पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोस्ति वसुंधरायाम् । शैोकेन शोको हि परम्पराया मामेति भिन्दन्हृदयं मनश्च ।। ३ ।। पूर्व मया नूनमभीप्सितानि पापानि कैर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ ४ ॥ राज्यप्रणाशः खजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ॥ ५ ॥ सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य शैन्यम् । सीतावियोगात्पुनरप्युदीर्ण काटैरिवाग्ःि सहसा प्रदीप्तः ॥ ६ ॥ सा नूनमार्या मम राक्षसेन बँलाङ्कता खं समुपेत्य भीरुः ॥ अपखरं संस्खरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ ७ ॥ तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचन्दनस्य । वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम नाभिभातः ॥ ८ ॥ द्वितीयो मद्विधो दुष्कृतकर्मकारी पापकर्मकारी । }र्थः । उदीर्ण उद्रिक्तं । प्रदीप्तोन्निः पुनः काष्रिव वसुंधरायां नास्तीति मन्ये । शोकेनेति । नमद्विध |॥ ६। मम संबन्धिनी आर्य सा राक्षसेन केनचित्। इत्यादिनोक्तमनेनार्धेन स्पष्टीक्रियते । परम्परायाः | बलादृता सती खमाकाशमुपेत्य भीरुतया सखरवेि परम्परारूपेणागतः । शोकेन शोकः शोकाच्छोकः | | प्रलापा सत्ता उचैध्वनियुक्तविप्रला पा सती । भयेन हृदयं मनश्च भिन्दन् मामेति । मनोऽधिष्ठानं हृद्यं | अपखरं अपगतनिजस्वरं यथा तथा । अभीक्ष्णमत्यर्थ । ३ । एवं शोकपारम्पर्ये हेतुमुत्प्रेक्षते-पूर्वमिति । | आक्रन्दितवती उद्धोषितवतीत्युत्प्रेक्षा ॥ ७ ॥ लोहित पूर्वं पूर्वजन्मनि । अभीप्सितानि प्रार्थितानि । तत्र |स्य लोहिताख्यस्य उत्तमचन्दनस्य । “रत्तं तु चन्दनं तेषु पापेषु । विपाकः कायोन्मुख्यं । आपतितः प्राप्तः | विद्यालोहितं हरिचन्दनं'इति । यद्वा कुङ्कमादिना ।। ४ । दुःखानिपरिगणयति-राज्येति । राज्यप्र - | रक्तस्य उत्तमचन्दनस्य सदा उचितौ योग्यौ । वृत्तैौ णाशो राज्यभ्रशः । खजनैः बन्धुभिः । सर्वाणीति | वर्तुलौ । मम प्रियायाः स्तनौ शोणितपङ्कदिग्धौ सामान्ये नपुंसकं । शोकवेगं शोकराशिं । प्रविचि- | राक्षसेन भक्षणाय विशासनादिति भावः । एवं न्तितानि स्मृतानि ।। ५ । इशून्यं निर्जनं वनमेत्य | सन्तौ नाभिभातः न प्रकाशेते । वर्तमानसामीप्ये स्थितस्य मम शरीरे शान्तं शरीरकुशेन विस्मृतमित्य- | वर्तमानवत्प्रयोगः । मम नाभिपात इति पाठान्तरे रुदछुवाचेल्यन्वयः ॥ २ ॥ ति० शोकमनुप्रवृत्तः शोकः शोकानुशोकः । सः । परंपरायाः तृतीयार्थेषष्ठी । परंपरया । अविच्छेदे न । हियतो मां हृदयं तदधिष्ठानमात्मानंमनश्चभिन्दन् एति प्राप्तोति ॥ ३ ॥-शि० असकृत् वारंवारं कृतानि राक्षसैराचरि तानि । पापानि कर्माणि। पूर्व खाप्राकट्यसमयेतत्रसाकेतेविद्यमानेनमया । यत् यस्मात् । अभीप्सितानि मदिच्छाविषयीभूतानि । तस्मादयंविपाकः इच्छामात्रजनितफलं । अद्यापतितः । अतएवदुःखेनदुःखं अहं विशामि । एतेन यदिमदिच्छानस्यात्तर्हिराक्ष सानां ब्रह्मादिप्रेरितदुष्कृतकर्मप्रवृत्तिर्नस्यादितिसूचितं । तेनसकलजनकर्तृत्वादीनांखायत्तत्वंध्वनितं । तथाचश्रुतिः “ कर्तृखंकरण खंचवखभावश्चेतनाधृतिः । यत्प्रसादादिमेसन्ति नसन्ति यदुपेक्षया ' इति ॥ स० दुःखेनदुःखं तत्परंपरामित्यर्थः ॥ ३ ॥ ति० वनमेत्य शरीरेशमनुभूयापि । सीतासंनिधानात्सर्वशान्तं । अद्यसीतावियोगात्पुनरुदीर्ण वृद्धिंप्राप्तं । प्रियावियोगएव दुस्सह इतिभावः ॥ स० एत्यशमितिगुर्वक्षरोक्तया शातिशयोद्योत्यते ॥ ६ ॥ स० अनूनमार्या पूर्णसंपत्खामिनी । “ अर्य खामिवैश्ययोः ?” इतिनिपातनातू ॥ ७ ॥ [ पा० ] १ ग. घ. कामकारी. २ ख. ड.-ट. शोकानुशोको. ३ घ. सर्वाण्यसकृत्. ४ ड. झ. ट. श. ५ ख. घ. ड. झ. अ. ट. रभ्युदीर्ण. ६ क. ख. च. झ. ज. ट. सहसोप्रदीप्तः. ७ ख. घ. ड. झ. . ट. ह्यभ्याहता. क. च. छ. बालाहृता. ८ ज. दुःखमपल्य, ९ झ. अप्यखरं. १० क .-ज. ल. ट, सुखर