पालयेति वाच्य इत्यन्वयः ।। । अम्बेति | शोकेन प्रियाविरहजन्येन । भ्रातरं भूयो विषाद्यन् । १८ प्रथमोक्तिः शोकजाग्रहात् ।। । | आर्तरूपः पीडितशरीरः । सः रामः । तीव्र विषादं १९ । रक्षणीयेल्यधे सा कौसल्या ।। २ मम विनाशः भावीतिशेष प्रविवेश स्वशोकलक्ष्मणशोकाभ्यामधिकतरं शोकं ॥ २१ ॥ तया वेनाकृतं वनमुपगम्येत्यर्थः । सुके गत इत्यर्थः ।। १ । विपुले शोके निमन्नः लक्ष्मणशो श्येति विलापहेतुः। भयेन विकलमुख: विवर्णमुखः । आतुरः तप्तशरीरः ।। २२ ॥ इति श्रीगोविन्दराज- कदर्शनजशोकेन विपुले शोके सीताशोके निमझः । विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | व्यसनानुरूपं लोकवहुःखप्रसङ्गोचितं । उष्णं , यथा आरण्यकाण्डध्याख्याने द्विषष्टितमः सर्गः ।। ६२ ।। | तथा विनिश्वस्य रुदन् सशोकं वाक्यमुंवाच ।। ।। २ त्यर्थः । स० तत्रैवखर्गएववसतातू । मयासाकमितिशेषः । इति उक्त्वागतः ततोदशरथः कृतार्थः । स्नुषादर्शनं तत्रैः वजातमितिकृतार्थ इतिभावः ॥१५॥ इतिद्विषष्टितमस्सर्गः ॥ ६२ ॥ ति० इष्टवियोगजः शोकः । कामजैचित्तविवशत्वं मोहः ॥ १ ॥ स० सशोपि ससुखोपि अकं असुर्खयथाभवतितथा । [ पा०] १ क. च. छ. ज. ऊ. खगोंपिचतया. ख. ग. ड. झ. ट. खगपिहितया . २ घ. तामिहोत्सृज्य. ड. झ तन्मामुत्सृज्य. ३ क. नह्यहं. ४ क. ख. ग. च. छ. ज. अ. युक्तकारिणा. घ. सूक्तकारिणा. ड. झ. ट. सूक्तचारिणा. ५ ख ड.-ट. सूदन. ६ ड. झ. ट. राघवेतुदीने. ७ च. छ. ज. अ. मुखश्च. ८. ग. लक्ष्मणोवै.९ घ. ड. झ. ट, शोकेनमोहेन व, ख. . कामेनशोकेनच. ज. शोकेनकामेनच. १० च, छ. श. विपुले.ि ११ क. छ, ज, न्सशोक